________________
मत्पार्थे, क्वाऽऽप्यते त्वादृशः सुहृत् ॥३९॥ धन्यः स राजा कौन्तेयो, यस्य मित्रं भवादृशम् । सुलभा खलु राज्यश्री-दुर्लभं मित्रमद्भुतम् ॥ ४० ॥ इत्युदीर्य समभ्यर्च्य, काञ्चनै रचिताञ्जलिः। विराटभूपतिश्चक्रे, सभास्तारं युधिष्ठिरम् ।। ४१ ॥
ज्वलन्निव वपुर्लक्षम्या, ख दीं च धारयन् । करवालकरोऽत्युच्चैः, सानुमानिव जङ्गमः ॥ ४२ ॥ राजपाट्यामुपेताय, मध्येनगरमन्यदा । विराटभूभुजे तस्थौ, गुरुस्थामा मरुत्सुतः॥ ४३ ॥ (युग्मम् ) दूरादुर्वीपतिर्भामं, वीक्ष्य मांसलमं. | सलम् । मुदा नैदंयुगीनाङ्गं, वेत्रिणाऽऽह्वाययत् क्षणात् ॥४४॥ सोऽनुयुक्तस्ततो राज्ञा, स्वां कथामित्यचीकथत् । वल्लवः सूप
कारोऽस्मि, भूपतेर्धर्मजन्मनः ॥ ४५ ॥ न केवलमलंकारः, पौरोगव्यकलैव मे । ममैव मल्लसंदोह-ज्येष्ठताऽप्यस्य भूभुजः | ॥४६॥ किं तु राज्यपरिभ्रंशात् , तस्य भ्राम्यन्नितस्ततः। राजन् ! कलाविशेषज्ञ-मिदानीं त्वामुपागमम् ।। ४७।। नृपोऽप्यूचे न सूदत्व-मस्यामुचितमाकृतौ । कुर्वीत को हि गन्धेभे, कक्षभाराधिरोपणम् ।। ४८॥ ऊर्जस्विनौ हि ते बाहू, पृथिवीरक्षणक्षमौ । तथाऽपीच्छसि यत् कर्तु, तदेव कुरु वल्लव! ॥४९॥ इत्याभाष्य नृपो भीम-मानन्द्य कनकोत्करैः। पौरोगंवानां सर्वेषा-मसूत्रयदधीश्वरम् ॥ ५० ॥
आमुच्य कश्चकं चित्र-मावध्य कबरी बराम् । कर्णयोः कुण्डले न्यस्य, नेत्रयोरञ्जनं वहन् ॥ ५१ ॥ निर्मायान्यदपि स्त्रैण-माकल्पं नृपवेश्मनि । विवेश विसयस्मेरै-लोकरालोकितोऽर्जुनः ।। ५२ ।। (युग्मम् । ) भृपतिर्बलभौ कुर्वन , केलिचंक्रमणक्रमम् । उदीक्ष्य मुदितो वेत्र-पाणिना तमजूहवत् ।। ५३ ।। ऊचे च भद्रे ! स्त्री चेत्त्वं, वक्षस्तल्लक्षणं न किम् ? । यदि
१ खजं-भाषायां चमचा । २ पाकशालाध्यक्षत्वकला । ३ कक्ष:-तृणम् । ४ पाकशालाऽध्यक्षाणाम् ।
Jain Education Sitemalan
For Personal & Private Use Only
www.jainelibrary.org