________________
३०८
सहजानन्दशास्त्रमालायां प्रथात्मनः परद्रव्यत्वाभावं परद्रव्यकर्तृत्वाभावं च साधयति-.
णाहं पोग्गलमयो ण ते मया पोग्गला क्या पिंडं । तम्हा हि गा देहोऽहं कत्ता वा तस्स देहस्स ॥१६२॥ मैं पुद्गलमय नहि हुँ, न वे किये पिण्ड पौद्गलिक मैंने ।
इससे मैं देह नहीं, नहिं हूँ उस देहका कर्ता ।। १६२ ॥ नाहं पुद्गलमयो न से भया पुद्गलाः कृता: पिण्डम् । तस्माद्धि न बेहोऽहं कर्ता बा तस्य देहस्य ।। १६२.।।
यदेतत्प्रकरणनिर्धारितं पुद्गलात्मकमन्तीतवाङ्मनोद्वैतं शरीरं नाम परद्रव्यं न तावः । दहमस्मि, ममापुद्गलमयस्य पुद्गलात्मकशरीरत्वविरोधात् । न चापि तस्य कारणद्वारा की द्वारे कर्तृप्रयोजकद्वारेण कर्बनुमन्तृद्वारेण वा शरीरस्य कहिमस्मि, ममानेकपरमारशुद्रव्यक पिण्डपर्यायपरिणामस्याकतु रनेकपरमारगुद्रच्य कपिण्डपर्यायपरिणामात्मक शरीरकर्तृत्वस्य सर्वथा विरोधात् ॥१६२॥
नामसंज्ञ—ण अम्ह पोग्गलमइअ ण त अम्ह पोम्गल कय पिड त हि ण देह अह कत्तार व त देश। धातुसंश-कर करणे । प्रातिपदिक- न अस्मत् पुद्गलमय न तत् अस्मत् पुदगल कृत पिण्ड तत् हिम देह अस्मत् कर्तृ वा तत् देह । मूलधातु- डुकृत करो । उभयपदविवरण---ण न हि वा-अव्यय । अहं पोमा.. लमइओ पुदगलमयः देहो देहः अहं कत्ता कर्ता-प्रथमा एकवचन । ते पोग्गला युद्गला:-प्रथमा बह। मया-तृतीया एक० । कृता:-प्रथमा बहु० कृदन्त क्रिया । पिंडं पिण्डं-त्रियाविशेषण पिण्डं यथा स्यात्तथा । तम्हा तस्मात-पंचमी एक० । तस्स तस्य देहस्स देहस्थ-पाली एकवचन । निरुक्ति-पूरयन्ति गलन्ति इति पुद्गला: पूरी आप्यायने गल सको, दिह्यते उपञ्चीयते असौ इति देहः दिह उपचये, पुद्गलेन निवृत्त इति पुद्गलमयः ॥१६२॥ . अनेक परमाणु द्रव्योंके एकपिण्ड पर्यायरूप परिणामका न करने वाले मेरे के अनेक परमाणु । द्रव्योंके एकपिण्ड पर्यायरूप परिणामात्मक शरीरका कर्ता होने में सर्वथा विरोध है ।।
प्रसङ्गविवरण----अनन्तरपूर्व गाथा शरीर वचन मनका परद्रव्यत्व निश्चित किया। गया था। अब इस गाथामें बताया गया है कि प्रात्मामें न तो परद्रव्यपना है और न परद्रव्य का कर्तापना है !
तथ्यप्रकाश--(१) मैं प्रात्मा हूं, चैतन्यस्वरूप हूँ। (२) मैं पुद्गलात्मक शरीररूप नहीं हूं 1 (३) जब मैं शरीररूप नहीं तो वचन व मनरूप तो हो ही कैसे सकता हूं, वचन व मनका तो शरीरमें ही समावेश हो जाता है । (४) पुद्गल और में परस्पर अत्यन्त भिन्न भिन्न है । (५) मैं पुद्गलात्मक शरीरका न कर्ता हूं, न कारण हूं, न कराने वाला हूं, न शरीरके कर्ताका अनुमोदक हूं। (६) मैं अमुर्त चैतन्यमात्र अनेकपरमामुद्रव्येक पिण्डपर्यायरूप देहका
mirmire wwmmsमाम