SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ पाण्डवरित्रम् ॥ र्गः१३॥ २५७॥ कृष्णेन कृतं धृतरा ट्रस्य सान्त्व नम् ।। 198 भ्योऽपि वल्लभाः॥१०३९ ।। यत्तु दुरमनाख्येय-मभूदेतदमङ्गलम् । तत्र मन्ये दुरात्माऽयं, विधिरेवापराध्यति ॥ १०४०॥ पश्चग्राम्याऽप्यमी पाण्डु-सुताः संधिसवस्तदा । कौरवेण निरस्ता य-देवदौरात्म्यमेव तत् ॥ १०४१॥ यन्निराचक्रिरे तेन, गिरो युष्मादृशामपि । हेतुस्तत्रापि जागर्ति, केवलं भवितव्यता ॥ १०४२ ॥ किं च बन्धुभिरप्यातां, पाण्डवया यथा तथा । त्यजेयुर्यदि धात्री त-लजयेयुर्न ते कुलम् ? ॥१०४३॥ कुर्वता पुनरन्याय-मयोप्माककुलोचितम् । यदि जानामि तत् कामं, कौरवेणासि लज्जितः ।।१०४४॥ सुता अपि सतां द्वेष्याः, शत्रुवत् कलितानयाः । न्यायिनस्तु परेऽप्युच्चे-बल्लभा एव पुत्रवत् ॥ १०४५ ॥ अमी तु पाण्डवाः स्फीत-नयाश्च तनयाश्च ते । तदेतेपु विशेषेण, प्रसत्तिं गन्तुमर्हसि ॥१०४६।। क्रमावनतमूर्द्धानो, गान्धार्यां त्वयि चान्वहम् । भक्तिं चैते करिष्यन्ति, कौरवेभ्योऽधिकां ध्रुवम् ॥ १०४७ ॥ तत् प्रसन्नं मनः कृत्वा, विस्मृत्य च रुपं मनाक । उभावपि युवां दत्तं, पृष्ठेऽमीपां करं मुदा ॥ १०४८ ॥ सर्वथाऽप्यस्य विश्वस्य, कलय त्वमनित्यताम् । पीडयेत् पुत्रशोकोऽपि, कं हि नाम विवेकिनम् ? ॥ १०४९ ॥ इति मन्दीकृतामी, गिरा दामोदरीयया । तौ पृष्ठे पाण्डवेयानां, कृच्छ्रेण ददतुः करम् ॥ १०५० ॥ देवस्यैवापराधोऽयं, न वो नास्मत्तनूरुहाम् । इत्युत्थाप्य क्रमानम्रा-नमूनालिङ्गतः स्म तौ ॥ १०५१ ॥ व्याजहाराथ गान्धारी, वत्सा ! महालकाः स्थ चेत् । तन्मां संग्रामसीमान-मिदानी नयत द्रुतम् ॥ १०५२ ॥ यथा विप्रोषितासूनां, सर्वेषामात्मजन्मनाम् । करोमि मन्दभाग्याऽह-मन्त्यमाननदर्शनम् ॥१०५३॥ ततस्तिग्मद्युतौ पूर्व-शैलशृङ्गा १ संधि कर्तुमिच्छवः । २ युष्माकं कुलस्यानुचितम् । ३ 'कलयतमनि०' प्रतिद्वयपाठः । ॥२५७॥ For Personal & Private Use Only Finelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy