________________
प्रवचनगार-गुप्तदशाङ्गी टीका
अथ परोक्षप्रत्यक्षलक्षणमुपलक्ष्यत --
जं परदो विण्णागणं तं तु परोक्ख त्ति मणिमसु । जदि केवलेा गार्ड हवदि हि जीवेण पञ्चकखं ॥५८॥ जो परसे प्रथका ज्ञान हुआ वह परोक्ष बतलाया ।
१.०३
जो केवल आत्मासे, जाने प्रत्यक्ष कहलाता ॥ ५८ ॥
यस्तो विज्ञानं तत्तु परोक्षमिति भणितमषु । यदि केवलेन ज्ञातं भवति हि जीवन प्रत्यक्षम् ॥ यसु खलु परद्रव्यभूतादन्तःकरणादिन्द्रियास रोपदेशादुपलब्धेः संस्कारादालोकादेव निमित्ततामुपगतात् स्वविषयमुपगतस्यार्थस्य परिच्छेदनं तत् परतः प्रादुर्भवत्परोक्षमित्यलक्ष्यते ।
रन्तःकरणमिन्द्रियं परोपदेशमुपलब्धिसंस्कारमालोकादिकं वा समस्तमपि परद्रव्यमनपेक्ष्यारमस्वभावमेवैकं कारणत्वेनोपादाय सर्वद्रव्यपर्यायजामेकपद एवाभिव्याप्य प्रवर्तमान परिच्छेदन तत् केवलादेवात्मनः संभूतत्वात् प्रत्यक्षमित्वालध्यते । इह हि राजसख्यसाधनभूतमिदमेव महाप्रत्यक्षमभिप्रेतमिति ॥ ५८ ॥
नामसंज्ञ-ज परदो विष्णाण त तु परोक्स सि भणिद अटू जदि केवल भाद हि जीव गच्च । धातुसंज्ञ--भण कथने व सत्तायां । प्रातिपदिकयत् परतः विज्ञान तन्तु परोक्ष इति भषित अर्थ यदि केवल ज्ञात हि जीव प्रत्यक्ष । मूलधातुभग शब्दार्थः भुबत्तायां । उभयपदविवरण -- यद् विष्णावं विज्ञानं तं तत् परोक्ख परीक्ष० ए० । पर परतः अव्यय पंचम्यर्थे । तुति इति जदि यदि हि-अव्यय । भणिदं भणितं प्रथमा एक० कृदन्त किया । अगु अर्थेषु सप्तमी बहु के केवलेन जी जीवनतृतीया एक. | पादं ज्ञानं पञ्चवखं प्रत्यक्षं प्रथमा एक । यदि भवति वर्तमान अन्य एक चिया निरुषित- अक्षं आत्मानं प्रतीत्य आश्रित्य उत्पद्यते इति प्रत्यक्ष
इव्यचिकनय [ २४ ] |
प्रयोग-- इन्द्रियज्ञानकी उपेक्षा करके ज्ञानस्वभाव अन्तस्तत्त्वमें उपयुक्त होना ॥५७॥ अब परोक्ष और प्रत्यक्ष लक्षको उपलक्षित करते हैं अर्थात् अपने उनकी संभा यता निरखकर उनके स्वरूपको प्रकट करते हैं-- [ परतः ] परके द्वारा होने वाला [व] जो [प्रयेषु विज्ञानं] पदार्थ सम्बन्धी विज्ञान है [ तत् तु] वह तो [परोक्ष इति भणितं ] परोक्ष कहा गया है [ यदि ] यदि [ केवलेन जीवेन] मात्र जीवके द्वारा ही [ ज्ञातं भवति ] ज्ञात होता है [[हि प्रत्यक्षं ] वह ज्ञान वास्तव में प्रत्यक्ष है ।
तात्पर्य --- इन्द्रियादिक परके निमित्तका अवलम्बन पाकर उत्पन्न हुआ ज्ञान परोक्ष है और मात्र आत्मा हुआ ज्ञान प्रत्यक्ष है ।
टीकार्थ -- निमित्तताको प्राप्त परद्रव्यभूत मन इन्द्रिय, परोपदेश, उपलब्धि, संस्कार