________________
सहजानन्दशास्त्रमालायां अथ क्रमेणास्तित्वं द्विविधमभिदधाति स्वरूपास्तित्वं सादृश्यास्तित्वं चेति तत्रेदं स्व. रूपास्तित्वाभिधानम्---
सम्भावो हि सहावो गुणे हिं सगपज्जएहिं चित्तेहिं । दव्वस्स सव्वकालं उप्पादव्वयधुबत्तेहिं ॥६६॥
गुरण व विविध पर्यायों से उत्पाद व्यय ध्रौव्य धर्मोसे ।
सर्वकाल वस्तूका सद्भाव स्वभाव कहलाता ॥६६॥ सायो हि स्वभावो गुणः स्त्रकपर्यय दिनत्रैः । द्रव्यस्य सर्वकाल मुत्पादन्यय वन।। ६६॥
अस्तित्वं हि किल द्रव्यस्य स्वभावः, तत्पुनरन्यसाधननिरपेक्षत्वादनाद्यनन्ततयाहेतुकयकरूपया वृत्त्या नित्यप्रवृत्तत्वाद्विभावधर्मवैलक्षण्याच्च भावभाववद्भावानानात्वेऽपि प्रदेशभेदाभावाद्येगा सहकत्वमवलम्बमानं द्रव्यस्य स्वभाव एव कथं न भवेत् । तत्तु द्रव्यान्तराणाभिव द्रव्यगुणपर्यायाण न प्रत्येक परिसमाप्यते । यतो हि परस्परसाधितसिद्धियुक्तस्वात्तेषामस्तित्वमेकमेव, कार्तस्वरवत् । यथा हि द्रव्रण वा क्षेत्रेण वा कालेन वा भावेन वा कार्तस्वरात् पृथगनुपलभ्यमानः कर्तृकरणाधिकरणरूपेण पोततादिगुणानां कुण्डलादिपर्यायानां च स्वरूपम्पादाय प्रवर्तमानप्रवृत्तियुक्तस्य कार्तस्वरास्तित्वेन निष्पादितनिष्पत्तियुक्तः पीततादिगुणः कुण्डलादिपर्यायश्च यदस्तित्व कार्तस्वरस्य स स्वभावः, तथा हि द्रव्येण वा उत्रेण वा कालेन वा
नामसंज्ञ--सन्भाव हि सहाव गुण समयजय चित्त दव्व सब्वकाल उप्पादक्यघुवत । धातुसंजउद पज्ज गौ. वि इ गतौ । प्रातिपदिक.....सद्भाव हि स्वभाव गुण स्वकपर्याय चित्र द्रब्य सर्वकालं उत्पाद[द्रव्यस्थ साझावः] द्रव्यका अस्तित्व ही हि] वास्तवमें स्विभावः] स्वभाव है ।
__तात्पय----गुणोंसे, पर्यायोंसे, उत्पाद व्यय ध्रौव्यसे सदाकाल द्रव्यका सद्भाव रहना द्रग्यका स्वभाव हैं ।
टोकार्थ----वास्तवमें अस्तित्व द्रव्यका स्वभाव है; और वह अस्तित्व अन्य साधनसे निरपेक्ष होनेके कारण अनादि अनन्त होनेसे अहेतुक, एकरूप वृत्तिसे सदा ही प्रवृत्तपना होने के कारण, विभावधर्मसे विलक्षणताके कारण, भाव और भाववानपना होनेसे अनेकल्क होनेपर भी प्रदेश भेद न होनेसे द्रव्यके साथ एकत्वको धारण करता हुअा, द्रव्यका स्वभाव ही क्यों न हो ? वह अस्तित्व भिन्न-भिन्न द्रव्योंकी तरह द्रव्य गुण पर्याय में प्रत्येकमें समान नहीं हो जाता, क्योंकि उनकी सिद्धि परस्पर होती हैं, इस कारण उनका अस्तित्व एक ही है: मुवर्णकी तरह।
जैसे द्रव्य, क्षेत्र, काल व भावसे सुवर्णसे पृथक् न पाये जाने वाले कर्ता-करण-अधिः करण रूपसे पीतत्वादि गुणोंके और कुण्डलादि पर्यायोंके स्वरूपको धारण करके प्रवर्तमान
-
-
S
AAREE