SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 172 जिष्णुः, पुनरप्यात्तधन्वनः । क्षिप्रमेव क्षुरप्रेण, राधेयस्याहरच्छिरः ॥ ७६२ ।। उन्मीलत्कुण्डलज्योति-Gटालं तत् समुच्छलत् । बभौ चम्पापतेस्तेजः, पिण्डीभृतमिवान्तरम् ।। ७६३ ॥ शिरोऽदीयत मित्राय, बन्धुभ्यश्च धरा मया । इति कर्णकबन्धेन, प्रीत्येव ननृते तदा ॥ ७६४ ॥ उदेति स्माभिकौन्तेय-बलमानन्दचन्द्रमाः। मीलति स्म च तत्कालं, कौरवाम्भोजकाननम् ॥ ७६५॥ पिण्डितः पाण्डवानीक-हर्षकोलाहलोमिभिः । निपीयन्ते स्म कौरव्य-सैनिकाक्रन्दकन्दलाः ॥ ७६६ ।। वियत्युत्पतितं वीक्ष्य, तच्चम्पाधिपतेः शिरः । राहुत्रस्त इवास्ताद्रि-काननेऽविशदंशुमान् ।। ७६७ ।। कर्णस्य शिरसः कर्ण-कुण्डले भुवि पेतुषः । आदत्त मारुतिर्बिम्बे, भावतो भूगते | | इव ।। ७६८॥ पूष्णि चास्तं गते कर्णे, नितरामन्धकारिताः । कौरवाः शिविरं जग्मु-मन्दमन्दपदक्रमम् ॥ ७६९ ॥ पाण्डवाः पुनरत्यन्त-मुद्दथोतिवदनेन्दवः । स्कन्धारारं ययुः स्वैरं, संचारचतुरातयः ॥ ७७० ॥ कुण्डलाभ्यां तथैताभ्या-मभ्यर्च्य चरणद्वयीम् । ते राधेयवधप्रीताः, प्रणेमुस्तत्र मातरम् ॥ ७७१ ॥ ते निःसंदेहमास्मीये, प्रत्यभिज्ञाय कुण्डले । अकस्मान्मुहुरुष्णोष्णाः, सा ववर्षाश्रुवियुषः ॥ ७७२ ॥ तामवादीदजातारिः, कष्टमानन्दपर्वणि । मातः केयमकाण्डेऽपि, शोकसंकुलता तव ।। ७७३ ॥ नन्वद्य फाल्गुनागस्त्य-ग्रस्ते कर्णमहार्णवे । जयद्वीपमभूदेवि !, त्वत्सुतैरीषदामदम् ॥ ७७४ ॥ तत्त्वयाऽऽकस्मिकीभिः किं, कष्टाभि ष्पवृष्टिभिः । मुखाम्भोजविकाशश्री-रास्माकीय विलुप्यते ? ७७५ ।। १ पतितस्य । २ सौकर्येण प्राप्तम् । Education For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy