________________
Mara
सहजानन्दशास्त्रमालायां अथात्मनः पुद्गलपिण्डकर्तृत्वाभावमवधारयति-----
दुपदेसादी खंधा सुहुमा वा बादरा ससंठाणा । पुढविजलतेउवाऊ सगपरिणामेहि जायते ॥१६७॥ दुप्रदेशी प्रादि स्कन्ध, सूक्ष्म व वादर विचित्रसंस्थानी ।
क्षिति सलिल अग्नि वामु, निज परिणामोंसे उपजे सब ॥१६०॥ द्विप्रदेशादयः स्कन्धाः सूक्षमा वा बादरा: ससंस्थानाः । पृथिवीजलतेजोवायबः स्वकपरिणामैजायन्ते ।।१६७।।
एवममी समुपजायमाना द्विप्रदेशादयः स्कन्धा विशिष्टावगाहन शक्तिवशादुपात्तसोक्षम्यस्थौल्यविशेषा विशिष्टाकारधारणशक्तिवशा द्गृहीतविचित्रसंस्थानाः सन्तो यथास्त्रं स्पर्शादिचतु. एकस्याविर्भावतिरोभावस्वशक्तिवशमासाद्य पृथिव्यप्तेजोवायवः स्वपरिणामरेव जायन्ते । अतो. ऽवधार्यते द्वयण काद्यनन्तानन्तपुद्गलानां न पिण्ड कर्ता पुरुषोऽस्ति ॥१६७।।
नामसंज्ञ-दुपदेसादि खंध सुहम वा वादर ससंठाण पुढविजलतेउवाज संगपरिणाम । धातुसंज्ञ--- प्रादुर्भावे । प्रातिपदिक-द्विप्रदेशादि स्कन्ध सूक्ष्म वा वादर ससंस्थान पुथिवीजलतेजोवायु स्वकपरिणाम । मूलधातु-जनी प्रादुर्भावे । उभयपदविवरण-...दुपदेसादी द्विप्रदेशादयः खंधा स्कन्धाः सुहमा सूक्ष्माः बादरा वादराः ससंठाणा ससंस्थानाः पुढविजलतेउवाऊ पृथिवीजलतेजोवायवः-प्रथमा बहुवचन । सगपरिणामेहि स्वकपरिणाम:-तृतीया बहुवचन । जायते जायन्ते-वर्तमान पुरुष बहुवचन भावकर्मप्रक्रिया । निरुक्ति-स्कन्यते यः स: स्कन्धः, लिनेन आत्मानं सूचयति सूच्यते असेन सूचनमात्र वा सूक्ष्मः । समासपृथिवी च जल च तेजश्च वायुश्चेतिपूथिवीजलतेजोवायक:--प्रथमा बहुवचन । द्विप्रदेश: आदिः येषां ते द्विप्रदेशादयः, संस्थानेन सहिताः इति ससंस्थानाः ।।१६७।। अनन्तानन्त पुद्गलों तकके पिण्डका कर्ता आत्मा नहीं है।
प्रसङ्गविवरण-अनन्तरपूर्व गाथामें परमाणुवोंके बन्धकी प्रक्रियाका सोदाहरण दृढ़ निश्चय किया था । अब इस गाथा यह अवधारण किया गया है कि प्रात्मा पुद्गलपिण्डका कर्ता नहीं है।
तथ्यप्रकाश----(१) दो परमारण वाले पिण्डसे लेकर अनन्तानन्त परमार तक पिण्डों का कर्ता प्रात्मा नहीं है । (२) ये पुद्गलपरमाणु पिण्ड ही अपने परिणमनसे पृथ्वी, जल, अग्नि वायुरूप परिणम जाते हैं । (३) यहां अन्य दार्शनिकोंके मन्तव्यके अनुसार पृथ्वी कहने से बनस्पति प्रादि सब कुछ दृश्य पिण्डका ग्रहण कर लेना है । (४) पुथ्वीमें स्पर्श, रस, गंध, वर्ण चारों ध्यक्त हैं, जलमें स्पर्श रस वर्ण व्यक्त हैं, अग्निमें स्पर्श व वर्ण व्यक्त है, वायुमें मात्र स्पर्श व्यक्त है सो यह भिन्नता परमाणु पिण्डको प्राविर्भाव तिरोभावकी अपनी शक्तिके कारण है । (५) पृथ्वी आदिका जो विभिन्न प्रकार है वह भी परमाणु पिण्डको विशिष्टाकार
mmmmmmms