SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 37 अपागमत् ॥ १६० ।। स नखाघातसंकेतं, द्वारि तिष्ठनसूत्रयत् । भीमोऽप्यन्तः स्थितस्तूर्ण, हुंकारमकरोच्छनैः ।। १६१ ॥ प्रविश्य नृपतेः श्याल-स्तरङ्गितमनोभवः । जगाद मुदितो भीम, सैरंधीवेषधारिणम् ॥ १६२ ॥ एह्येहि देवि ! सैरंधि!, दोमृणालैहिमोपमैः । अङ्गं निर्वापयालिङ्गय, मन्मथज्वलितं मम ॥ १६३ ॥ इत्यालपन्तमायान्तं, तमभ्येत्य धृकोदरः। सप्रेमेव तथाऽऽलिङ्ग-द्यथा सोऽगात् परासुताम् ॥ १६४ ॥ नाटयौकसो बहिस्तस्मा-मारुतिः कीचकं भुवि । मांसपिण्डीभवद्देहं, गवाक्षेण ततोऽक्षिपत् ॥ १६५ ॥ मरुत्सुतः कृतात्मीय-वैरनिर्यातनस्ततः । मेदुरानन्दमागत्य, स्व पति स्म | महानसे ॥ १६६ ॥ तथाभूतं च लोकेभ्यः, प्रातर्विज्ञाय कीचकम् । शतं शोकोमिविवशा-स्तस्याधावन्त बान्धवाः ॥ १६७ ॥ तं तथा- IN विधमालोक्य, महीतलविलोठिनम् । ते सर्वे तारपूत्कार-मरुदन शोकविक्लवाः ॥ १६८ ॥ तेषां नेत्रतडागेषु, स्वान्धोवंधकारिणि । अमर्षग्रीष्मधर्मांशु-रश्रुवारीण्यशोषयत् ॥ १६९॥ यदा विलोकयन्तोऽपि, भ्रातु नासिषुषिम् । तदा सर्वेऽपि संभ्य, ते पर्यालोचयन्मिथः॥ १७ ॥ पूर्वमप्यस्य जानीमो, मालिन्यामनुरागिताम् । भ्रातुर्नः सैव तन्नन-मभन्मृत्युहेतवे ॥ १७१ ॥ तदीयदयितैरेव, बन्धु! नियतं हतः । कथंचिनोपलभ्यन्ते, ते च प्रच्छन्नचारिणः ॥ १७२ ॥ तदेतामेव सैरंध्री, सहानेन स्वबन्धुना । चितावैश्वानरे क्षिप्त्वा, क्रोधं विध्यापयामहे ॥ १७३॥ __इत्यालोच्य चितावतो, निजेन सह बन्धुना । प्रक्षेप्तुमनसोऽभ्येत्य, मालिनीमाकृषन् भुजे ॥ १७४ । बलादाकृष्यमाणा तै-रिति पूत्कुरुते स्म सा । जयो जयन्तो विजयो, जयसेनो जयदलः ॥ १७५ ॥ यूयं चेत् कापि वर्नध्चे, तन्मां HT अमर्षग्रीष्मधर्मांशु-रश्रुवारण मप्यस्य जानीमो, मालिन्यात, तेच प्रच्छन्मचारिण Jain Educati onal For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy