________________
४३६
SHREE
प्रवचनसार-सप्तदशाङ्गी टीका अथ श्रामण्यापरनाम्नो मोक्षमार्गस्यैकाग्रलक्षणस्य प्रज्ञापनं तत्र तन्मूलसाधनभूते प्रम। ममागम एवं व्यापारयति
एयग्गगदो समणो एयग्गं णिच्छिदस्स अतथेसु । णिच्छित्ती यागमदो अागमचेट्टा तदो जेट्टा ॥२३२॥ एकाग्रगत श्रमण है, एकाग्रय हि निश्चितार्थके होता।
निश्चय आगमसे हो, सो पागम ज्ञान है उत्तम ॥२३२॥ एकाग्रयगतः श्रमणः ऐकाग्रय निश्चितस्थ अर्थेषु । निश्चितिरागगल आगमचेष्टा ततो ज्येष्ठा ।। २३२ ।।
श्रमणो हि तावदेकाग्रयगत एव भवति । ऐकाग्रय तु निश्चितार्थस्यैव भवति । अर्थ। निश्चयस्त्वागमादेव भवति । तत प्रागम एव व्यापारः प्रधानतरः, न चान्या गतिरस्ति । यतो
न खल्वागमम तरणार्था निश्चेतु शक्यन्ते तस्यैव हि त्रिसमयप्रवृत्तत्रिलक्षणसकलपदार्थसार्थयायात्म्यावगमसुस्थितान्तरङ्गगम्भोरत्वात् । न चार्थनिश्चयमन्तरेगी काग्र सिद्धयत् यतोऽनिविचतार्थस्य कदाचिन्नि श्चिकोर्षाकुलितचेतसः समन्ततो दोलायमानस्यात्यन्ततरलतया कदाचिविचकीर्षाज्वर परवशस्य विश्व स्वयं सिसृक्षोविश्वव्यापारपरिणतस्य प्रतिक्षणविज़म्भमाणक्षोभतया कदाचिबुभुक्षाभावितस्य विश्वं स्वयं भोग्यतयोपादाय रागद्वेषदोषकल्माषितचित्तवृत्तरिशानिष्टविभागेन प्रवर्तितद्वतस्य प्रतिवस्तुपरिणममानस्यात्य तविसंस्थुलतयाऽकृतनिश्चयस्य नि:क्रियनि भोंगं युगपदापोतविश्वमप्यविश्वतयक भगवन्तमात्मानमपश्यत: सततं वैयग्रयमेव स्यात् ।
नामसंज्ञ--एयग्गगद समण एयग्ग णिच्छिद अत्थ णिन्छित्ति आगमदो आगमचेदा तदो जेट्रा धातुसंजचेटु चेष्टायां । प्रातिपदिक-एकाग्रथगत श्रमण ऐकाय निश्चित अर्थ निश्चिति आगमत: ततः भागमचेष्टा ज्येष्ठा । मूलधातु-चेष्ट चेष्टायां । उभयपदविवरण-एयग्गगदो एकाग्रयगत: समणो श्रमणः निश्चितिः णिच्छिती आगमचेट्ठा आगमष्टा जेट्ठा ज्येष्ठा-प्रथमा एकवचन । एयग्गं ऐकायं-द्वितीया [एकानपगतः] एकाग्रताको प्राप्त होता है; [ऐकाग्रय] एकाग्रता [अर्थेषु निश्चितस्य] पदार्थोके निश्चय करने वाले के होती है; [निश्चितिः] पदार्योका निश्चय [आगमतः] मागम द्वारा होता है; तितः] इसलिये [प्रागमचे] प्रागममें व्यापार [ज्येष्ठा] मुख्य है। __ . तात्पर्य--प्रागमका अध्ययन करना मुख्य कर्तव्य है, क्योंकि इससे ही तत्त्वनिश्चय होकर एकाग्रता होती है।
टोकार्थ-श्रमरण वास्तव में एकाग्रताको प्राप्त करने वाला ही होता है; एकाग्रता पदार्थोक निश्चयवान के हो होतो है; पौर पदार्थोका निपचय मागम द्वारा ही होता है; इसलिये प्रागममें हो व्यापार विशेष प्रधान है; दूसरी गति (अन्यमार्ग) नहीं है । इसका कारण यह है
RA
BAR