SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ पाण्डवरित्रम् ॥ धर्मः ९ ॥ ॥ १६३ ॥ 2 दिक्षत्, ते व्यावृत्य व्यजिज्ञपन् ॥ १३ ॥ देव ! देववनस्पर्द्धि, वनमस्ति मनोरमम् । अस्ति सौघं च तस्यान्त - नास्ति घुसदामपि ॥ १४ ॥ रक्षकेभ्यः परं तत्र प्रवेशोऽपि न लभ्यते । इति विज्ञापितः क्रुद्धो, युष्मद्वन्धुरथादिशत् ॥ १५ ॥ संनद्धसारशौण्डीरां, चमूमादाय गच्छतः । यो भवेद्वो निषेधाय, स वध्यो भवतामपि ।। १६ ।। ततो हठान्निदेश्यैस्तै-निंगृह्य वनरक्षकान् । प्रगुणीकृतमध्यास्त, तत्सौधं बान्धवः स वः ॥ १७ ॥ चतुर्दिशं तदभ्यर्णे, कर्ण - दुःशासनादयः । दत्त्वाऽऽवासान् सुखं तस्थु - रुपचन्द्रं ग्रहा इव ॥ १८ ॥ भ्राताऽथ वस्तरुश्रेणि सश्रीके तत्र कानने । चिक्रीड नन्दनोद्याने, पतिविषदामिव ॥ १९ ॥ लीलाशिलोच्चये जातु, वनान्तर्जातु वोऽनुजः । जातु क्रीडातडागेषु, विजहार यदृच्छया ॥ २० ॥ उच्छृङ्खलश्चमूलोकः, काननं तदमर्दयत् । म्लानिं मत्तं नयत्येव, हास्तिकं नलिनीवनम् ॥ २१ ॥ विमानैर्व्यानशे व्योम, सङ्ख्यातीतैः परेद्यवि । विविधायुधभीमाभिः, संकटैर्भटकोटिभिः || २२ || अन्यायवर्तनीपान्थः क्व रे सोऽस्ति सुयोधनः ? वनस्यास्य प्रभुः सैष, गवेषयति यत्नतः ॥ २३ ॥ इत्थं वदन्तीं तां वीक्ष्य, विद्याधरवरूथिनीम् । कटकं विकटक्षोभ-ससंरम्भमभूत्तदा ॥ २४ ॥ युग्मम् || अपनीयापणश्रेणिं, भीताः पटकुटीमयीम् । भाण्डानि वणिजो मञ्जु, वाहनेषु निचिक्षिपुः ॥ २५ ॥ आदाय तनयान् बाला-नाकुला दुर्गतत्रियः । बद्धा परिकरं सजी - भवन्ति स्म पलायितुम् ॥ २६ ॥ तनुत्राणं तनुत्राणं, तूणं तूणं धनुर्धनुः । इत्थमास्माकपत्तीना - मुच्चैः शुश्रुविरे गिरः || २७ || राजन्यानां निवासेषु, मदादूर्जितगर्जिताः । अग्राह्यन्तातिकृच्छ्रेण, संनाहं हस्तिनस्तदा ॥ २८ ॥ केचिद्वानायुजाः केचित् काम्बोजाः केऽपि सैन्धवाः । वाहाः केचिच्च वाहीका - वक्रिरे १ हस्तिसमूहः | २ वर्तनी - मार्गः । ३ वानायुः - अरबस्तानदेशः, तत्र जाताः । Jain Education intemational For Personal & Private Use Only पाण्डवानां पुरो भानु मत्या कथितो वृत्तान्तः स्वभर्तुर्विद्याधरसंकटे पतितस्य ॥ ॥ १६३॥ www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy