________________
प्रमेयवोधिनी टीका प्र.१ सू.६ जीवादीनां वर्णादिना परस्परसंवेधनरूपणम् ६५ च वर्णापेक्षया कृष्णवर्णपरिणता अपि स्कन्धादयो गन्धापेक्षया केचित् सुरभिगन्धपरिणता भवन्ति, केचित् दुरभिगन्धपरिणता भवन्ति न तु प्रतिनियतैकगन्धपरिणामपरिणता एवेत्याशयः, एवम् --'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अविलरस परिणया वि, महरसपरिणया वि' ये स्कन्धादयो वर्णत कृष्णवर्णपरिणतास्तेषु मध्ये केचित 'रसओ' रसतः-रामाश्रित्य रसापेक्षयेत्यर्थः 'तित्तरसपरिणया वि' तिक्तरसपरिणता अपि भवन्ति, केचित्. 'कडुयरसपणिया वि,-कटुकरसपरिणता अपि भवन्ति, केचित् 'कसायरसपरिणया बि'-कपायरसपरिणता अपि भवन्ति केचित् 'अंबिलरसपरिणया वि'-अन्दर सपरिणता अपि भवन्ति केचिद्-'महुररसपरिणया वि' मधुरसपरिणता अपि भवन्ति, 'फासओ काखडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिण फारापरिणया चि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयो वर्णतः कृणवर्णपरिणता स्तेपु मध्ये केचितफासओ, स्पर्शत-स्पर्शमाश्रित्य, रपर्गापेक्षया, कर्कशस्पर्शपरिणता अपि भवन्ति, केचित् 'मउयफासपरिणया वि' मृदुकस्पर्शपरिणता अपि भवन्ति, केचित्नहीं कि कृष्ण वर्णवाले पुजल सब सुगंधवाले ही हों अथवा दुर्गन्ध वाले ही हों। इसी प्रकार रस की अपेक्षा से विचार किया जाय तो वे कृष्ण वर्णवाले पुद्गल पांचो रसो में से किसी भी रस के हो सकते हैं, अर्थात् कोई तिस्तरलवाले होते हैं, कोई कटुक रखवाले होते हैं. कोई कषाय रस वाले होते हैं, कोई अश्ल रसवाले होते हैं, कोई मधुर रसवाले होते हैं । ला समझना चाहिए। ___ अगर स्पर्श की दृष्टि से विचार किया जाय तो वे आठों स्पर्श वाले हो सकते हैं, अर्थात कोई कोई कृष्ण वर्णवाले पुदल कर्कश स्पर्शचाले होते हैं, कोई शृदु स्पर्शवाले होते हैं, कोई गुरु स्पर्शवाले વર્ણ વાળાં પુદગલે બધાં સુગન્ધ વાળાં જ હોય અથવા દુર્ગવાળાં હેય. એજ રીતે રસની અપેક્ષાએ વિચાર કરીએ તો તે કાળા રંગ વાળાં પુદ્ગલ પાંચ રસમાંથી કેઈપણ રસના હોઈ શકે છે, અર્થાત્ કઈ તીખા રસવાળાં હોય છે, કેઈ કડવા રસવાળા હોય છે, કેઈ તુરા રસવાળા હોય છે, કેઈ ખાટા રસવાળા હોય છે, કઈ મીઠા રસવાળા હોય છે, એમ સમજવું જોઈએ.
અગર સ્પર્શની દ્રષ્ટિએ વિચાર કરવામાં આવે તે આઠે સ્પર્શવાળાં હોય શકે છે, અર્થાત્ કઈ કે કાળા વર્ણ વાળા પુદ્ગલે કર્કશ સ્પર્શ વાળાં હોઈ છે, કઈ મૃદુ સ્પર્શ વાળા હોય છે. કેઈ ગુરૂ સ્પર્શ હોય છે. કોઈ લઘ
प्र०९