SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 128 युद्धम॥ पाण्डवरित्रम्॥ पः१३॥ २२६॥ धारयते धनुः । जयः सांशयिकस्तस्मि-अवश्यं समराङ्गणे ॥ १२५ ॥ तथाप्याजन्मतोऽभ्यस्त-निस्तुषैश्चापकर्मभिः । तात! प्रातः करिष्यामि, निःशौण्डीरां वसुंधराम् ॥ १२६ ॥ एवमुन्मीलितप्रीति-र्जाह्नवीतनुजन्मना । जगाम निजमावासमुत्थाय कुरुपुङ्गवः ॥ १२७ ।। नवमेऽसि ततः कोपात्, कौन्तेयानीकिनीभटान् । मनाति स्म शरीष्मः, करैर्ध्वान्तानिवांशुमान् ।। १२८ ।। करेऽथ कार्मुकं कर्तु-मपि केचिन्न सेहिरे । शिञ्जिनीमटेनिप्रान्त-मानेतुं तु कथैव का? ॥ १२९ ।। केचन ध्वजदण्डस्य, लीयन्ते स्मान्तरे मुहुः । विशन्ति स्म वरूंथान्त-नींचकैर्भूय केचन ॥ १३० ॥ पान्ति स्म केचिदात्मान-मन्तराकृत्य सारथिम् । अकीर्तिमुररीकृत्य, मुमुचुः केचिदाहवम् ।। १३१ ।। पश्यति स्म तदा पश्चा-द्भागानेव पितामहः । वैरिणां च शराणां च, I नैव केषांचिदाननम् ॥ १३२ ॥ पार्थीयपार्थिवान् भीष्मो, हन्ति स्मकोऽप्यनेकशः। नादेयानिव कल्लोलान्, कल्लोल: सलिलेशितुः ॥ १३३ ।। बाणवर्षिणि गाङ्गेये, पाण्डवीया धनुर्भूतः । निर्जीवर्धन्वभिः साधं, निर्जीवा एव जज्ञिरे ॥ १३४ ॥ अथाताम्राम्बुदव्याजा-च्छोणितोकिलां दिवम् । कुर्वन्नवनिसंहर्षा-दिवाभृद्दिवसात्ययः ॥ १३५ ।। विकाशश्रीस्तदा लेभे, कौरवैः कैरवैरिव । प्राप्यते स्म च संकोचः पाण्डवैः पङ्कजैरिव ॥ १३६ ॥ उभे अपि पताकिन्यौ, वेत्रिवारितसंगरे । सायंकाले ततः स्वस्व-निवासानुपजग्मतुः ।। १३७ ।। समाहृत्य हृषीकेश-मुखान् सांसदिकांस्ततः । इदमालोचयामास, क्षपायां तपसः सुतः ॥ १३८ ॥ जाहवीतनयो १ अटनिः-धनुरप्रभागः । २ रथास्तरणान्तः । ३ प्रत्यञ्चारहितैः । ४ उदकिलं-सजलम् । ५ 'नेवातिसं०' प्रत्य० । : जाव हां- ॥२२६॥ Sain Educ a tional For Personal & Private Use Only M ainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy