________________
मानाAyaywrsaryan
--11-maujwapsuDD
२८७
geone
प्रवचनसार---सप्तदशाङ्गी टीका प्रथ प्राणानां पौद्गलिककर्मकारणत्वमुन्मीलयति
पाणावाधं जीवो मोहपदेसेहिं कुणदि जीवाणं । जदि सो हदि हि बंधो गाणावरणादिकम्मेहिं ॥१४६॥ मोह राग द्वेषों वश, जीव स्वपरप्रारपघात करता यदि ।
तो ज्ञातावरणादिक, कमोसे बन्ध हो जाता ॥ १४६ ।। आणावा, जीवो मोहप्रद्वेषाभ्यां करोति जीवयोः । यदि स भवति हि अन्धो ज्ञानाबरगादिकर्मभिः ।।१४।।
प्राहि तावज्जीवः वर्मफलमुपभुक्ते, तदुपभुजानो मोहप्रद्वेषावाप्नोति ताभ्यां स्व. जोवपरजीवयोः प्राणाबाधं विदधाति । तदा कदाचित्परस्य द्रव्यप्रारणानाबाध्य कदाचिदनाबाध्य स्वस्य भावप्राणानुपरक्तत्वेन बाधमानो ज्ञानावरणादीनि कर्माणि बध्नाति । एवं प्राणाः पोद्गलिकमकारणतामुपयान्ति ।। १४६ ।।
नामसंज-पाणाबाध जीव मोहपदेस जीव जदि त हि बंध गाणावरणादिकम्म । धातुसंज-कुण करणे, हव सत्तायां । प्रातिपदिक-प्राणायाध जीव मोहद्वेष जीव यदि तत् हि बन्ध ज्ञानावरणादिकर्मन् । मलयात-उकुत्र करणे, भू सत्तायां। उभयपदविवरण-पाणाबाधं प्राणाबाधं-द्वितीया एक० । जीवो मीच सो सः बंधो बन्धः-प्रथमा एक । मोहपदोसेहि-तृतीया बहु० । मोहद्वेषाभ्यां-तृतीया द्विवचन । पुदि करोति हवदि भवति-वर्तमान अन्य पुरुष एकवचन विया । जीवाणं-षष्ठी बहु० । जीवयो:-षष्ठी द्विवचन । जदि यदि हि-अव्यय । पाणावरणादिकम्मेहि ज्ञानावरणादिकर्मभि:-तृतीया बहुवचन । निरुवित मुद्यते अनेन भावेन इति मोहः । समास-प्राणानां आबाधः प्राणाबाधा तं, मोहश्च प्रद्वेषश्च मोहमला ताभ्यां ।। १४६ ।। प्रकारसे प्राम पौद्गलिक कर्मों के कारणभूत होते हैं।
सिद्धान्त-.१- प्राणपोद्गलिककर्मबन्धके कारणभूत होते हैं । दृष्टि-- १- निमित्तदृष्टि, निमित्त परम्परादृष्टि (५३अ, ५३ब) ।
प्रयोग-प्रात्मरक्षाके लिये सहजात्मस्वरूपके ज्ञानबल द्वारा प्राणप्रेरित भावोंसे अप्र. भावित होते हुए अपनेको शाश्वत सहज चैतन्यप्राणमय अनुभवना ॥१४६।। MAR अब पोद्गलिक प्रारणोंकी परम्पराकी प्रवृत्तिका अन्तरंगहेतु सूचित करते हैं--[कर्ममलीमसः प्रात्मा] कर्मसे मलीन प्रात्मा [पुनः पुनः] तब तक पुनः पुन: [अन्यान् प्राणान] प्रत्य नवीन प्रारणोंको [धारयति] धारण करता है । यावत् जब तक [देहप्रधानेषु विषयेषु] देहप्रधान विषयोंमें [ममत्वं] ममत्वको [न त्यजति] नहीं छोड़ता।
तात्पर्य---- मंसे मलिन जीव विषयों में ममत्व करके अन्य अन्य प्राणोंको धारण करता है अर्थात् जन्म लेता रहता है ।