________________
६७६
सहजानन्दशास्त्रमालायां
प्रथ केवलिनां क्रियापि क्रियाफलं न साधयतीत्यनुशास्तिटासेिज्जविहारा धम्मुवदेसो य गियदयो तेसिं । अरहंताणं काले मायाचारो व्व इत्थीगां ॥ ४४ ॥ सामयिक थान आसन, विचरण धर्मोपदेश जिनवरका | स्वाभाविक सब होता, स्त्रीकी सामयिक मायावत् ॥४४॥ स्वानविषयाविहारा धर्मोपदेशश्च नियतयस्तेषाम् अर्हतां काले मायाचार इव स्त्रीणाम् ।। ४४ । यथा हि महिलानां प्रयत्नमन्तरेणापि तथाविधयोग्यतासङ्गावात् स्वभावभूत एव मा योपगुण्ठनागुण्ठितो व्यवहारः प्रवर्तते तथा हि केवलिनां प्रयत्नमन्तरेणापि तथाविधयोग्यतासद्भावात् स्थानमासनं विहरणं धर्मदेशना च स्वभावभूता एवं प्रवर्तन्ते । श्रपि चाविरुद्धमेत दम्भोधरदृष्टान्तात् । यथा खल्वम्भोवराकारपरिणतानां पुद्गलानां गमनमवस्थानं गर्जनमम्बुब च पुरुषप्रयत्नमन्तरेणापि दृश्यन्ते तथा केवलिना स्थानादयोऽबुद्धिपूर्वका एव दृश्यन्ते, प्रतोऽमी स्थानादयो मोहोदयपूर्वकत्वाभावात् क्रियाविशेषा अपि केवलिनां क्रियाफलभूतबन्धसाधनानि न भवन्ति ।। ४४ ॥
नामसंज्ञ-ठाणणिसेज्जविहार धम्मुवदेश य न अरहंत काल मायाचार व इत्यी । धातुसंज्ञ द्वा गतिनिवृत्त। प्रातिपदिक -स्थाननिषद्याविहार धर्मोपदेशच नियति तत् अर्हत् काल मायाचार व स्त्री । मूलधातु-टा गतिनिवृत्त, अहं पुजायां । उभयपदविवरण-ठाणसेज्जविद्वारा स्थाननिषद्याविहारा:प्रथमा बहुरु | धम्मुदेो धर्मोपदेशः प्र० ए० । चत्र इव - अव्यय । णिवदयो नियतयः - प्र० बहु । तसि तेषां अरहंताणं अहंतां--पष्टी बहु काले काले-सप्तमी एक० । भायाचारो मायाचारः - १० ए० । इत्थीणं स्त्रीणां पष्ठी बहु । निरुक्ति स्त्यायति गर्भः अस्यां इति स्त्री । समास - (स्थानं च निपद्मा च विहारश्चेति स्थाननिषद्याविहारा, धर्मस्य उपदेशः धर्मोपदेशः, मायायाः आचारः मायाचारः ॥४४॥
खड़े रहना इत्यादि प्रबुद्धिपूर्वक हो याने इच्छा के बिना हो देखा जाता है । इसलिये यह स्थानादिक व्यापार महोदयपूर्वक न होनेसे क्रियाविशेष होनेपर भी केवल भगवान के क्रियाफलभूत बन्धके साधन नहीं होते ।
प्रसंग विवरण -- अनन्तरपूर्व गाथामें बताया गया था कि ज्ञयार्थपरिणमनलक्षणा क्रिया व बन्धरूप क्रियाफल मोहादिभाव से होता है । अब इस गाथामें बताया गया है कि केवली भगवानकी क्रिया प्रयत्न बिना होनेसे क्रियाफलको अर्थात् बन्धको नहीं करती ।
तथ्यप्रकाश -- ( १ ) केवली भगवानके खड़ा होना, बैठना, बिहार करना, ठहरना ये harastraम्बन्धित क्रियायें प्रघातिया कर्मके उदयसे सहज ही होती हैं । (२) केवली प्रभुकी दिव्यध्वनि द्वारा धर्मोपदेशरूप वचनयोगको क्रिया भी अघातिया कर्मके उदयसे सहज होती
wwwwwwww