Book Title: Pravachansara Saptadashangi Tika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 520
________________ ५०६ अथ संसारतत्त्वसुद्घाटयति- सहजानन्दशास्त्रमालायां जे जधागहिदत्था एदे तच ति सिच्चिदा समये । यच्चंत फलसमिद्ध' भमंति ते तो परं कालं ॥ २७१ ॥ जो अन्यथा हि जाने, जिनमत में वस्तुतत्त्व यौं निश्चित । ये श्रनन्तविधि फलयुत, चिरकाल यहां भ्रमरण करेंगे ॥ २७१ ।। ये अयथागृहीतार्था एवं तस्यमिति निश्चिताः समये । अत्यन्तफलसमृद्धं भ्रमन्ति ते अतः परं कालम् २७१। ये स्वयमविवेकतोऽन्यथैव प्रतिपद्यार्यानित्यमेव तत्त्वमिति निश्चयमारचयन्तः सततं समुपचोयमान महामोहमलमलीमसमान सतया नित्यमज्ञानिनो भवन्ति ते खलु समये स्थिता अप्यनासादितपरमार्थश्रामण्यतया श्रमाभासाः सन्तोऽनन्तकर्मफलोपभोगप्राग्भार भयंकर मनन्तकालमनन्त भावान्तरपरावर्तेरनवस्थितवृत्तयः संसारतत्वमेवावबुध्यताम् ॥ २७१ ॥ -- नामसंज्ञ - ज अजथागहिदत्थ एत तच्च ति णिदि समय अच्चंत फलसमिद्ध त तो पर काल | धातुसंज्ञ भ्रम भ्रमणे । प्रातिपदिकयत् अयथागृहीतार्थ एतत् तस्य इति निश्चित समय अत्यन्त फलसमृद्ध तत् ततः पर काल । मूलधातु भ्रम भ्रम । उभयपदविवरण – जे ये अजधादित्था यथागृहीतार्था: एवं एते विच्छिदा निश्चिताः ते प्रथमा बहुवचन । तच्च तत्त्वं प्रथमा एक० । त्ति इति तो ततः - अव्यय । समये - सप्तमी एक अच्चतफलसमिद्धं अत्यन्तफलसमृद्धं परं कालं द्वि० एक० भमंति भ्रमन्ति-वर्त० अन्य बहु० क्रिया । निरुक्ति-सम् पतिस्म ऋध्नोतिस्म वा इति समृद्धतं (सम् ऋ + क्त) ऋ दिवादि रुधादि । समास - अयया गृहीता अर्था: यस्ते अयथागृहीतार्थाः, अन्तमतिक्रान्तम् अत्यन्तम् अत्यन्तं फलेन समृद्ध: अत्यन्तफलसमृद्धः तं अत्यन्तफलसमृद्धं ||२७ अब संसारतत्वको उघाहते हैं - [ ये ] जो [समये] भले हो द्रव्यलिंगी के रूपमें जिन मत में हो तथापि [ एते तत्त्वम् ] ये तत्व हैं [ इति निश्चिताः ] इस प्रकार निश्चय कर चुके वे [यथागृहोतार्थाः] पदार्थोको प्रयथार्थतया ग्रहण करने वाले हैं [ततः ते ] सो वे [ अतः ] इस वर्तमानकालसे यागे [ अत्यन्तफलसमृद्धम् ] अत्यन्तफलसमृद्ध [ परं कालं ] ग्रागामी काल में [ भ्रमन्ति ] परिभ्रमण करेंगे । तात्पर्य --- विपरीत अर्थस्वरूपका निश्चय करने वाले श्रज्ञानी साधु दुःखफलसे भरे हुए ग्रागामो कालमें भी भ्रमण करेंगे। टोकार्थ- जो स्वयं अविवेकसे पदार्थोको अन्य प्रकारसे ही समझकर 'ऐसा ही तत्त्व है' ऐसा निश्चय करते हुये, सतत एकत्रित किये जाने वाले महा मोहमलसे मलिन मन वाले होनेसे नित्य प्रज्ञानी हैं, वे भले ही बाह्यतः जिनमार्ग में स्थित है तथापि परमार्थ श्रामन्धको प्राप्त न होनेसे वास्तव में श्रमाभास वर्तते हुये, अनन्त कर्मफलके उपभोगभोगभारसे भयंकर

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528