________________
68
भीपाण्डवचरित्रम् ॥ सर्गः११॥
संजयस्य हस्तिनापुरे
आगमनम् ॥
॥१९६॥
सह प्राणै-रादित्सन्ते हि ते महीम् ॥ १४५ ॥ एते नितान्तकान्तार-वासनिर्वासितौजसः । इत्यमून्माऽवमस्थास्त्वं, कुरु- भूपाल! पाण्डवान् ।। १४६ ।। संप्रत्यस्ति यदेतेषां, पूर्वस्मादधिकं महः। कामं घनापदुत्तीर्णः, पतिस्तपति रोचिपाम् ।।१४७॥ नात्यंनीषजयो ज्याया-नजय्यावनुजौ पुनः । नात्यनीपत्सहो दन्ती, हन्त दन्तौ तु दुःसहौ ॥ १४८ ॥ तेजस्विनस्तिरस्कृत्य, दुष्करं खलु जीवितम् । प्राणन्ति दन्तिनः कण्ठी-रवोल्लुण्ठनया कियत् ? ।। १४९ ॥ शूरं प्रत्यात्तधाराल-वैराणां तमसामिव । कन्दराः शरणायन्ते, केवलं काश्यपीभृताम् ॥ १५० ।। इयत्यपि गते तेभ्य-स्तद्भुवं दातुमर्हथ । सर्वस्य चेत् कुटुम्बस्य, कल्याणमभिलष्यथ ॥ १५१॥ _अथामर्षरसोत्कर्ष-वर्षदश्रूदविन्दुना । बभाषे धार्तराष्ट्रेण, भालभङ्गुरितभ्रुवा ।। १५२ ॥ नूनमेष द्विषद्गृह्यः, संजयः समजायत । यदेवं पौरुषोत्कर्षा-विषां भीषयतेऽद्य नः ॥ १५३ ॥ जिघत्सोः शत्रुसैन्यानि, मत्कौक्षेयकरक्षसः । भवन्ति प्रथमग्रास, एव पश्चापि पाण्डवाः॥ १५४ ॥ क्षोणिराक्षिप्यते केन, महाहुकुलिशोदरात् ? । मांसमाकृष्यते केन, सिंहदंष्ट्राङ्कुरान्तरात् ? ॥ १५५ ।। क्वाहं भ्रूभङ्गसंगीत-नर्तितानेकराजकः। मत्स्य-द्रुपद-गोपाल-मात्रगुप्ताः क्व च द्विषः? ॥ १५६ ॥ रणारण्ये ज्वलत्युच्चै-मत्प्रतापदवानले । भटित्रीभवितारस्ते, वानेया इव जन्तवः ॥ १५७ ॥ निन्दन्नेवं तु नः साक्षात् , :संजयोऽयं धनंजयः । छिद्यते तातदाक्षिण्या-नास्य जिह्वा दुरात्मनः ।। १५८ ।।
१ निर्वासितं-नष्टम् । २ अतिसुजयः इति भावः । ३ सिंहस्य तिरस्कारेण । ४ धारालं-तीत्रम् । ५ नृपाणाम् , पक्षे पर्वतानाम् ।
॥१९६॥
For
a
Private Use Only