________________
रिपाण्डव
मस्त्रिम् ॥
धर्मः १० ॥
४१८७
१८७
50
शराश्चक्रु–रस्तम्भं दिवि मण्डपम् ॥ ३६० ॥ द्विषां गाण्डीवनिर्मुक्तः, काण्डैरेतस्य खण्डिताः । हियेव मार्गणाः क्षोणि- रेणुवास्यमनीनशन् || ३६१ ॥ प्रक्रीडति प्रतापेऽस्य, प्रक्षरत्क्षतेजा द्विपः । रणधारागृहे धारा - यत्रपुत्रकतां ययुः || ३६२ ॥ यावन्तो वैरिवाहिन्यां, भटाः प्रत्येकमेव तैः । आत्मनैव समं जिष्णु-युद्ध्यमानो व्यभाव्यत ॥ ३६३ ॥ क्रीडतत्कीर्तिसीमन्त - घुसृणौघैरिवारुणाः । जज्ञिरे रुधिराम्भोभिः सरितः कूलमुदुजाः || ३६४ ।। रणे चकार कीलाल- कूलिनीनामुपर्यसौ । संचाराय चिरं कीर्ते - रिव सेतुं शरोत्करैः || ३६५ ॥ पार्थनिर्लन मौलीनां, सुरस्त्रीसंगमीयुपाम् । कबन्धैर्वैरिवीराणां मुदेव ननृते चिरम् ॥ ३६६ ॥ ततः किमपि बीभत्सु - शरैराकुलतां गतौ । द्वावपि द्रोण- गाङ्गेयौ, रणाग्रादपसस्रतुः || ३६७ ॥ तन्मनः क्षोभविक्षिप्त- मन्दाक्षैरपरैरपि । रथा महारथैर्दूरं, निन्यिरे समरोदरात् ।। ३६८ || नीतां वरूथिनीं पार्थ - शरौघैर्विशरारुताम् । विलोक्य चकितः कर्णं, नियुज्येतस्य संगरे ॥ ३६९ ॥ सौरभेयीः पुरस्कृत्य धृतराष्ट्रतनूरुहः । लुण्टाक इत्र साशङ्कः, प्रतस्थे स्वपुरीं प्रति ॥ ३७० ॥ ( युग्मम् )
सबभूव रणारम्भ - स्ततः कर्ण - किरीटिनोः । यत्रैकोऽपि जयन्नीपे, जयलक्ष्म्यापि नै द्रुतम् || ३७१ ।। विलोकितुमिवाश्चर्या - तयोः समरलाघवम् । उभयोरपि शौण्डीर्या - दुत्तस्थुमलिकुन्तलाः || ३७२ || तावुभावपि संग्राम - रसरोमाञ्चितं वपुः । पुरैव दधतुः कीर्ण - मन्योन्यविशिखैरिव ॥ ३७३ ॥ वीरयोरुभयोर्वाणिः, परस्परपराहतैः । पतद्भिरन्तरालेऽपि राशि३ तीरभेदकाः । ४ कीलाल- रुधिरम् । ५ मन्दाक्षं -लज्जा ।
१ क्षतजं - रुधिरम् । २ घुसृणं- कुङ्कुमम् । ६ 'नाद्भुतात्' प्रतित्रय० ।
Jain Education International
For Personal & Private Use Only
विराटराजाग्रे
तत्पुत्रेणो
तोऽर्जुन
प्रबन्धः ॥
ܕ
॥१८॥
www.jainelibrary.org