SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीनेमिकुमारस्य जलक्रीडा।। 240 रादिशत् । युष्माभिर्देवरो नेमिः, खेलनीयोऽपशङ्कितम् ॥ ७॥ हरेरन्तःपुरे नेमि-रेकाक्यपि ययौ ततः। "धीरा विकारहेतौ हि, व्याप्रियन्ते विशेषतः " ॥ ८० ॥ नर्मणः प्रतिनर्माणि, निर्विकारेण कुर्वता । नित्यं सर्वाः प्रजावत्यः, पर्यतो प्यन्त नेमिना ॥ ८१ ॥ अथ दामोदरो नेमे-रस्वीकारहेतवे । अनोद्यत शिवादेवी-समुद्रविजयादिभिः ॥ ८२ ॥ सोऽप्यभाणीशं भामा-रुक्मिणीप्रमुखाः प्रियाः । कार्ये प्रायः प्रगल्भन्ते, तादृशे हि मृगीदृशः ।। ८३ ॥ ततस्ताः प्रार्थयामासु-रुपयामाय नेमिनम् । सोऽपि प्रतारयामास, च्छेकैः प्रत्युत्तरैरिमाः॥ ८४ ॥ तासां नेमेवचोलक्ष-विलक्षमनसामथ । साहायकमिवाधातुं, वसन्तर्तुरवातरत् ।। ८५ ।। ततश्चतालिमत्तालि-वाग्मिनो दक्षिणानिलाः । आश्लिष्यन्नेमिमारब्ध-विवाहप्रार्थना इव ॥ ८६ ॥ दिनैः सार्धमवर्धन्त, वनपादपसंपदः । सहैव च हिमानीभिः, क्षीयन्ते स्म क्षपास्तदा ॥ ८७ ॥ ततः पौरान्वितः सार्ध-मवरोधेन माधवः । रन्तुं रैवतकोद्यान-मगमन्नेमिना समम् ।। ८८ ॥ परिपीताऽऽसवाः स्वरं, चिक्रीडुस्तत्र यादवाः। नव्यः केचिदलंचक्रः, कुसुमाभरणः प्रियाः ।। ८९ ॥ प्रेयसीनां प्रियं चक्रुः, केपि पल्लवहस्तकः । चेतश्चालोभयन् केचि-नवैः कुसुमकन्दुकैः ।। ९० ॥ रेवती-सत्यभामाद्याः, पुनरिद्धप्रसाधनाः । राम-केशवयो रामा, रेमिरे नेमिना सह ।। ९१ ॥ तत्र काचिनिजाश्लेप-भवैः कुरुवकेनवैः । पृष्ठन्यस्तस्तनी नेमे-श्चक्रे धम्मिल्लबन्धनम् ॥ ९२ ।। काऽपि स्वमुखगण्डूष-पुष्यत्केसरसौरभात् । दुराभ्यधिकसौरभ्यं, नेमेः श्वासानिलं पपौ ।। ९३ ॥ काऽपि स्वाभिप्रहारोत्थैः, कङ्केल्लिकुसुमैः कृताम् । अक्षिपन्नेमिनः कण्ठे, श्लथनीविनवम्रजम् ॥ ९४॥ आविर्भावितदोर्मुला, काचिदुच्चपयोधरा । स्व ||२७८॥ Education Interational For Personal & Private Use Only Pw.sainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy