SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 301 हरेक तत् ? । क चास्येत्थमवस्थानं, तले सिकतिले तरोः ? ॥ ३४८॥ हा! तत्राप्यस्य कुत्रेदं, मया बाणेन ताडनम् । धिङ् मां हन्त ! सुखसुप्त-भ्रातृहत्यामलीमसम् ॥ ३४९ ॥ शोचन्तमिति मामूचे, वात्सल्यादुत्सुको हरिः। अलमेभिर्विलापैस्ते, भव कार्यकरोऽधुना ॥ ३५० इत ऊर्ध्व मुहूर्तेन, मृत्युर्भावी मम ध्रुवम् । तदिदानी स्मरिष्यामि, श्रीनेमिपदपङ्कजम् ॥३५१॥ तत्त्वं कौस्तुभमादाय, जवेन ब्रज पाण्डवान् । अन्यथा मथिताऽवश्य-मायातस्त्वां बलो बली ॥ ३५२ ।। कियन्तमपि | पन्थानं, यायाः पश्चान्मुखैः पदैः । यथा संकर्षणो रोषा-न्न स्यादनुपदी तव ॥ ३५३ ।। मर्माविधमथोद्धृत्य, हरेरभितलाच्छरम् । कौस्तुभं च करे कृत्वा, धर्मजन्मबिहागमम् ।। ३५४ ॥ इत्याकर्ण्य जरासूनो-र्मुखावारवतीकथाम । प्रापुः परमसौजन्याः, शुचं पश्चापि पाण्डवाः ॥ ३५५ ॥ चित्तवृत्तिकृतावासं, सम्यग्दर्शनमत्रिणा । यति-श्रावकधर्माभ्या-मात्मजाभ्यां च राजितम् ।। ३५६ ॥ चारित्रराजमासन्ना-सीनसंतोषसेवकम् । हत्वा शोकं विवेकोऽथ, पाण्डवानामदर्शयत् ॥ ३५७ ।। (युग्मम् ) तत्र वीक्षितमात्रेऽपि, तेऽन्वभूवन् परं सुखम् । विदांचक्रुश्च परमं, तमेवात्मोपकारिणम् ।। ३५८ ॥ आकालं सत्कृतास्तेषा-मत्यन्तमपकारिणः । प्रत्येकं प्रत्यभासन्त, मोहराजादयस्तदा ॥ ३५९ ॥ निर्वेदाख्यः सखाऽभ्येत्य, सद्बोधसहितस्ततः। मोहादीनां पृथक् पार्थान् , दोषजातमजिज्ञपत् ।। ३६० ॥ अथ ते पाण्डुजन्मान-श्वेतसोऽन्तरचिन्तयन् । अहितोऽपि हितो नूनं, मोहो नः प्रत्यभादयम् ।। ३६१ ।। एतस्य ज्येष्ठपुत्रेण, रागकेसरिणा श्रियः। असारा अपि नः सार-रूपत्वेन प्रदर्शिताः ।। ३६२ ।। नाम्ना द्वेषगजेन्द्रण, सुतेनास्य १ समीपस्थितसंतोषाभिधसेवकम् । For Personel Private Use Only rary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy