Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टोका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् ५५ चतुर्दशशतरूपस्तावानेव जातः--१४०८ अत्र च सप्तपष्टया भागे हृते लब्धा एकविंशतिः २१ द्वापष्टिभागा मुहूर्तस्य एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टिकागरूपोऽवतिष्ठते, गणितप्रक्रियाप्रतिपादितदिशा सुगमा रीतिः प्रदर्शितैव, एतेनेत्थं सिद्धयति यत् युगस्यादौ प्रथमं पर्व-अमावास्या लक्षणम् आश्लेषा नक्षत्रस्य त्रयोदशमुहूर्तान् एकम्य च मुहूर्तस्य एकविंशतिं द्वापष्टिभागान एकस्य च द्वापष्टिभागस्य एक सप्तपष्टिभागं भुवत्वा सूर्यस्तं पर्व परिसमाप्तिमुपनयति । तथा च वक्ष्यति-'ता एएसि णं पंचण्डं संवच्छराणं पढमं अमावासं चंदे केम णक्खत्तेणं जोएइ ?, ता असिलेसाहि, असिलेसाणं एकमुहुत्ते चत्तालीसं बावहिभागा मुहुत्तस्स वावविभागं च सत्तट्टिहा च्छित्ता छावट्टि चुणिया सेसा । तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ?, ता असिलेसाहिं चेव असिलेसाणं एको मुहत्तो चत्तालीसं बावद्विभागा मुहुत्तस्स वावहिभागं च सत्तट्टिहा छेत्ता छावटि चुणिआ सेसा' तावत् एतेषां १=२१४: यहां अपवर्तना करने से गुणाकर राशि एक रूप तथा छेदराशि सड सठ रूप होता है तदनन्तर एक से गुणित राशि चौदहसो आठ रूप १४०८ उसी प्रकार होता है, इसको सडसठ से भाग करे तो एक मुहूर्त का बासठिया इकोस आता है तथा बासठिया एगे भाग का सडसठिया एक भाग रूप रहता है । इस प्रकार गणितप्रक्रिया से प्रतिपादित कर के सरल रीति प्रदर्शित की है इस से यह सिद्ध होता है कि युग को आदि में प्रथम पर्व अमावास्या रूप है वह अश्लेषा नक्षत्र का तेरह मुहर्त तथा एक मुहर्त का बासठिया इकीस भाग तथा बासठिया एक भाग का सडसठिया भाग को भुक्त कर के सूर्य उस पर्व को समाप्त करता है। कहा भी है-(ता एएसिणं पंचण्हं सबच्छराण पढमं अमाधासं चंदे केण णवत्तेणं जोएड, ता असिलेसाहि, असिसाणं एगे मुहुत्त चत्तालीसं बावद्विभागा मुहत्तस्स बावहिभागं च सत्तहिहा छित्ता छावटि चुणिया सेमा। तं समयं च णं सूरे केणं णक्खत्ते णं जोएइ ? ता असिलेसाहिंचेच असिले माणं एक्को मुहुत्तो चत्तालीसं बावકરવાથી ગુણાકાર શશિ એકરૂપ તથા હૈદરાશિ સડસઠ રૂપ થાય છે, તે પછી એકથી ગુણેલ રાશી ચૌદસે આઠ રૂ૫ ૧૪૦૮ એજ પ્રમાણે રહે છે, તેને સડપથી ભાગ કરે તે એક મુહૂર્તના બાસઠિયા અકવીસ ભાગ આવે છે, ૨ તથા બાસઠિયા એક ભાગના સડસડિયા એક ભાગ રૂપ રહે છે, આ રીતે ગણિત પદ્ધતિથી પ્રતિપાદન કરીને સરળ રીત બતાવેલ છે, આનાથી એ સિદ્ધ થાય છે કે યુગની આદિમાં પહેલું પર્વ અમાસરૂપ છે, તે અશ્લેષા નક્ષત્રના તેર મુહુર્ત તથા એક મુહૂર્તને બાસઠિયા એકવીસ ભાગ તથા બાસડિયા એક ભાગના સડસાિ ભાગને ભેળવીને સૂર્ય એ પર્વને સમાપ્ત કરે છે, કહ્યું પણ છે-(71 एएसि णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केण णक्खत्ते णं जोएइ ? ता असिलेसाहिं असिलेसाणं ए गे मुहुत्ते चत्तालीसं बाबविभागा मुहुत्तस्स बावद्विभागं च सत्तदिहा छित्ता छावहिचुण्णिया सेसा, तं समयं च गं सूरे केणं णक्खत्ते थे जोएइ, ता असिलेसाहिं व
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2