Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्राप्तिसूत्रे खलु पश्चानां सम्वत्सराणां प्रथमाम् अमावास्यां चन्द्रः केन नक्षत्रेण युनक्ति ?, तावत् आश्लेषाभिः आश्लेषायाः खलु एको मुहतः चत्वारिंशत् द्वापष्टिभागाः मुहर्तस्य द्वापष्टिभागं च सप्तषष्टिधा छित्वा षट्पष्टिः चर्णिका शेषाः तं समयं च खलु सूर्यः केन नक्षत्रेण युनक्ति ?, तावत् आश्लेषाभिश्चैव, आश्लेषायाः एको मुहतः चत्वारिंशत् द्वापष्टिभागाः मुहूर्त्तस्यद्वापष्टिभागं च सप्तपष्टिधा छित्वा षट्षष्टिः चूर्णिकाः शेषाः । छायामात्रेणेतासां व्याख्या सुस्पष्टा भवति, यतो हि अत्रोक्तं सर्वं गणितं पूर्वमत्रैव विशदरीत्या प्रतिपादितमेव पुनरत्र पिष्टपेपणेनालमिति ।
अथ द्वितीयपर्वज्ञानं प्रतिपाद्यते-पूर्वप्रतिपादितक्रमेणैव त्रैराशिकगणितक्रमेणात्रापि राशित्रय स्थापना कार्या, तत्र द्वितीयपर्वप्रतिपादनात् गुणको द्वौ भवत इति विशेषो यथाद्विभागा मुहुत्तस्स बावविभागं च सतहिहा छेता छावहि चुणिया सेसा) ये पांच संवत्सरों में प्रथम अमावास्या को चंद्र कौन से नक्षत्र में योग करता है ? अश्लेषा नक्षत्र का अश्लेषा का एक मुहर्त तथा एक मुहूर्त का बासठिया चुवालीस भाग तथा बासठवें भाग को सड़सठ से छेद कर के सडसठ चूर्णिका भाग शेष रहे उस समय सूर्य कौनसा नक्षत्र का यो करता है? अश्लेषा नक्षत्र का ही, अश्लेषा नक्षत्र का एक मुहूर्त तथा एक मुहतं का बासठिया चौवालीस भाग तथा बासठ भाग को सड़सठ से छेदकर छियासठ चूर्णि का भाग शेष रहता है । छाया मात्र से ही सूत्रोक्त कथन का अर्थ स्पष्ट हो जाता है । यहाँ पर कहा हवा सभी गणित प्रक्रिया पहले यहां इस सत्र में ही सविस्तर रूप से प्रतिपादित की है अतः पुनः पिष्टपेषण नहीं करते हैं
अब दूसरे पर्व ज्ञान विषयक कथन प्रतिपादित करते हैं-पूर्व प्रतिपादित क्रमानुसार त्रैराशिक गतिण पद्धति से यहां पर भी तीन राशि की स्थापना करे। उन में यहां पर दूसरा पर्व का प्रतिपादन होने से गुणक असिलेसाणं एक्को मुहुत्तो. चत्तालीसं बावविभागा मुहुत्तस्स बावद्विभागं च सत्तद्विहा छेत्ता चुणिया सेसा) मा यांय यत्सम पक्षी अभावाश्याने यंद्र या नक्षत्रमा ३६ ४२ છે ? અશ્લેષા નક્ષત્ર, અશ્લેષાનું એક મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચુંમાલીસ ભાગ તથા બાસઠિયા ભાગને સડસઠથી છેદ કરીને સડસઠ ચૂર્ણિકા ભાગ શેષ રહે ત્યારે સૂર્ય કયા નક્ષત્રનો યોગ કરે છે ? અશ્લેષા નક્ષત્રને જ વેગ કરે છે. અશ્લેષા નક્ષત્રના એક મુહૂત તથા એક મુહૂર્તન બાસઠિયા ચુંમાલીસ ભાગ તથા બાસઠ ભાગને સડસડથી છેદ કરીને છાસઠ ચૂર્ણિકા ભાગ શેષ રહે છે, છાયામાત્રથી સૂત્રોક્ત કથનને અર્થ સ્પષ્ટ થાય છે, અહીં કહેવામાં આવેલ બધી જ ગણિતપ્રક્રિયા પહેલા આજ સૂત્રમાં સવિસ્તર રૂપે પ્રતિપાદિત કરેલ છે, તેથી ફરી પિષ્ટપેષણ કરતા નથી.
હવે બીજા પર્વના જ્ઞાન સંબંધી કથન પ્રતિપાદિત કરવામાં આવે છે, પૂર્વ પ્રતિ પાદિત ક્રમ પ્રમાણે રાશિક ગણિત પદ્ધતિથી અહીંયાં પણ ત્રણ રાશિની સ્થાપના કરવી,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨