________________
177
रुधिरापगाः ।। ८४९ || क्वचित्करैः क्वचित्पादैः, कचिदङ्गैः क्वचिन्मुखैः । आकीर्णाङ्का विधेः कर्म-शालेव रणभूरभूत् ।। ८५० ।। शङ्के तस्यां विशन् रौद्यां, सोऽप्यभैषीत्तदान्तकः । श्वसन्ति स्म चिरं केचिद्यदरातिहता अपि ।। ८५१ ।। शस्त्राघातोच्छलन्मूछ - नभिषिच्याभितोऽम्बुभिः । भूयोऽपि प्रगुणीकुर्वन्, कांश्चित्समरकेलये || ८५२ ।। पायश्च पयः कांश्चि-च्छुष्कतालून् पिपासया । इक्षुद्राक्षादिभिस्तयक्त - तापान् कांश्चिच्च सूत्रयन् ।। ८५३ || निर्भत्स्यभिमुखीकुर्वन्, कांश्चिद्भीत्या पराङ्मुखान् । तत्र बभ्राम निर्भीकः, सर्वतः सुभटीजनः ॥ ८५४ ॥ (त्रिभिर्विशेषकम् )
अथाशेषैर्नृपैः सार्धं, सबलैः सौबलादिभिः । उत्तस्थे मांसलस्थामा, कौरवाणामधीश्वरः ।। ८५५ ।। पाण्डवीयाः क्षणं प्रौढ-कटका अपि भूभृतः । संहारमारुतस्येव, तस्य वेगं नं सेहिरे ।। ८५६ ।। आसन्नान्तस्तदा सोऽभूत् पाण्डवैरपि दुःसहः । तापो ह्यपरनैदाघः, सोढुं कैर्नाम शक्यते १ ।। ८५७ ॥ तन्वन्नकालकल्पान्त-भ्रान्ति त्रिजगदङ्गिनाम् । संगरोऽभून्महाघोरः, सैन्ययोरुभयोस्ततः ।। ८५८ ॥ शकुनिः कुरुभूभर्तुः, कूटनाटकसूत्रभृत् । सहदेवमथारौत्सी - न्महेभः कलभं यथा ॥ ८५९ ।। द्युतीशद्युतिसंक्रान्त्या, तापितानिव वह्निना । माद्रेयमभितो रौद्रान् स ववर्ष शिलीमुखान् । ८६० ।। एधोभिरिव तैरेतैः, सायकैः स्वैरपातिभिः । दिदीपे सहदेवस्य, नितरामूर्जितानलः || ८६१ ।। माद्रेयस्तस्य नाराचैः, काण्ड श्रेणीरखण्डयत् । अम्भोधर इवाम्भोभि-ज्वला दर्वहविर्भुजः ॥ ८६२ ॥ समं दोः स्तम्भसंरम्भैः, साकं कपटपाटवैः । क्षयमीयुः क्षणाद्वाणा, गान्धाराणामधीशितुः || ८६३ ।। दीव्यन्तं समरद्यूते, ततः प्राणैः पणीकृतैः । माद्रेयोऽक्षैरिव क्षिप्रं क्षुरप्रैर्ज
१ व्याप्तमध्यभागा । २ दावानलस्य ।
Jain Education International
For Personal & Private Use Only
www.jainvelibrary.org