SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 127 कुरुवरूथिन्या, धानुर्दण्डिकमण्डलीम् । कुर्वते स्म निरुच्छ्रासां, कौन्तेयबलधन्विनः ॥ ११० ॥ ( चतुर्भिः कलापकम् । ) दोर्मृतः सर्वतः केचिदाचिताङ्गाः शिलीमुखैः । शल्याकुलशरीरस्य, श्वाविधो दधिरे तुलाम् ॥ १११ ॥ मज्जत्तलिननाराचमण्डलव्याप्तमौलयः । बभ्रुर्युद्धरसोत्तब्ध - कुन्तला इव केचन ।। ११२ ।। वाणत्रणितसर्वाङ्गं कुरूणां तद्वलं बभौ । उद्बुद्धमिव बन्धूक - वनं जङ्गमतां गतम् ॥ ११३ ॥ तदानीं धन्विनां स्वैर-मुच्छलद्भिः शरोत्करैः । क्षुण्णः प्रेक्षकवन्मन्ये, वासरोऽप्यन्तमासदत् ॥ ११४ ॥ हतवत्यपि गाङ्गेये, महीपालान् सहस्रशः । हताभ्यधिकभूपालाः, सानन्दाः पाण्डुनन्दनाः ।। ११५ ।। कौरवाः पुनरुद्वेल - वैमनस्य महार्णवाः । अवहारे कृते जग्मुः, स्कन्धावारं निजं निजम् ॥ ११६ ॥ ( युग्मम् ) धार्तराष्ट्रस्ततो रात्रौ गाङ्गाय निमुपागमत् । प्रणिपत्योपविश्याग्रे, सोपालम्भमदोऽवदत् ॥ ११७ ॥ तात ! स्पष्टमवष्टम्भा - तव कार्मुककर्मणाम् । सर्वः पार्थविघातार्थ - मारम्भोऽयं ममाभवत् ।। ११८ ॥ को नाम हिममुच्छेत्तुं सूरोऽपि सुरंभि विना ? । कीदृशः काननं दग्धु-मग्निरप्यनिलाहते ? ॥ ११९ ॥ त्वं तु कौन्तेयदाक्षिण्यात्, संगरे तद्धनुर्धरैः । नित्यमास्माकवर्गीणान्, हन्यमानानुपेक्षसे ।। १२० ।। तेभ्योऽस्मदहितेभ्यश्चेद्, दातुं राज्यं तवेप्सितम् । तद्व्यापादय मां तात !, सद्यः स्वेनैव पाणिना ।। १२१ ॥ इत्यार्तभाषिणं भीष्मः कौरवाधीशमभ्यधात् । वत्स ! तुच्छोचितः कोऽय मुद्द्वारोऽय गिरां तव ? ।। १२२ ।। ज्ञातेयान्मे यदप्येत-च्चेतस्तेष्वपि वत्सलम् । तथापि त्वयि विक्रीतं, जीवितव्यमिदं मया ॥ १२३ ॥ त्वत्प्रयोजन एवेदं व्ययनीयमसंशयम् । योद्धव्यमनुरोधं च, विमुच्य सह पाण्डवैः ।। १२४ ।। परं कपिध्वजो यत्र, करे १ श्वावित्-भाषायां 'शाहुडी' । २ वसन्तम् । ३ ज्ञातिसंबन्धात् । ४ अनुसरणम् । For Personal & Private Use Only Jain Education Intelational www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy