SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पाण्डव रित्रम् ॥ र्गः१३॥ कृष्णेन कृतं कौरवसैन्यवर्णनम् ।। १२२२॥ १२० मण्डलुः । धनुर्विद्यालताकन्द-वन्दनाभतुरङ्गमः ॥७॥ सैप दुर्योधनो धन्वी, नीलाश्वो नागकेतनः। भुञानस्य भुवं यस्य, शल्यन्ति त्वद्धजाः परम् ॥ ८॥ दुःशासनोऽयमानाय-केतुः पीततुरङ्गमः । स्थितं यद्भयतो लीनीनैर्मीनैरिवारिभिः ॥९॥ वोल्लाहैश्च हयैः सोऽयं, सौबलो गवलध्वजः। भुवनेऽप्युत्तमर्णत्व-मस्यैव ऋरिमश्रियाम् ॥ १०॥ अश्वस्थामायमस्थानं, वैरिवारभुवां भियाम् । द्रोणसूनुः कियाँहाश्वः, सिंहलाङ्घलकेतनः ॥ ११ ॥ शल्यः सैष मनःशल्यमिव निःशेषविद्विषाम् । सीताकेतुर्द्विषत्केतु-रश्वैर्बन्धूकबन्धुरैः ॥ १२ ॥ विद्विषद्वारदुर्वार-रथः सोऽयं जयद्रथः । लोहिताश्वो हृताराति-चेतनः कोलकेतनः ।। ॥ १३ ॥ असौ भूरिश्रवाः श्रव्य-कीर्तिकोलाहलः पुरः । पचभद्रहरिः कामा-नुरूपो यूपकेतनः ॥ १४ ॥ भगदत्तोऽयमात्तारि-कीर्तिरारोहकाग्रणीः । सुप्रतीकगजारूढः, प्रौढस्तम्बेरमध्वजः ॥ १५ ॥ एतेऽन्येऽपि सुशर्माद्या, भूभुजो भुजभूषणाः । तैस्तैः केतुभिरश्वैश्व, निरीक्ष्यन्तेऽभिलक्षिताः ॥ १६ ॥ एतावन्तो जयद्वीपं, यास्यतो धर्मजन्मनः । अन्तरम्भोधयः सन्ति, पोतस्तु धनुरेव ते ॥ १७॥ ___इमामम्भोजनाभस्य, निशम्य विमलां गिरम् । न्यपीददुज्झितेष्वासो, रथकोडे कपिध्वजः ॥ १८ ॥ निजगाद च गोविन्दं, गुरु-संबन्धि-बान्धवान् । हन्तुमुत्सहते नैतान् , मनागपि मनो मम ॥ १९ ॥ तत् किं राज्यं ? श्रियस्ताः काः?, किं च तत पौरुषं मम ? । बीजानि यानि दायाद-गुरु-बन्धुवधैनसाम् ॥२०॥ मत्तनूवीरुधोऽमुष्याः , शश्वदावालतामगात् । १ आनायः-मत्स्यजालम् । (२ वोल्लाहः पाण्डुकेशरबालधिरश्वविशेषः ।) ३ महिषध्वजः । (४ रक्तवर्णाश्वः ।) ५ हलध्वजः । ६ मुखादिषु पञ्चसु स्थानेषु भ्रमरचिह्नवान् पञ्चभद्रः । ७ 'विमना' प्रत्यन्तर । ॥२२२॥ in Educ a tional For Personal & Private Use Only Ore
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy