Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१५४
सूर्यप्रक्षप्तिसूत्रे २७२८६४२२ स्थितानि शेषाणि पश्चात् चतुःषष्टिः शतानि द्वाविंशत्यधिकानि, छेदराशिश्च द्वापष्टिरूपश्च तथैव तिष्ठति (शोधनकेऽपि राशौ हापष्टिभागत्वादिति) स च द्वापष्टिरूपश्छेदराशिः सतपष्टया गुण्यन्ते तदा जातानि एकचत्वारिंशच्छतानि चतुः पञ्चाशत् अधिकानि ६२४ ६७-४१५४ एभिर्भागो हियते-२४-१+१४ लब्धमेकं नक्षत्रं, तच्च आलेपारूपम् , आश्लेषानक्षत्रं च अर्द्धक्षेत्रं प्रतिपादितं वर्तते अतएव एतद्गताः पञ्चदश सूर्यमुहतीः अधिका वेदितव्याः, यानि च शेपाणि तिष्ठन्ति द्वाविंशतिः शतानि अष्टपष्टयधिकानि, तानि च मुहर्त्तानयनाथ त्रिंशता गुण्यन्ते--२२६८४३०-६८०४० जातानि अष्टषष्टिः सहस्राणि चत्वारिंशदधिकानि, एतेषां च छेदराशिना चतुः पश्चाशदधिकैकचत्वारिंशच्छतरूपेणा ४१५४ नेन भागो हियते यथा ॥४-१६ + १ लब्धाः षोडशमुहूर्ताः, शेषाण्यवतिष्ठन्ते च पञ्चदशशतानि पटू सप्तत्यधिकानि १५७६ एतानि च द्वापष्टिभागानयनाथ द्वापष्टया गुणयितव्यानीति गुणकारछेदराश्यो षिष्टया अपवर्तना छह हजार चारसो बाईस रहता है तथा बासठ रूप छेद राशि उसी प्रकार रहता है, कारण शोधक राशि में भी बासठिया भाग है, वह बासठ रूप छेद राशि को सरसठ से गुणा करे तो चार हजार एकसो चोपन होते हैं ६२४६७ =४१५४ इससे भाग करे ६४२९=१+२२६८ एक नक्षत्र जो आश्लेषा रूप है वह लब्ध होता है, अश्लेषा नक्षत्र अर्द्धक्षेत्रात्मक पहले प्रतिपादित किया ही है, अतः यहां पर पंद्रह सूर्य मुहर्त अधिक रूप से समझ लेवें । तथा बावीससो अडसठ शेष रहते हैं, उनको महत लाने के लिये तीससे गुणित करे २२६८४३०-६८०४० अडसठ हजार चालीस होते हैं इनको छेदराशि जो चार हजार एकसो चोपन रूप है ४१५४ उससे भाग करे जैसे कि Free =१६ + १५५६ इस प्रकार सोलह मुहूर्त लब्ध होते हैं तथा पंद्रहसो छिहत्तर शेष बचता है, १५७६ इसको बासठिया भाग लाने के लिये बासठ से गुणाकार एवं छेद राशिका बासठ से अपवर्तना करे, अपवर्तना करने के बाद ૯૧૫-૨૭૨૮૩૬૪૨૨ છ હજાર ચાર બાવીસ થાય છે, તથા બાસઠ રૂપ છેદરાશિ જ રીતે રહે છે, કારણ શુધન રાશિમાં પણ ખાસયિ ભાગ છે, આ બાસઠ રૂપ છેદરાશિન સડસઠથી ગુણાકાર કરે તે ચાર હજાર એકસો ચેપન થાય છે, ૬ર૪૬૭=૪૧ ૫૪ આનાથી ભાગ કરે. -૧ ; એક નક્ષત્ર જે અશ્લેષા રૂપ છે, તે લબ્ધ થાય છે, અશ્લેષા નક્ષત્ર અર્ધક્ષેત્ર રૂપ પહેલાં જ પ્રતિપાદિત કરેલ છે, તેથી અહીંયાં પંદર સૂર્ય મુહૂર્ત અધિકતાથી સમજવું, તથા બાવીસસો અડસઠ શેષ રહે છે, તેના મુહૂર્ત કરવા માટે जीसथी गुणवाथी २२६८५३०=१८०४० २५७४ (९०१२ यातीस थाय छ तेने छेराशि ચાર હજાર એકસો ચોપન રૂપ છે ૪૧૫૪ તેનાથી ભાગ કરે જેમ કે૧૦=૧૬૪ p;૭૬ આ રીતે સેળ મુહૂર્ત પુરા આવે છે તથા પંદસે છેતેર શેષ વધે છે, ૧૫૭૬ આ સંખ્યાને બાસડિયા ભાગ કરવા માટે બાસઠથી ગુણાકાર કરવા તથા ગુણાકાર અને
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2