SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ वर्णन 140 पाण्डव |ते स्मेर-मुजाहंकारकोरकाः । त्वमेवं युध्यसे पार्थ!, किमु सामूहिकोऽन्यवत् १ ॥३०३ ॥ न खल्वपरशौण्डीर-डम्बरोडामरे रित्रम् ॥NI रणे । तव त्रिजगदुल्लङ्घि, व्यज्यते भुजवैभवम् ।। ३०४ ॥ तमःसर्वकषोन्मेष-प्रदीपशतसंकुले । जृम्भते कौस्तुभस्यापि, किमहो! Hः १३॥ महिमा क्वचित् ? ॥ ३०५ ॥ तत् प्रभाते पृथग्भूय, कुरुक्षेत्ररणक्षितेः । युध्यस्व क्षणमस्माभि-रर्जुनः कोऽपि यद्यसि | ॥३०६ ॥ अथाभाषिष्ट बीभत्सु- तत् किंचिदसांप्रतम् । मा भूवन् वः पुनर्वाचो, रम्भास्तम्भस्य संनिभाः ॥ ३०७॥ २३२॥ मदाणाः सुभटप्राणा-नास्वाद्यातिपिपासिताः । कुरूनत्तुं क्षमिष्यन्ते, पीत्वा वः शोणितासवम् ॥ ३०८ ॥ एकाक्येव तदेतस्मात् , क्षेत्रादेष्याम्यहं बहिः । सर्वे संभूय यूयं तु, द्रुतमागच्छत प्रगे ॥ ३०९ ॥ इत्यर्जुनवचःस्फूर्ज-त्प्रमोदभरमेदुराः ।। आगच्छन्निजमावासं, ते संसप्तकभूभृतः ॥ ३१० ॥ | द्रोणप्रतिश्रुतज्येष्ठ-बन्धुबन्धनकातरः। धृष्टद्युम्नं च भीमं च, नकुलादींश्च दोभृतः ॥ ३३१ ॥ तस्य गोपायने कामं, नियुज्य स्फुरदूर्जितान् । जिष्णुः संसप्तकाञ्जेतुं, द्वादशेऽथ दिने ययौ ॥ ३१२ ।। (युग्मम् ) तदैव कौरवीया च, पाण्डवीया च वाहिनी। प्रभिन्नगजताभीमे, समीकमवतेरतुः ॥ ३१३ ॥ सद्यः प्रीणयितुं वीर-प्रियामिव जयश्रियम् ।। अहंपूर्विकया सर्वे, युध्यन्ते स्म भुजाभृतः ।। ३१४ ॥ धृष्टद्युम्नादिवीराणां, निराकृत्य शरोत्करान् । करान् हिमकरादीनामहस्करकरा इव ॥ ३१५ ॥ दिग्मण्डलीमिवानेक-दिव्यानेकपमण्डिताम् । द्रोणबाणाः स्तुणन्ति स्म, पाण्डवेयपताकिनीम् ॥ ३१६ ॥ (युग्मम् ) कौन्तेयवाहिनीं हेति-बातरौद्रो गुरुस्ततः। कान्तारीयां तरुश्रेणिं, दवानल इवाविशत ॥३१७॥ । १ प्रभिन्नो-मदोन्मत्तः । २ आच्छादयन्ति । ॥२३२॥ Jan Education tematang For Personal & Private Use Only a w.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy