________________
१३६
अथ पुण्यपापयोरविशेषत्वं निश्चिन्वन्नुपसंहरति
सहजानन्दचास्त्रमालायां
हिदि जो एवं णत्थि विसेसो त्ति पुण्णपावाणं । हिंडदि घोरमपारं संसारं मोहसंछष्णो ॥ ७७ ॥ पुण्य पाप में अन्तर न कुछ भि ऐसा न मानता जो वह । मोहन होकर, अपार संसार में भ्रमता ।। ७७ ।।
न हि मन्यते स एवं नास्ति विशेष इति पुण्यपापयोः । हिण्डले घोरमपारं संसार मोहसंच्छनः ॥ ७७ ॥ एवमुक्तक्रमेण शुभाशुभोपयोग द्वैतमिव सुखदुःखद्वैतमिव च न खलु परमार्थतः पुण्यपापद्वैतमवतिष्ठते, उभयत्राप्यनात्मधर्मत्वाविशेषत्वात् । यस्तु पुनरनयोः कल्याणवालायस निगलयीरिवाहङ्कारिक विशेषमभिमन्यमानोऽहमिन्द्रपदादिसंपदा निधानमिति निर्भरतरं धर्मानुरागभवन लम्बते स खलूपरक्तचित्तभित्तितया तिरस्कृतशुद्धोपयोगशक्तिरासंसारं शारीरं दुःखमेवानुभवति ।। ७७ ।।
नामसंज्ञ- हिज एवं ण विसेय त्ति गुण्णपाय घोर अपार संसार मोहसंच्छ धातुसंज्ञ मन्न अवोधने तृतीयगणी अस सत्तायां, हिंड भ्रमणे शब्द च । प्रातिपदिकन हि यत् एवं न अस्ति विशेष इति पुण्पाप घोर अपार संसार मोहसंछन् । मूलधातु-मन ज्ञाने दिवादि, अस सुबि हिडि गत्यनादरयोः । उभयपदविवरण ण न हि एवं इति-अव्यय । मादि मन्यते अस्थि अस्ति हिदि हिण्डवर्तमान लट् अन्य पुरुष एकवचन किया। जो यः विसेस विशेषः प्रथमा एकवचन । घोरं अपार संसारद्वि० एक० ! मोह्स छष्णो मोहसंछन्नः प्रथमा एक निरुक्ति-शेपनं शेषः विगतः शेषः यरमात्र विशेषः याति रक्षति आत्मानं शुभात् इति पापं स सरणं संसारः तं । समास स्पुण्यं च पाप पुण्यातयोः पुण्यपायो मोहेन सन्नः मोहरा छनः ॥ ७७ ॥
शुभपयोग व्याख्यान का उपसंहार कर दिया गया है ।
तथ्यप्रकाश - ( १ ) शुभपयोग व अशुभोपयोग में अनात्मधर्मत्वकी समानता है । (२) सुख और दुःखमें अनात्मधर्मत्वको समानता है । ( ३ ) पुण्य और पाप में अनात्मधर्मत्व की समानता है । ( ४ ) मुग्धजन ही पुण्यको अहमिन्द्रादिपदका कारण देखकर पुण्यबंधके कारणभूत शुभोपयोगकी पकड़ बनाये रहते हैं । ( ५ ) शुभोपयोगको ही अपना सर्वस्व धर्म मानकर उसकी पकड़ रखने वाले शुद्धोपयोग की शक्तिको तिरस्कृत करने के कारण संसारपर्यन्त शारीरिक दुःखको ही भोगते हैं ।
सिद्धान्त --- ( १ ) शुभोपयोग विभाव गुणव्यञ्जन पर्याय है और उसे ही परम धर्म मानकर उसकी पकड़ होना मिथ्याभाव है ।
दृष्टि--. १- विभावगुणव्यञ्जन पर्यायदृष्टि ( २१३), स्वजातिपर्याय स्वजातिपर्यायोप