SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पाण्डव रित्रम् ॥ १४ ।। २६४॥ 212 कृष्णे वदत्येव, निस्रपश्चेदिपस्तदा । विततार शरैरेव प्रत्युत्तरमनुत्तरैः ॥ १२५ ॥ तस्य बाणावलीं छिन्ना, बिसच्छेदं जनार्दनः । चिच्छेद धनुषो जीवां, जीवातुमिव तेजसाम् ।। १२६ ।। उपादाय परं चाप-मसौ यावदयुध्यत । तावत् कृष्णोऽस्य राज्यश्री-निकेतं केतुमच्छिदत् ॥ १२७ ॥ ममन्ध सारथिं रथ्यान् रथं चैतस्य केशवः । " बलिना स्पर्धमानस्य, न्यक्कारो हि पदे पदे " ।। १२८ ॥ असिखेटकहस्तेन, भूयस्तेनोत्थितं रणे । कंसविध्वंसनोऽप्येनं, नन्दकेनाभ्यपद्यत ।। १२९ ।। अभूत् कुतूहलोत्थास्नु - दिविषत्परिषत्तयोः । परस्परहंदाघात - भग्नप्रहरणो रणः ॥ १३० ॥ हरिं जघान निःशङ्क - मानसो दमघोषजः । तं पुनर्ज्ञातिसंबन्ध - बद्धापेक्षमधोक्षजः ॥ १३१ ॥ तमथारिष्टमधनो, निष्पिष्टमुकुटं व्यधात् । आचकाङ्क्ष शिरश्छेत्तुं तस्य चेदिपतिः पुनः ।। १३२ ।। शिर्षच्छेद्योऽयमित्यात्त - निश्चयश्चैद्यमच्युतः । खङ्गदूतमुखाच्चक्रे, कंसस्य परिचारकम् ।। १३३ ।। शिशुपालवधालोक - कल्लोलितरुषा ततः । अगस्तीयितुमारेभे, युद्धाब्धौ प्रतिविष्णुना ॥ १३४॥ संनद्धः समुखीभूय, भूयः क्षितिपसंकुलाम् । दृष्ट्वा यदुचमूं सोऽथ, दूतं पप्रच्छ सोमकम् ॥ १३५ ॥ दूत्येन गतवानेता - नुर्वीशान् दृष्टपूर्व्यसि । नामग्राहमस्तन्मे, सर्वानाख्यातुमर्हसि ॥ १३६ ॥ अथाख्यत् सोमकः स्वामिन्, सैन्यनाभौ नृपः पुरः । समुद्रविजयः स्वर्ण - वर्णाश्वोऽयं हरिध्वजः ॥ १३७ ॥ अस्य सूनुर्जगन्मान्यो, निःसीमभुजविक्रमः । अयं तु शुकवर्णाश्वोऽरिष्टनेमिवृषध्वजः ॥ १३८ ॥ सेनाऽग्रे धवलैरश्वैः कृष्णोऽयं गरुडध्वजः । नवीन इव जीमूतो, बलाकाभिरलंकृतः ॥ १३९ ॥ १ तन्नान्ना खनेन । Jain Educational For Personal & Private Use Only युद्धवर्णनम् ॥ ॥२६४॥ Jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy