________________
NEER
m- i
mmit--tutimanabadikamSALMAN
१२२
सहजानन्दशास्त्रमालायां प्रथात्मनः सुखस्वभावत्वं दृष्टान्तेन दृढयति
मयमेव जहादिचो तेजो उपहो य देवदा गामसि । सिद्धो वि तहा गाणां सुहं च लोगे तहा देवो ॥६॥
स्वयमेव सूर्य नभमें, तेजस्वी उमरण देव है जैसे ।
स्वयमेव सिद्ध सुखमय, ज्ञान तथा देव हैं तैसे ॥६८।। स्वयमेव यथादित्यस्तेमः गश्च देवता नभास । गि-होपि तथा ज्ञानं सुग्वं च लोक तथा देवः ।। ६८ ||
यथा खलु नभसि कारणान्तरमनापेक्ष्येव स्वयमेव प्रभाकरः प्रभूतप्रभाभारभारवरस्य रूपविकस्वरप्रकाणशालिलया लेजः, यथा च कादाचित्कोरप्यारिणताय पिण्डन्नित्यमवारण्यपरिगामापन्नत्वाष्णः, यथा च देवगतिनामकर्मोदयानुवृत्तिवशतिस्वभावतया देवः । तथंव लोके कारणान्तरमनपेक्ष्यव स्वयमेव भगवानात्मापि स्वपरप्रकाशन समर्थनिवितथानन्तशक्तिसहजसंबेदनतादात्म्यात् ज्ञानं, तथैव चात्मतृप्तिसमुपजातपरिनिवृतिप्रतितानाकुलत्वसुस्थितत्वात सौख्यं, तथैव चासन्नात्मतत्त्वोपलम्भलब्धवाजन मान राशिलास्तम्भोत्कोहीसमुदीर्शाद्युतिस्तुतियोगिदिव्यात्मस्वरूपत्वावः । अतोऽस्यात्मनः मुखसाधनाभासविषयः पर्याप्तम् । इति प्रानन्दप्रप. अन्नः । अथ शुभएरिणामाधिकारप्रारम्भः १.६८।।
नामसंज्ञ.... सये एव जहा आदिच्च तेज उन्ह व देवदा भस् म वि अपि तहा णाण सह च लोग तहा देव । धातुसंजः सिज्म चिम्पत्तौ । प्रातिपदिक--स्वयं एव पथा आदित्य नेजस उष्ण च देवता नभस् सिद्ध अपि तथा ज्ञान सख च लोक तथा देव' । मूलधातु----विध गली, गिधु संगही दिवादि । उभयपदविवरण-सयं स्वयं एव जहा यथा य च वि अपितहा तथा अव्यय । आदिच्चो आदित्यः तेजी लेजः उन्हो उपण देवदा देवता सिद्धो सिद्धः पहाणं ज्ञानं सुहं सुख देवो देवः-प्रथमा एक । पसि नाम लोमे लोकेसप्तमी एकवचन । निरूक्ति-सिद्धयति स्म इति सिद्धः, अति मत गन्छति इति आदिर
प्रसङ्गविवरण .... अनन्तरपूर्व गाथामें आत्माको सुखपरिणामनशक्तियोगिता दिखाकर विषयोंको अकिश्चित्कारता सिद्ध की थी। अब इम गाथामें आत्माके प्रानन्दस्वभावपनेको दृष्टान्तपूर्वक दृढ़ किया है। .
तथ्यप्रकाश-१- प्रात्माके ग्रानन्दका वास्तविक साधन स्वयं अात्मा है । २- संसा. रदशामें आनन्दगुरगकी विकृत पर्यायरूप सुख सुखाभास है। ३- सुखाभासके ग्राश्रयभूत साधन साधनाभास हैं। ४-- सुखसाधनाभासोंसे प्रात्माको कोई लाभ नहीं है । ५-- भगवान मात्मा अन्य कारणोंकी अपेक्षा किये बिना स्वयं ही स्वपरप्रकाशन में समर्थ अनन्तशक्तियुक्त सहज. संवेदनमय होनेसे ज्ञानरूप है । ६– सहज संवेदनमय होनेसे यह भगवान प्रात्मा परम प्रात्मतृप्तिसे प्रवर्तमान निराकुलतामें सुस्थित होनेसे सहजपरमानन्दमय है । ७- सम्यग्ज्ञानोके नम
त्यः 11६८।
ॐॐ