________________
-
-
--
825
-
सहजानन्दशास्त्र मालायां
२१६ अथ सर्वविप्रतिषेधनिषेधिकां सप्तभङ्गोमवतारयति----
अत्थि त्ति य णस्थि त्ति य हवदि अवत्तव्यमिदि. पुणो दव्यं । पजायेण दु केण वि तदुभयमादिठ्ठमण्यां वा ॥ ११५ ॥
द्रव्य कई दृष्टियोंसे, अस्ति नास्ति श्रवक्तव्य होता है।
उभय तीन व यात्मक, यो सब मिल सप्त भंग हुए ॥ ५१५ ॥ AIL अस्तीति च नास्तीति व भवत्यवक्तव्यमिति पुनद्रव्यम् । पर्यायेण तु बेनचित् तदुभयमादिष्टमन्याहा॥११५।।
स्थादस्त्येव १ स्यान्नास्त्येव २ स्यादवक्तव्यमेव ३ स्थादस्तिनास्तव ४ स्यावस्त्यवक्त1 व्यमेव ५ स्यान्नास्त्यवक्तव्यमेव ६ स्यादस्तिनास्त्यवक्तव्यमेव ७ । स्वरूपेमा १ पररूपेण २ स्वपररूपयोगपद्येन ३ स्वपररूपक्र मेण ४ स्वरूपस्वपररूपयोगपधायां ५ परपस्थपररूपयोग
नामसंज-त्ति ण य पुणो दु वि या अकराव्य दम्य पज्जाय का सदुमन अदिदुः अ०। धातसंज्ञ--- अस सत्तायो, हव सत्वायां । प्रातिपदिक.... इति न च पुनर् तु अपि वा अवक्तव्य द्रव्य गाय कि तदुभय
दृष्टि----१- अन्वयद्रव्यायिक प्रतिपादक व्यवहार (८३), सत्तासापेक्ष नित्य अशुद्ध पर्यायाधिक प्रतिपादक व्यवहार (१४) ।
प्रयोग----जो ही मैं यहाँ संसारावस्थामें आकुल रहता हूंबही मैं मुक्तावस्था में शाश्वत अताकुल रहूंगा ऐसे निर्णयपूर्वक मुक्तिके लिये अविकार बैतन्यस्वभावमय बादल अन्तस्तत्त्वकी । भावना करना ॥११४॥
अब समस्त विरोधोंको दूर करने वाली सप्तभंगीको उतारते हैं--- [द्रव्ये द्रव्य किनचित पर्याधेस तु] क्रिसी पर्यायसे तो [अस्ति इति च अस्ति' [वास्ति इति च और किसी पर्यायसे 'नास्ति' [पुनः] और [प्रवक्तव्यम् इति भवति] किसी पर्याय से 'अबक्तव्य' है, [तदुभय] और किसी पर्यायसे 'अस्ति नास्ति, (दोनों) [वा] अश्वका अन्यत् आदिष्टम्] किसी पर्याय से अन्य तीन भंगरूप कहा गया है।
टोकार्थ---- द्रव्य (१) स्यात् अर्थात् स्वरूपसे अस्ति; (२) 'स्पात् अर्थात् पररूपसे नास्ति (३) 'स्यात् अर्थात स्वरूप पररूपके योगपद्यसे प्रवक्तव्य'; (३) 'स्थात् स्वपररूपक्रमसे मस्तिनास्ति'; (५) 'स्यात् स्वरूपसे व स्वपररूपयोगपद्यसे अस्ति-प्रवक्तव्य'; (६) 'स्यात् प्रति पररूपसे व स्वपररूपयोगपद्यसे नास्ति प्रवक्तव्य'; और (७) 'स्यात् स्वरूपसे, पररूप से व स्वपररूपयोगपद्यसे अस्ति-नास्ति-प्रवक्तव्य' है।
स्वरूपसे, पररूपसे, स्वपररूपके योगपद्यसे स्वरूप और पररूप के क्रमशः स्वरूप और EMAI स्वरूप-पररूपके योगपद्यसे पररूपसे और स्वरूपपरहाके योगपद्य से, स्वरूपसे, पररूपसे
मात
matalawwmoniuwww
S
3SUPER