________________
श्री पाण्डवचरित्रम् ।।
सर्गः १३ ॥
॥२५८॥
200
॥ १०६८ ॥ सापत्यार्ता पुरा पत्युः, पञ्चतामप्यचिन्तयत् । तदानीं तु मृते तस्मिन्नशोचत् काचिदुच्चकैः ॥ १०६९ ।। कान्तमङ्गे गतप्राणं, चिकीर्षन्त्योर्निजे निजे । तदानीमप्यभृदुच्चैः, सपत्योः कलहो महान् ॥ १०७० ।। प्राप्य पत्युर्मुखं . काचिच्चुम्बति स्म पुनः पुनः । अपरा वपुरासाद्य, परिरेभे मुहुर्मुहुः ॥ १०७१ ।। अन्यासक्तं पतिं काचित् प्रागप्राप्तोपगूहना । तदानीं तु गतस्पन्दं, स्वच्छन्दं परिषस्वजे ॥ १०७२ ॥
अङ्कमारोप्य गान्धारी, ततो दुर्योधनं सुतम् । चक्रन्द तारपूत्कारं, सदैन्यमिति भाषिणी ।। १०७३ ।। हा ! वत्स ! हा ! महोत्साह!, हा ! शौण्डीरशिरोमणे ! । हा ! वीररसकासार !, हा ! कुलाम्बरभास्कर ! ।। १०७४ ।। मदेकहृदयो भूत्वा पूर्वमुर्वीपुरंदर ! । असंस्तुत इवेदानीं, नेक्षसे किं दृशाऽपि माम् ॥ १०७५ ॥ पूर्वमाज्ञाप्य भूपालान्, तत्तत्कृत्येष्वनारतम् । कामं किमसि तूष्णीको, वाचंयम इवाधुना १ ॥ १०७६ ।। क्षित्यवेक्षणमाकाङ्क्षन्, प्राङ्घ्रिद्रां न कदाऽप्यगाः । किमेकहेलयेदानीं, दीर्घनिद्रां निषेवसे ? ।। १०७७ ।। वत्सलस्यैव ते वत्स !, कोपः क इव मातरि । क्रन्दन्त्यामपि येनोचे - नोत्तरं मयि दीयते ।। १०७८ ॥
विलपन्त्यामिति स्वैरं, गान्धार्यां भानुमत्यपि । प्रियाङ्गी शिरसि न्यस्य रुदन्तीत्यवदन्मुहुः ॥ १०७९ ॥ हा ! नाथ ! हा ! रिपून्माथ !, हा ! मानैकनिकेतन । हा ! सौभाग्यामृताम्भोधे !, हा ! रूपग्लपितस्मर ! ।। १०८० ।। हा ! कल्पपादपौदार्य !, हा ! सुधामयवाङ्मय ! हा ! विश्वकमलादित्य !, हा ! नेत्रतुहिनद्युते || १०८१ ॥ मांसलेऽपि १ अप्राप्तमालिङ्गनं यया सा ।
Jain Educational
For Personal & Private Use Only
गान्धायां
दीनां वि
लापाः ॥
।। २५८||
Sinelibrary.org