________________
229 इति विज्ञापनों राज्ञो, निशम्य मुनिपुंगवः । दृशौ व्यापारयंस्तस्मिन् , सानन्दे मन्दमभ्यधात् ॥ ४५ ॥ पुरा राज्योचितं तेऽर्थ, पुरुषार्थमचीकथम् । पुष्टोऽर्थः पार्थिवानां हि, सर्वोपक्रमसिद्धये ॥ ४६॥ ऋषीणां त्विदमाख्यातुं, राजन्नश्चति नौचितीम् । ततो धर्म च मोक्षं च, समाचक्षे तवाधुना ।। ४७॥ दानं शीलं तपो भाव-श्चेति धर्मश्चतुर्विधः। चतुर्णामपि वर्णानां, जायते यः शिवंकरः॥४८॥ स्वर्गापवर्गयो/जं, तत्र दानं भनेत्रिधा । गृहस्थैरपि मार्गस्थै-र्भवाब्धिर्येन तीर्यते ॥ ४९ ॥ प्राणिनां प्रीणनं मृत्यो-(तानामभयेन यत् । कर्मनिर्मलनं सर्व-ज्येष्ठं दानं तदादिमम् ॥ ५० ॥ जन्तुं घिनोति नोदात्तै-दत्ता रत्नावलिस्तथा । सर्वतोऽप्यभयं तुभ्य-मिति वर्णावलियथा ।। ५१॥ आगमादिसमीचीन-ग्रन्थतत्त्वार्थसिद्धिषु । कुर्वतां साधुसाहाय्य, ज्ञानदानमुदाहृतम् ।। ५२ ॥ धन्यैर्ज्ञानप्रदीपेन, निस्तुषज्योतिषाधिकम् । अन्तरङ्गं तमस्काण्डमशेषमपि खण्ड्यते ॥ ५३ ॥ वस्तुना येन दत्तेन, साधोः सिध्यति संयमः । तृतीयं तदुपष्टम्भ-दानमाम्नातमर्हता ॥ ५४ ॥ प्रीत्युदश्चितरोमाञ्चः, कर्मक्षयकृते क्षमी । वस्तु कल्प्यं सुपात्राय, ददीत विगतस्पृहः ॥ ५५ ॥ काले दानं सुपात्रेभ्यः, सद्गु| रूणां समागमः । भवाब्धौ बोधिलाभश्च, भाग्यलभ्यमिदं त्रयम् ॥ ५६ ॥ चित्तं वित्तं च पात्रं च, त्रयमेकत्र संगतम् । दुर्लभ लभ्यते येन, जन्म तस्य फलेग्रहि ।। ५७ ॥ लक्ष्मीः सोभाग्यमारोग्य-माझैश्वर्य गुणोन्नतिः। आदेयता च कौन्तेय!, दानकल्पद्रुपल्लवाः॥५८॥ देशतः सर्वतो वापि, विरतिः शीलमुच्यते । यतः संसारपारीणाः, स्त्रियोऽप्यासभनेकशः ॥ ५९ ॥ दानमातन्यते पाप-पीवरैरपि पामरैः। न तु पालयितुं शीलं, शक्यते येन केनचित् ॥६० ॥ बाह्यमुक्तं तपः षोढा,
१ कल्पं, कल्पां, कल्यां, इति प्रत्यन्तराणां पाठाः ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org