Book Title: Pravachansara Saptadashangi Tika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 504
________________ सहजानन्दशास्त्रमालायां प्रथाविपरीत फलकारखं कारणमविपरीतं व्याख्याति ४६० भोवयोगरहिदा सुद्ध वजुत्ता सुहोवजुत्ता वा । णित्थारयति लोगं तेसु पसत्थं लहदि भत्तो ॥ २६०॥ अशुभोपयोगविरहित, शुभोपयोगी व शुद्ध उपयोगी 1 तारे जगको उनके भक्त परम पुण्यको पाते ॥ २६०॥ अशुभयोगरहिताः वृद्धोपयुक्ताः शुभोपयुक्ता वा । निस्तारयन्ति लोकं तेषु प्रशस्तं लभते भवतः || २६० ॥ यथोक्तलक्षणा एवं श्रमणा मोहद्वेषाप्रशस्त रागोच्छेदादशुभोपयोग वियुक्ताः सन्तः सकलकषायोदयविच्छेदात् कदाचित् शुद्धोपयुक्ताः प्रशस्तरागविपाकात्कदाचिच्छुभोपयुक्ताः स्वयं मो क्षायतनत्वेन लोकं निस्तारयन्ति तद्भक्तिभावप्रवृत्त प्रशस्त भावा भवन्ति परे च पुण्यभाजा । २६०। नामसंज्ञ -- असुभोवयोय रहिद सुहृदजुत्त सुहोवजुत्त बा लोग न पसत्थ भत्त । धातुसंज्ञ निस् तर हरणे सामर्थ्यं च लभ प्राप्ती । प्रातिपदिक-अशुभोपयोग रहित शुद्धोपयुक्त शुभोपयुक्त वा लोक तत् प्रशस्त भक्त । मूलधातु - निस् तर तरणे, डुलभ प्राप्ती । उभयपदविवरण--अशुभोवयोग रहिदा अशुभोपयोगरहिताः सुवजुत्ता शुद्धोषयुक्ताः सुहोवजुत्ता शुभोपयुक्ताः प्रथमा बहुवचन | वा अध्यय । पित्थारयंति निस्तारयन्ति वर्तमान अन्य पुरुष बहुवचन क्रिया । लोग लोकं पसत्थं प्रशस्तं द्वितीया एक० । सु तेषु सप्तमी बहु | भलो भक्तः प्रथमा एक० । लहदि लभते वर्त० अन्य० एक० क्रिया । निरुक्ति लोक्यन्ते सर्वाणि द्रव्याणि यत्र स लोकः (लोकल-धन) लोक दर्शने प्रकृते लोकं सर्व रूढित्वात् लोकं मनुष्यगणं । समास- अशुभश्चासी उपयोगः अशुभोपयोगः तेन रहितः अशुभोपयोग रहितः ॥ २६०॥ [ शुभोपयुक्ताः] शुभोपयुक्त श्रमण [लोकं निस्तारयन्ति ] भक्तः ] उनके प्रति भक्तिवान जीव [प्रशस्तं ] पुण्यको [लमते] प्राप्त करता है । तात्पर्य -अशुभोपयोगसे रहित श्रमण निस्तारक होते हैं और उनके भक्त पुण्यको प्राप्त होते हैं । लोगोंको तार देते हैं; और [तेषु और अप्रशस्त रागके उच्छेद से कदाचित् शुद्धोपयोग में युक्त और मोक्षायतन होनेसे लोकको तार टीकार्थ-यथोक्त लक्षण वाले ही श्रमण मोह, द्वेष शुभपयोगरहित वर्तते हुये समस्त कषायोदयके विच्छेदसे प्रशस्त रागके विपाकसे कदाचित् शुभोपयुक्त होते हैं वे स्वयं देते हैं, और उनके प्रति भक्तिभाव से जिनके प्रशस्त भाव प्रवर्तता है ऐसे पर जीव पुण्यके भागी होते हैं । प्रसंग विवरण - अनन्तरपूर्व गाथा में श्रविपरीत फलका कारणभूत श्रविपरीत कारण दिखाया गया था । अब इस गाथामे उसी श्रविपरीत फलके कारणभूत श्रविपरीत कारणका व्याख्यान किया गया है ।

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528