________________
प्रवचनसार-सप्तदशाङ्गी टीका
प्रायमेव शुद्धात्मोपलम्भलक्षरगो मोक्षस्य मार्ग इत्यवधारयति - एवं जिगा जिगिंदा सिद्धा मग्गं समुट्टिदा समया । जादा गमोत्थु तेसिं तस्स य णिव्वाणमग्गस्स ॥१६६॥
३७३
यो जनमार्गाश्रय कर, श्रमण हुए जिन जिनेन्द्र सिद्ध प्रभु । उनको उनके शिवपथ को हो मेरा प्रणाम मुदा ॥ १६६ ॥
१६६
एवं जिना जिनेन्द्राः सिद्धा मार्ग समुत्थिताः श्रमणाः । जाता नमोऽस्तु तेभ्यस्तस्मै निर्वाणमार्गाय यतः सर्वं एवं सामान्यचरमशरोरास्तीर्थकराः श्रचरमशरीरा मुमुक्षवश्वामुनेव यथोदितेन शुद्धात्मतत्त्व प्रवृत्तिलक्षणेन विधिना प्रवृत्तमोक्षस्य मार्गमधिगम्य सिद्धा बभूवुः, न पुनरन्यः थापि । ततोऽवधार्यते केवलमयमेक एव मोक्षस्य मार्गो न द्वितीय इति । श्रलं च प्रपञ्चेन ते शुद्धात्मतत्त्वप्रवृत्तानां सिद्धानां तस्य शुद्धात्मतत्त्व प्रवृत्तिरूपस्य मोक्षमार्गस्य च प्रत्यस्तमि--- तभाव्यभावक विभागत्वेन नोश्रागमभावनमस्कारोऽस्तु । श्रवधारितो मोक्षमार्गः कृत्यमनुष्ठीयते ..
॥१६६॥
:
नामसंज्ञ - एवं जिन जिणिद सिद्ध मग्ग समुट्ठिद समण जाद णमो त त य निव्वाणभग्ग । धातुसंज्ञ -- अस सत्तायां । प्रातिपदिक- एवं जिन जिनेन्द्र सिद्ध मार्ग समुत्थित भ्रमण जात नमः तत् तत् च निर्वाणमार्ग मूलधातु - अस् भुवि । उभयपदविवरण एवं णमो नमः य च - अव्यय । जिणा जिना: जिं नेन्द्राः समुट्टिदा समुत्थिताः समणा श्रमणाः जादा जाता:- प्रथमा एकवचन । भग्गं मार्ग- द्वितीया एक० । अत् अस्तु आज्ञार्थी अन्य पुरुष एकवचन क्रिया । तेसि तेषां षष्ठी बहु० । तस्स तस्य णिव्वाणमग्गस्स निर्वाणमार्गस्य षष्ठी एकवचन । निरुक्ति वियुज्य तेस्म यः स वियुक्तः वि युजिर् योगे रुधादि । समास जिनानां इन्द्राः जिनेन्द्राः, निर्वाणस्य मार्गः निर्वाणमार्ग तस्य निर्वाणमार्गस्य ॥ १६६ ॥
उत्तर दिया गया था कि वीतराग सर्वज्ञ परमात्मा क्या ध्यान करते हैं। अब इस गाथामें उक्त उपदेशोंका उपसंहार करते हुए कहा गया है कि यह शुद्धात्मोपलम्भलक्षण वाला ही परमार्थधर्मपाल मोक्षका मार्ग है ।
तथ्यप्रकाश - ( १ ) तीर्थंकर पुरुषों तथा श्रन्य भव्य पुरुषोंने शुद्ध ग्रात्मतत्वमें प्रवृत्त • होनेat fafa मोामार्ग पाकर सिद्धावस्था प्राप्त की । (२) केवल सहजचित्स्वरूपकी श्रतुभूतिके प्रतिरिक्त अन्य प्रकारसे सिद्धावस्था नहीं प्राप्त की जा सकती । (३) मोक्षका मार्ग मात्र सहज चित्स्वभावकी अनुभूति है । ( ४ ) सहज चित्स्वभावकी अनुभूतिके बलसे शुद्धात्मतत्वमें प्रवृत्त सिद्ध भगवंतोंको नोश्रागमभावनमस्कार हो । ( ५ ) शुद्धात्मतत्त्व में प्रवृत्तिरूप मोक्षमार्गको नोभागमभावनमस्कार हो । ( ६ ) श्रन्तःप्रयोगात्मक प्रभेदनमस्कारको नोश्रागमभावनमस्कार कहते हैं, जहां कि प्राराध्य आराधक भावका विभाग समाप्त हो जाता है |