________________
233
न्तेवासिनो नित्यं, येभ्यः सूत्रमधीयते । उपाध्यायपदस्थेभ्यस्तेभ्यो मेऽस्तु नमो नमः ॥ ११० ॥ असहायसहायेभ्यः, साधुभ्योऽस्तु नमो नमः | चारित्रयानपात्रे ये, दधते कर्णधारताम् ।। १११ ॥ बाह्याभ्यन्तरमुपधिं, धर्मस्यानुपकारकम् । सावद्ययोगविरत-स्त्रिविधं व्युत्सृजाम्यहम् ॥ ११२ ॥ चतुःप्रकारमाहारं प्रत्याख्यामि समाधिना । चरमोच्छ्रासवेलायां, तनूमेतां त्यजामि च ॥ ११३ ॥
एवमाराधनां कृत्वा मुनिः शान्तनवस्तदा । स्वगुरून् क्षमयामास साधून साध्वीश्च तत्परः ॥ ११४ ॥ पाण्डवा निष्पतद्वाष्प- मुच्छ्रायविनयादथ । निपत्य पादयोर्भीष्मं, मुनिराजं व्यजिज्ञपन् ।। ११५ ।। तात ! त्वया वयं बाल-रसाला इव लालिताः । वृद्धिमेतावतीमन्य - दुर्लभामलभामहि ॥ ११६ ॥ कृत्वा द्रोणमविद्रोण- गरिमाणं गुरुं पुरा । कलाकलापमखिलं, त्वयैवाध्यापिता वयम् ॥ ११७ ॥ शश्वत्ते पुनरसाभिर्व्यलीकान्येव तेनिरे । अयं तु रणसंरम्भो, व्यलीकस्यापि चूलिका ॥ ११८ ॥ ततः किं बहुना १ तात !, सर्व नः क्षन्तुमर्हसि । गुरूणां नैव कोपाय, डिम्भानां दुर्नयोऽपि हि ॥ ११९ ॥ क्षमयित्वेति गाङ्गेयं, स्थितेष्वपरबन्धुषु । एको भूयोऽपि निर्व्याजं, व्याजहार धनंजयः ॥ १२० ॥ एते त्वदङ्गसंसक्ता, मन्नामाङ्काः पतत्रिणः । दुष्कर्मतर्जनीकल्पा- स्तात ! मां तर्जयन्त्यलम् ॥ १२१ ॥ समरं संस्मरनेवं, तात ! खिद्ये पदे पदे । संप्रत्येतां ततोऽवज्ञा - मविज्ञस्य क्षमस्व मे ॥ १२२ ॥ एवं विज्ञापितः सर्वैः पाण्डवैर्मुनिपुंगवः । प्रसादपि - शुनं तेषां पृष्ठेदात् करपल्लवम् ॥ १२३ ॥
Jain Education Intentional
१ अविनश्वरगौरवम् । २ अप्रियाणि । ३ प्रसादसूचकम् ।
For Personal & Private Use Only
www.jainelibrary.org