SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Jain Educatio 231 साधु संबोधितोऽस्म्यहम् । तवामुना प्रसादेन, नीतश्च कृतकृत्यताम् ॥ ७७ ॥ 'आचार्य भद्रगुप्तोऽथ, मुनिं भीष्ममभाषत । प्रत्यासन्नो महाभाग !, पर्यन्तसमयस्तव ॥ ७८ ॥ अनुतिष्ठ कुरुश्रेष्ठ !, भूयोऽप्याराधनां ततः । योगो निरन्तराभ्यासात्, सौरभ्यं लभतेऽधिकम् ।। ७९ ।। एवं गुरुभिरादिष्ट-स्तुष्टुवे तान्मुनीश्वरः । पुनर्विधिवदाधत्त, मूलादाराधनामिति ॥ ८० ॥ ज्ञानाचारेऽष्टमेदेऽभू-द्योऽतीचारः कथंचन । समस्तमपि निन्दामि तं त्रेधा शुद्धमानसः ॥ ८१ ॥ अष्टधा दर्शनाचारे, जातं निःशङ्कितादिमे । जन्मतोऽहमतीचारं, सर्व गर्ह समाहितः ।। ८२ ।। ख्याताः समितयः पञ्च, तिस्रस्तु किल गुप्तयः । अष्टावेताः समेता याः, प्रोक्ताः शासनमातरः || ८३ ।। तदेकात्मनि चारित्रा - चारेऽतीचारमागतम् । अन्तिमाराधनां सम्यग्विधित्सुयुत्सृजाम्यहम् ॥ ८४ ॥ ( युग्मम् ) षोढा बाह्यं तपः षोढा, वदन्त्याभ्यन्तरं तथा । तत्रातीचारमायातं, निन्दामि प्रयतोऽधुना || ८५ ।। स्वानुष्ठानेषु यद्भश्य - द्वै ( है ) यों वीर्यमगोपयम् । तत्रिधा त्रिविधेनाहं, गर्भे दौरात्म्यमात्मनः ॥ ८६ ॥ सूक्ष्मबादरभेदेषु, स्थावरेषु त्रसेषु च । प्राणातिपातमाजन्म, कृतं निन्दाम्यहं त्रिधा ॥ ८७ ॥ हास्यलोभभयक्रोधैः, पीडाकारि परस्य यत् । अजल्पिषं मृषा किंचि तत्सर्वं व्युत्सृजाम्यहम् ॥ ८८ ॥ अल्पमल्पेतरं वा यत्, परकीयं मया क्वचित् । अदतमाचमाबाल्या - तं निन्दामि पुनः पुनः ।। ८९ ।। तैरथं मानुषं दिव्यं, यदब्रह्म निषेवितम् । त्रिविधेन त्रिधा तत्र, मिथ्यादुष्कृतमस्तु मे ।। ९० ।। समस्त वास्तु-धान्यादौ, द्विपदेऽथ चतुष्पदे । यदकार्षमहं मूर्च्छा, तन्निन्दामि मुहुर्मुहुः ॥ ९१ ॥ समृद्धिगधिंना पूर्व-माहारथ चतुर्विधः । अनुज्यत मया नक्तं, विविक्तस्तं त्यजाम्यहम् ॥ ९२ ॥ महाव्रतानि चत्वारि, For Personal & Private Use Only inelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy