Book Title: Pravachansara Saptadashangi Tika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 453
________________ ४३६ SHREE प्रवचनसार-सप्तदशाङ्गी टीका अथ श्रामण्यापरनाम्नो मोक्षमार्गस्यैकाग्रलक्षणस्य प्रज्ञापनं तत्र तन्मूलसाधनभूते प्रम। ममागम एवं व्यापारयति एयग्गगदो समणो एयग्गं णिच्छिदस्स अतथेसु । णिच्छित्ती यागमदो अागमचेट्टा तदो जेट्टा ॥२३२॥ एकाग्रगत श्रमण है, एकाग्रय हि निश्चितार्थके होता। निश्चय आगमसे हो, सो पागम ज्ञान है उत्तम ॥२३२॥ एकाग्रयगतः श्रमणः ऐकाग्रय निश्चितस्थ अर्थेषु । निश्चितिरागगल आगमचेष्टा ततो ज्येष्ठा ।। २३२ ।। श्रमणो हि तावदेकाग्रयगत एव भवति । ऐकाग्रय तु निश्चितार्थस्यैव भवति । अर्थ। निश्चयस्त्वागमादेव भवति । तत प्रागम एव व्यापारः प्रधानतरः, न चान्या गतिरस्ति । यतो न खल्वागमम तरणार्था निश्चेतु शक्यन्ते तस्यैव हि त्रिसमयप्रवृत्तत्रिलक्षणसकलपदार्थसार्थयायात्म्यावगमसुस्थितान्तरङ्गगम्भोरत्वात् । न चार्थनिश्चयमन्तरेगी काग्र सिद्धयत् यतोऽनिविचतार्थस्य कदाचिन्नि श्चिकोर्षाकुलितचेतसः समन्ततो दोलायमानस्यात्यन्ततरलतया कदाचिविचकीर्षाज्वर परवशस्य विश्व स्वयं सिसृक्षोविश्वव्यापारपरिणतस्य प्रतिक्षणविज़म्भमाणक्षोभतया कदाचिबुभुक्षाभावितस्य विश्वं स्वयं भोग्यतयोपादाय रागद्वेषदोषकल्माषितचित्तवृत्तरिशानिष्टविभागेन प्रवर्तितद्वतस्य प्रतिवस्तुपरिणममानस्यात्य तविसंस्थुलतयाऽकृतनिश्चयस्य नि:क्रियनि भोंगं युगपदापोतविश्वमप्यविश्वतयक भगवन्तमात्मानमपश्यत: सततं वैयग्रयमेव स्यात् । नामसंज्ञ--एयग्गगद समण एयग्ग णिच्छिद अत्थ णिन्छित्ति आगमदो आगमचेदा तदो जेट्रा धातुसंजचेटु चेष्टायां । प्रातिपदिक-एकाग्रथगत श्रमण ऐकाय निश्चित अर्थ निश्चिति आगमत: ततः भागमचेष्टा ज्येष्ठा । मूलधातु-चेष्ट चेष्टायां । उभयपदविवरण-एयग्गगदो एकाग्रयगत: समणो श्रमणः निश्चितिः णिच्छिती आगमचेट्ठा आगमष्टा जेट्ठा ज्येष्ठा-प्रथमा एकवचन । एयग्गं ऐकायं-द्वितीया [एकानपगतः] एकाग्रताको प्राप्त होता है; [ऐकाग्रय] एकाग्रता [अर्थेषु निश्चितस्य] पदार्थोके निश्चय करने वाले के होती है; [निश्चितिः] पदार्योका निश्चय [आगमतः] मागम द्वारा होता है; तितः] इसलिये [प्रागमचे] प्रागममें व्यापार [ज्येष्ठा] मुख्य है। __ . तात्पर्य--प्रागमका अध्ययन करना मुख्य कर्तव्य है, क्योंकि इससे ही तत्त्वनिश्चय होकर एकाग्रता होती है। टोकार्थ-श्रमरण वास्तव में एकाग्रताको प्राप्त करने वाला ही होता है; एकाग्रता पदार्थोक निश्चयवान के हो होतो है; पौर पदार्थोका निपचय मागम द्वारा ही होता है; इसलिये प्रागममें हो व्यापार विशेष प्रधान है; दूसरी गति (अन्यमार्ग) नहीं है । इसका कारण यह है RA BAR

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528