________________
प्रबचनसार-सप्तदशांगो टीका प्रथ कारणवपरीत्यात् फलमविपरीतं न सिध्यतीति श्रद्धापयति
जदि ते विसयकसाया पाव ति परूविदा व सत्थेस । किह ते तप्पडिबद्धा पुरिसा णित्थारगा होति ॥२५॥
जब वे विषयकषायें, पापमयी हो कही जिनागममें ।
फिर उनके अनुरागी, किमु हो संसारनिस्तारक ।।२५८॥ यदि ते विषयकषायाः पापमिति प्ररूपिता वा शास्त्रेछु । कथं ते तत्प्रतिबद्धाः पुरुषा निस्तारका भवन्ति ।।
विषयकषायास्तावत्पापभेव तद्वन्तः पुरुषा अपि पापमेव तदनुरक्ता अपि पापानुरक्त. त्वात् पापमेव भवन्ति । ततो विषयकषायवन्तः स्वानुरक्तानां पुण्यायापि न कल्प्यन्ते कथं पूनः संसारनिस्तारणाय । ततो न तेभ्यः फलगविपरीतं सिध्येत् ।।२५८।।
नामसंज्ञ-जादित विस यकसाय पाव त्ति परुविद व सत्थ किह त तप्पढिबद्ध पुरिस णित्वारग। पातसंज्ञ---हो सत्तायां । प्रातिपदिक-- यदि तत् विषयकषाय पाप इति प्रापत वा शास्त्र कथं तत् तत्प्रतिबद्ध पुरुष निस्तारक । मुनधातु-भू सत्तायां । उभयपदविवरण----जदि यदि ति इति व वा किह कर्थअध्यय । ते विसयकसाया विषयकषायाः-प्रथमा बहु । पाव पाप-प्रथमा एक० । पलविदा प्ररूपिता:प्रथमा बह० कृदन्त किया । सस्थेसु शास्त्रेषु-सप्तमी बहु० । ते तप्पडिबद्धा तत्प्रतिवद्धाः पुरिसा पुरुषा: णित्थारया निस्तारकाः-प्रथमा बहु० । होति भवन्ति–वर्तमान अन्य पुरुष बहुवचन क्रिया । निरुक्तिशस्यते भव्याः अनेन इति शास्त्रम् (शास् + ष्ट्रन) शास शिक्षणे अदादि । समास-विषयाश्च कपायाश्वेति विपयकषायाः) तत्र प्रतिबद्धाः इति यत्प्रतिबद्धाः ॥२५८॥
प्रयोग- प्रात्महितके लिये कुदेव कुगुरु कुधर्मको सेवा छोड़कर सुदेव सुगुरु सुधर्मकी सेवा करते हुए परमार्थकी प्रतीति रखना ।।२५७।।
अब कारणकी विपरीततासे अविपरीत फल सिद्ध नहीं होता यह श्रद्धा कराते हैं--- वदि वा] जब कि [ते विषयकषायाः] वे विषयकषाय [पापम्] पाप हैं [इति] इस प्रकार [शास्त्रेषु] शास्त्रोंमें [प्ररूपिताः] प्ररूपित किया गया है, तो [तत्प्रतिबद्धाः] उन विषय-कषायोंमें लीन [ते पुरुषाः] वे पुरुष [निस्तारकाः] पार लगाने वाले [कथं भवन्ति] कैसे हो सकते हैं ?
तात्पर्य--विषय कषाय पापमें लोन पुरुष निस्तारक नहीं हो सकते हैं ।
टोकार्थ-विषय कषाय पाप ही हैं; विषयकषायवान् पुरुष भी पाप ही हैं; विषय. कषायवान् पुरुषोंके प्रति अनुरक्त जीव भी पापमें अनुरक्त होनेसे पाप ही हैं । इसलिये विषयकषायवान पुरुष स्वानुरक्त पुरुषोंको पुण्यका कारण भी नहीं होते, तब फिर वे संसारसे निस्तारके कारण तो कैसे माने जा सकते हैं ? (नहीं हो सकते); इसलिये उनसे अविपरीत फल सिद्ध नहीं होता।
...
PIC-77
।