SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीपाण्डव चरित्रम् ॥ सर्गः१३॥ ॥२४७॥ 170 लुम्पसि । तदानीमपरित्राणः, कुत्रायमवतिष्ठताम् ? ।। ७४८ ॥ तन्मुहूतं प्रतीक्षस्व, मा मुचः सुतरां शरान् । उद्धरामि घरामन-महं यावदिमं रथम् ॥ ७४९ ॥ । तमेवं कृपणालाप-मलपन्मद्रभूपतिः। राधेय ! न भवान् मूत-कुलं हियमलम्भयत् ।। ७५० ।। क्षत्रियः क इव प्राण-संदेहेऽपि महीयसि । वचस्त्वमिव शत्रूणां, पुरो दीनमुदीरयेत् ॥ ७५१ ॥ दुर्थीदुर्योधनो नूनं, येन भीरुशिरोमणौ । कृता गोमायुदेशीये, सिंहसंभावना त्वयि ।। ७५२ ॥ न कौरव्यः स ते मित्रं, मन्ये मानकमन्दिरम् । बदस्येवं गिरं दीनां, यत् पुरः परिपन्थिनः ॥ ७५३ ।। | इति शल्यगिरा शल्य-तुल्यया गलितौजसम् । स्मितधौताधरोद्देशः, केशवः कर्णमब्रवीत् ।। ७५४ ॥ राधेय ! धर्मसर्वस्वं, त्वां विना बत वेत्ति कः । शङ्के स्मृतिरहस्यानि, स्फायन्ते त्वयि संप्रति ॥ ७५५ ॥ अभिमन्युवधे किं तु, विस्मृतान्येव तानि ते । सर्वैः संभूय युष्माभि-र्यदेकः स तदा हतः ॥ ७५६ ॥ यदि वात्मविपद्युच्चै-द्धर्मतत्त्वविदः खलाः। परापदि तु धर्मस्य, विसृजन्ति जलाञ्जलिम् ॥ ७५७ ॥ सोत्प्रासमित्युपालभ्य, राधेयं गरुडध्वजः । तद्राि मन्थरीभृतभुजमर्जुनमभ्यधात् ॥ ७५८ ।। अर्जुनार्जुन ! किं नाम, नाराचान्न विमुञ्चसि । कृपा कौतुस्कुतीयं ते, द्विषत्यस्मिन् सुतद्रुहि ? ॥ ७५९ ॥ भृयो हि रथमारूढः, सोऽयमत्यन्तदुर्जयः । जीयते केसरी केन, कन्दरान्तरसंचरः ? ॥ ७६० ॥ न | चाक्षत्रमिदं किंचि-त्तव धर्मव्यतिक्रमः । “विरोधी बलवान् रन्ध्रे, हन्तव्यो हि जयैषिभिः " ॥ ७६१ ॥ इति विष्णुगिरा १ मृगसदृशे । २ सोपहासम् । ॥२४७॥ Shin Educ a tional For Personal & Private Use Only hinelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy