________________
301
हरेक तत् ? । क चास्येत्थमवस्थानं, तले सिकतिले तरोः ? ॥ ३४८॥ हा! तत्राप्यस्य कुत्रेदं, मया बाणेन ताडनम् । धिङ् मां हन्त ! सुखसुप्त-भ्रातृहत्यामलीमसम् ॥ ३४९ ॥ शोचन्तमिति मामूचे, वात्सल्यादुत्सुको हरिः। अलमेभिर्विलापैस्ते, भव कार्यकरोऽधुना ॥ ३५० इत ऊर्ध्व मुहूर्तेन, मृत्युर्भावी मम ध्रुवम् । तदिदानी स्मरिष्यामि, श्रीनेमिपदपङ्कजम् ॥३५१॥ तत्त्वं कौस्तुभमादाय, जवेन ब्रज पाण्डवान् । अन्यथा मथिताऽवश्य-मायातस्त्वां बलो बली ॥ ३५२ ।। कियन्तमपि | पन्थानं, यायाः पश्चान्मुखैः पदैः । यथा संकर्षणो रोषा-न्न स्यादनुपदी तव ॥ ३५३ ।। मर्माविधमथोद्धृत्य, हरेरभितलाच्छरम् । कौस्तुभं च करे कृत्वा, धर्मजन्मबिहागमम् ।। ३५४ ॥
इत्याकर्ण्य जरासूनो-र्मुखावारवतीकथाम । प्रापुः परमसौजन्याः, शुचं पश्चापि पाण्डवाः ॥ ३५५ ॥ चित्तवृत्तिकृतावासं, सम्यग्दर्शनमत्रिणा । यति-श्रावकधर्माभ्या-मात्मजाभ्यां च राजितम् ।। ३५६ ॥ चारित्रराजमासन्ना-सीनसंतोषसेवकम् । हत्वा शोकं विवेकोऽथ, पाण्डवानामदर्शयत् ॥ ३५७ ।। (युग्मम् ) तत्र वीक्षितमात्रेऽपि, तेऽन्वभूवन् परं सुखम् । विदांचक्रुश्च परमं, तमेवात्मोपकारिणम् ।। ३५८ ॥ आकालं सत्कृतास्तेषा-मत्यन्तमपकारिणः । प्रत्येकं प्रत्यभासन्त, मोहराजादयस्तदा ॥ ३५९ ॥ निर्वेदाख्यः सखाऽभ्येत्य, सद्बोधसहितस्ततः। मोहादीनां पृथक् पार्थान् , दोषजातमजिज्ञपत् ।। ३६० ॥ अथ ते पाण्डुजन्मान-श्वेतसोऽन्तरचिन्तयन् । अहितोऽपि हितो नूनं, मोहो नः प्रत्यभादयम् ।। ३६१ ।। एतस्य ज्येष्ठपुत्रेण, रागकेसरिणा श्रियः। असारा अपि नः सार-रूपत्वेन प्रदर्शिताः ।। ३६२ ।। नाम्ना द्वेषगजेन्द्रण, सुतेनास्य
१ समीपस्थितसंतोषाभिधसेवकम् ।
For Personel Private Use Only
rary.org