________________
पाण्डव
वित्रम् ॥
शेषास्तु मुषितोत्साहाः, प्रापिताः प्राणसंशयम् । हिरण्यनाभं शरणं, सेनान्यं समुपाययुः ॥९५॥ तानवस्थाप्य
दुर्वार-शौण्डीर्यः स्थैर्यमन्दरः । सोऽथ यादवयादांसि, ममर्द समराम्युधौ ॥ ९६ ॥ यदुसेनापरिवरैः, सोढः प्रौढबलैरपि । १४॥ न तस समरारम्भः, सिंहस्येव मतङ्गजैः ॥ ९७ ॥ केचि-न्नेमिजिनाधीशं, केऽप्यनाधृष्टिमन्जसा । हिरण्यनाभतो भीताः,
शरणाय रणाद्ययुः ॥ ९८ ॥ यादवेन्द्रचमूं वीक्ष्य, प्रतिपक्षभयाकुलाम् । हिरण्यनाभमभ्येत्य, धीरं भीमोऽभ्यधाद्वचः २६३॥
॥ ९९ ॥ जरासन्धचमूनाथ !, किं मनासि पृथा बलम् ? । मामेहि येन दोर्दण्ड-कण्डूमपनयामि ते ॥ १०० ॥ इत्याहूतः स भीमेन, मैनाक इव वेगतः । प्राविशत् पक्षरक्षार्थी, वेगात् संगरसागरम् ॥१.१॥ प्रावर्तत तयोः पूर्व, महाबाहोः शरा.
शरि । निष्ठितायुधयोरासी-मुष्टामुष्टि ततः परम् ॥ १०२॥ जरासन्धस्य सेनान्यं, भीमस्तामनयद्दशाम् । लम्भितौ हरिपारामाभ्यां, यां प्राक् चाणूर-मौष्टिको ॥ १०३ ॥ पुरा दुःशासनेनापि, न ह्यसह्यन्त हन्त याः । कथं हिरण्यनाभोर्ण
नाभो मुष्टीः सहेत ताः ॥ १०४ ॥ मागधक्षमापतेस्तस्मिन् , पतिते पृतनापतौ। अनीककाननं दग्धं, यादवैस्तद्दवैरिव | ॥१०५॥ यादवध्वजिनीशानां, खदोर्दर्पस्पृशामपि । पौरुषोत्कर्पसानन्दाः, पेतुर्भीमे दृशस्तदा ।। १०६॥ किमस्ति क्वचिदन्योऽपि, कोऽपि भीमोपमो भटः । इतीवालोकितुं भानुः, प्रापवीपान्तरं तदा ॥१०७।। विहाय समरारम्भ-मुभयोरप्यनीकयोः । स्वाम्यादेशेन भूपालाः, प्रदोषे शिबिरं ययुः ॥ १०८ ॥
एकच्छत्रं मुदामासीत् , स्कन्धावारे मुरद्विषः । जरासन्धस्य तु शुचा-महो विलसितं विधेः॥१०९ ॥ अनाधृष्टि१ यदुसेनाप्रभुभिः ।
N२६३॥
For Personal Private Use Only
Sinelibrary.org