SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ युद्धम् ॥ पाण्डवरित्रम् ॥ पुर्ग:१३॥ ॥२२५॥ 126 कृपया चाप-शिन्जिनीमबरोपयन् । सैन्यद्वयेऽपि तत्काल-मवहारमकारयत् ।। ९६ ।। अथोत्तरवधात् खेद-मेदुराः पाण्डुसूनवः । धार्तराष्ट्रास्तु सानन्दाः, स्वं स्वं शिविरमन्वगुः ॥ ९७ ॥ विराटदयितां रात्रौ, पुत्रशोकार्तिविक्लयाम् । सुदेष्णां निर्यदुष्णाश्रृं, धर्मभूरित्यमान्वयन् ॥ ९८ ॥ कल्याणि! वीरकान्ताऽसि, शुचा कस्तव संस्तवः? । ननु वन्सेन तेनाद्य, वीरमूरसि निर्मिता ॥९९॥ तस्य पापीयसो नद्र-भूभर्तुरुदरादहम् । पृषकैश्चेन्न कर्षामि, तवाङ्गरुहमुत्तरम् ।। १०० ॥ तदाऽयं समरारम्भो, मा स्म भृन्मे फलेग्रहिः । कदाचिदपि मन्येथा, मा च मां सत्यसंगरम् ।। १०१॥ (युग्मम् ) एवमाश्वासिता धर्म-सूनुना माऽमुचन्छुचम् । “उदात्तप्रकृतीनां हि, शोकः स्तोकतरस्थितिः" ।। १०२ ॥ तथैव विशिखबात-नेपानीकान्यनेकशः। भीष्मो निघ्नन् घृणानिनः, सप्ताहान्यत्यवाहयत् ॥ १०३ ॥ उदारधीः सदाराय, धृतराष्ट्राय संजयः । नित्यमावेदयांचक्रे, निशि सांग्रामिकीः कथाः ॥१०४ ॥ धर्मात्मजोऽपि वात्सल्यानिजानां दक्षिणेमणाम् । निर्ममे स्वोर्मिकावाभिः, प्रत्यहं व्रणरोहणम् ॥१०५।। अष्टमेऽपि तथैवाहि, युध्यमाने पितामहे । भृशमारेभिरे योद्धं, पाण्डवानीकभृभुजः ॥१०६॥ निगङ्गे योऽगमन् पाणि-स्तत्रैव तमकीलयन् । यश्चक्रे शरसंधानं, चिच्छिदुस्तस्य चाङ्गुलीः ॥१०७ ॥ ज्यां करो योऽकृषत्तं तु, समं कर्णेन विव्यधुः । चक्षुरैक्षत यल्लक्ष्य-माकर्षस्तस्य तारकाम् ॥ १०८ ॥ स्थैर्यगर्व च मूर्छाया, मनागपि न से हिरे । किं पुनर्ऋमहे छेदे, कार्मुकस्य गुणस्य च ॥ १०९ ॥ एवं १ युद्धस्थानादन्यस्थाने नयनम् । २ विराटपुत्रवधात् । ३ बाणैः । ४ निर्दयः । ans ॥२२५॥ For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy