SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ पाण्डवरित्रम् ।। र्गः१३॥ वर्णनम् ॥ ||२४८॥ 12 अथोवाच सुतान् कुन्ती, मन्युना गद्गदाक्षरम् । वत्साः किं नाम वोऽद्याहं, मन्दभाग्या निवेदये १ ॥ ७७६ ।। कों हि पाण्डुदेवस्य, तेजसामाद्यकन्दलः । सोदरो भवतां बन्धुः, सिन्धुरौर्जित्यवारिणः ।। ७७७॥ किंतु हेतोः कुतोऽप्याशु, जातमात्रोऽप्यसौ मया । कुण्डलाभ्यां किलैताभ्यां, सनाथीकृत्य तत्यजे ॥ ७७८ ॥ हेतुर्मातः स को नाम ?, सुतं येनैनमत्यजः । इति विस्मेरचेतोभिः, पाण्डुजन्मभिरीरिते ॥ ७७९ ।। स्त्रीखभावभुवा कुन्त्यां, हिया तूष्णीकताजुषि । वृत्तान्तमखिलं कर्णे, कथयामास केशवः ॥ ७८० ।। (युग्मम् ) बन्धूच्छेदस्मरत्खेदाः, पाण्डवाः पुनरभ्यधुः । आः कृष्ण ! न त्वमप्येव-मियत्कालमचीकथः ॥ ७८१ ॥ कारिताः किं वयं हन्त, भ्रातृहत्यामिमां त्वया ? । क्व नाम पातकस्यास्य, विशुद्धिर्भविताऽद्य नः ॥ ७८२ ॥ इत्यातहृदयान् बन्धु-हत्यया पाण्डुनन्दनान् । सभ्रभङ्गममापिष्ट, विस्पष्टं विष्टरश्रवाः ॥७८३।। वृथा ताम्यथ किं नाम, कार्येऽमुष्मिन्नकल्मषे? | जिघांसन्तं जिघांसीया-दिति धर्मो हि दोष्मताम् ।।७८४॥ किं च यातेन दृत्याय, तदानीं हास्तिने मया । किंचिदावेद्य वृत्तान्त-मेवं कर्णोऽभ्यधीयत ॥ ७८५ ॥ ततः कर्ण! तवेदानी, युक्ता सोदर्यसंगतिः । सेवितुं न तु युज्यन्ते, कुरवस्तद्विरोधिनः ॥ ७८६ ॥ सोऽप्यूचे तं हरे ! नाहं, मोक्तुमर्हामि कौरवम् । कर्णः कर्ण इति ख्याति, येन नीतोऽस्मि सर्वतः ।। ७८७ ।। पुरुषेषु न रेखापि, साधुभिस्तस्य दीयते । यः | स्निग्धमदवीयस्यां, मित्रमापदि मुश्चति ।। ७८८ ॥ पश्य मित्रं मरीचीना-मुपरागे विमुञ्चताम् । गीयते खलु विद्वद्भिः, पुंस्त्वमेव न केवलम् ॥ ७८९ ।। कौरव्यस्य ततः कार्ये, त्याज्याः खलु मयाऽसवः । किं पुनः फाल्गुनादन्यं, हनिष्यामि १ शोकेन । २ समीपस्थायाम् । ॥२४८॥ Jain Eduend For Personal & Private Use Only linelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy