SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 307 तद्वाच-मुच्चचाल हली पुरः । दूर्वाश्च गोशवास्येषु, क्षिपन्तं कंचिदैक्षत ॥ ६६ ॥ तमप्यभिदधे गावः, कथमेताः परासवः । दूर्वाः कवलयिष्यन्ति गताः कङ्कालशेषताम् १ ॥ ६७ ॥ तेनाप्यूचे बलः पद्भ्यां गन्ता चेदेषं संस्थितः । चरितारस्तदा गावोऽप्यमूर्वाङ्कुरानिमान् ॥ ६८ ॥ रामोऽथाचिन्तयत् सत्यं किं मृतोऽयं ममानुजः १ । वदन्ति यदमी सर्वे ऽप्येकरूपमिदं वचः ॥ ६९ ॥ यावदित्याप्तचैतन्यः, किंचिच्चलति लाङ्गली । तावदुद्योतिताऽऽशान्तः कश्चिदस्थात् पुरः सुरः ॥ ७० ॥ सोऽब्रवीत् सीरिणं सोsहं, सिद्धार्थः सारथिस्तव । प्रभावात्तपसस्तस्य, देवभूयमुपागमम् ॥ ७१ ॥ स्मरस्येतत् परिव्रज्या - काले मामर्थयिष्यसे । यन्मामभ्युद्धरेजतु, पतन्तं व्यसनार्णवे ।। ७२ ।। तत्त्वामिदानीमालोक्य मोहनिद्राविसंस्थलम् । प्रबोधयितुमभ्यागां, तां तवास्यर्थनां स्मरन् ॥ ७३ ॥ श्रीनेमिना पुरा मृत्यु- र्मुरारातेर्जरासुतात् । यदूचे तत्तथैवाभू-दन्यथा नार्हतां गिरः ॥ ७४ ॥ एतान्यश्म - रथादीनि, वैकृतानि कियन्त्यपि । भ्रातर्मोहव्यपोहाय दर्शितानि मयैव ते ॥ ७५ ॥ विमुच्य तमिमं मोहं, संदोहं दुःखसंपदाम् । आत्मनीनं महत् किंचित् कर्म निर्मीयतां त्वया ॥ ७६ ॥ बन्धवः खल्ववाप्यन्ते, जीवैर्जन्मनि जन्मनि । किं तु ते मोहसैन्यैक - केतवो भवहेतवः ॥ ७७ ॥ जीवाः सर्वे हहा ! बन्धु-संहतिस्नेहमोहिताः । दुःखष्ठोष - क्षमे कर्म - युत्सहन्ते न जातुचित् ॥ ७८ ॥ बन्धुस्नेहोऽतराम्भोधि - रेष्यतीनां सुखश्रियाम् । दुःखश्रेण्याश्च विश्राम - धाम तद्विधुनीहि तम् ॥ ७९ ॥ १ कङ्कालः - अस्थिपिञ्जरम् । २ मृतः । ३ ' श्रत: !' प्रतिद्वय० । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy