________________
5
पलायांचक्रिरे क्षणात् ।। ५९ ।। अथायू सुखग्रास - मेकाकिनमरिं पुरः । अधावत भवद्वन्धुः, सबन्धुर्विधृतायुधः ॥ ६० ॥ काण्डीरः सोऽतिशौण्डीरः क्रुद्धः क्रोर्ड इव श्वभिः । कृत्वा कुण्डलनां रुद्धः सर्वैर्व्यावृत्य खेचरैः ॥ ६१ ॥ युध्यमानः स भूयोभि-स्तैः संभूय नभश्वरैः । खेदयित्वा क्रमाद्वद्धा, गृहीतः सहितोऽनुजैः ।। ६२ ।। निविडैर्निगडैः पूर्व, दृढं संयम्य पादयोः । एकैव खेचरैस्तेषां चिक्षिपे शृङ्खला गले || ६३ || पुरस्कृत्य पदातीन् वः शतमप्यनुजन्मनः । तदुपेत्य निजं सौध - मध्यष्ठात् खेचरेश्वरः || ६४ || सर्वां स श्रियमादत्त, राजवर्गस्य पश्यतः । युष्मद्वन्धंश्व धत्ते स्म, दुःसहे तपनात ॥ ६५ ॥
पत्युश्च देवराणां च दृष्ट्वाऽहं तादृशीं दशाम् । ततोऽत्युच्चैः कृताक्रन्दा, रणक्षेत्रमुपागमम् || ६६ || निरौजस्कान्निजांस्तत्र, मेदिनीशानवादिषम् । जयद्रथ ! रथः कुत्र !, बृहद्बल ! बलं क्व ते १ ।। ६७ ॥ दृष्टा कला कलिङ्गेश !, लज्जालेशोऽपि नास्ति वः । यद्धद्धा नीयते स्वामी, पुरतः पश्यतामसौ ॥ ६८ ॥ इत्युक्तास्तेऽप्यधः कृत्वा, वक्त्रं पश्चान्निवृत्य च । दूरे जगृहुरावासा - नाश्रित्य विषमां महीम् ।। ६९ ।। नित्यं विमानमारोप्य, दीनान्निगडितांस्तथा । खेचराः कटकस्यास्य, दर्शयन्ति तवानुजान् || ७० || अजल्पंश्चैष वः स्वामी, धृतोऽस्मत्स्वामिना हठात् । अमुं स मोचयत्वाशु, सन्ति यस्योर्जिता भुजाः ॥ ७१ ॥ तेऽपि वो बान्धवा बाष्प - जलार्द्रा चिक्षिपुर्मुहुः । स्वराजन्यजने मोक्ष प्रार्थनापिशुनां दृशम् ।। ७२ ।। राजानस्तेऽप्यजायन्त, लज्जयाऽवनताननाः । विवराऽऽकाङ्क्षिणोऽभीक्ष्णं, वीक्षमाणा इव क्षितिम् ||७३ || प्रभोर्बन्दिग्रहात्तस्मात् तस्माच्च स्वपराजयात् । कर्णो जीवन्मृतावस्थ - मात्मानं मन्यतेऽधुना ॥ ७४ ॥ तमुदन्तमथ ज्ञात्वा भीष्म-द्रोण-कृपाः स्वयम् । १ ( काण्डीरो बाणवान् । २ कोड: शूकरः । ) ३ वेष्टनम् ।
For Personal & Private Use Only
Jain Education'erational
w.jainvelibrary.org