Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya
Catalog link: https://jainqq.org/explore/020356/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir / / कोबातीर्थमंडन श्री महावीरस्वामिने नमः । / / / अनंतलब्धिनिधान श्री गौतमस्वामिने नमः । / / / योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः । / / / गणधर भगवंत श्री सुधर्मास्वामिने नमः । / ॥चारित्र्चूद्दाम्न्नि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः । / आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक:1 आराधना वीर जैन श्री महावी कोबा. अमृतं अमृत तु विद्या तु श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-382007 (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हओण्ल की गली में पालडी, अहमदाबाद - 380007 (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - - गोभिलीयगृह्मकर्मप्रकाशिका नित्याहिक-मासाद्वैकादिष्टश्राद्धः mnnddppuujaadipryogshitaa| श्रीमद्राजाधिराजश्रौतस्मातीनुष्ठानतत्परोदयप्रतापाद्यादत्तदेववर्मसोमरर जनो निदेशेन सुब्रह्मण्यविदुषा विर्चिता। काश्याम मेडिकन हाल नामक यन्त्रालये मुद्रिता । एसदङ्कनकार्यसम्पादकः । भिन्गाराजपराश्रिता विनयवान्धीमान्त्सदाचारवान् रामानन्दैतिव्यपाधिविदितानन्ताग्निहोथात्मजः । चक्रे श्रीपुरुषोत्तमः प्रभुमुदे सम्यग्विविच्याङ्कनम वेदस्मिन्त्स्वरवर्णजं यदधिकं न्यनं च शोध्यं बुधेः । / विक्रमा 1643 I0 1886 / .. For Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir HRERINNERIE PRINTED BY E. J. LAZARUS & co., AT THE MEDICAL HALL PRESS, BENARES. ARSARTARIAATANIARIARIA For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीययकर्मप्रकाशिकानुक्रमणिका । .म्म्म्म्म्. विषयाः पृष्ठे paM0) विषया: पृष्ठे महलाचरणम् 1. प्राजापत्याटिकच्छाधरणम सकलकर्मपरिभाषा 110 विहिवाधानेऽतीतहोमद्रव्यदादर्शपूर्णमासयोः कालः पावलक्षणम् 4 अथाधानप्रयोगः प्रत्रप्रमाणानि 4 15 कुण्डनिर्माणाम् अथेमप्रमाणम् 5 16 अहतवाहोलक्षणम् समिल्लक्षणम् 16 अथारण्योलतणम् अथ पवित्रलक्षणम् प्रमन्योयिलीमन्यनरञ्जना लक्षणम् पिनल्यालक्षणम् । 7 अनुगुप्तावलक्षणम् अथ क्षिप्रहामलक्षणम् 6 मन्यनकाल: अथ प्रार्याश्चत्तप्रमाणाम 192 देवयोजिलक्षणम श्रथ यागपूर्वदिने दम्पत्यानियमाः 15 मन्धनप्रकार: अथ प्रयोगः 715 कुण्डसंस्कार: स्थालीपाके विशेषविचारा: 15/4 रेखाप्रमाणाम् अत्विकसडण्याक्षिणादानाठि 18 13 पूर्णाहुतिः सायम्मातामादीनां मुख्य काले उतन्द्रध्यालाभे तत्प्रतिनिधयः 1822 पितरि मते एकादशेहि सायम्पासामयोगाणकालः 164 अन्त्यसेमिटाधानक्रालिकाधाने अथ गोभिलोक्तप्रायश्चित्तम् 1912 विवाहकालिकाधाने अथ परिशिष्टोक्तप्रायश्चत्तानि 20 1 अथ विच्छिवाधानप्रयोगः अघ वैश्वानरस्थालीपाकप्रयोगः 2016 | उपस्थानमन्ताः नवयज्ञादीनां लोपे 20/21 अथ सायंप्रातरीपासनाम: विचिस्थानीयाकः 21 1 अनुगतप्रायश्चित्तम् स्थालीपाकस्थाने पूर्णाहुतिः 21. प्रादुष्करणकालातिक्रमे यजमानस्य प्रवासे पन्या कर्तव्यम् 21 13 पुनराधाने निमित्तान्सरम स्वाहाकारे होमः 2118 समारोपणप्रकार: उपघासहोमलक्षणाम् 25 25 !gyaay'aam पुंसवनाटिषु व्याहृतिप्रयामः 22/5 यज्ञोपवीतकरणाम .. स्थालीपाकपदार्यक्रमः . धारणाप्रकार: अथान्यतन्त्रपदार्थक्रमः प्राचीनावीसिलक्षणम अथाधानकाम्ननिर्णयः . अथाचमनविधि: ज्येष्ठकनिष्ठयोराधामकानः । 24 ।20। सायम्प्रातर्वेश्वदेवप्रयोगः प्रमादादिना साधानश्चेत्तत्प्रा. बलिहरणम् 25 4 यजमानस्य प्रवासाटो " yazcittam .. . For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra विषयाः बालवृद्धासुरादिविषये. उपवासादिनेऽपि वैश्यदेत्रा म्भप्रयोगः अथ विवाहः कन्यायाः शुभाशुभपरीक्षा वाग्दानप्रयोगः कंन्यास्रापनम् कन्यादानप्रयोगः विवाहप्रयेओगः उत्तविवाहः श्रीपासन होमारम्भः समशनीय स्थानोपाकः गोभिलीयगृह्मकर्मप्रकाशिकानुक्रमणिका । पृष्ठे paM0 विषया: पृष्ठे paM0 43 16 श्रथ प्रवासादागतस्य पितुः कत्यम् 80 10 4320 | अथ चूडाकरण प्रयोगः 1 1 44 2 यदि कुमारस्य स्वस्वकाले जातक 44 16 मादीन्यननुष्ठितानि तत्र प्राय 45 2 चितम् 45 21 प्रथेओपनयनप्रयोगः * वध्वा रथारोहणे वरवध्वा मार्गमने मार्गे व्याघ्रादि भये जपः www.kobatirth.org प्रथमद्वितीयादिगर्भ सीमन्तोन्रय नविचारः श्रथ से प्यन्तीहोम: जातकर्म प्रयोगः श्रथः सप्राशनप्रयोगः जातकर्मा नान्दीश्राद्धविचारः श्रप्राशने निर्णयः चन्द्रदर्शन प्रयोगः अथ नामकरण प्रयोगः मामलक्षणसूत्रम् श्रथ कुमारस्य स्काग्नीन्द्रादिदेवतायागप्रयोग: क्रमः रथचक्रस्य भ धृतिहोमः श्रथ चतुर्थी कर्मप्रयेओगः विवाहादिषु पूर्णाहुति निषेधः विवाहानन्तरमागामपामा स्यां स्थालीपाकारम्भः अथ गर्भाधानप्रयेओगः पुंसकालातियत्ता प्रायश्चितम् 65 18 प्रथोपाकर्म प्रयोग: शुङ्गाख्यं पुंसवनम् सीमन्तोदयन प्रयोगः Acharya Shri Kailashsagarsuri Gyanmandir 463 उपनेतृत्वाधिकारार्थं प्रायश्चित्तम् 85 47 4] कामचारादिप्रायश्चित्तम् 48 देवस्त्रादिकम् 56 12 श्रभिवादनीयनामकल्पनम् 56 50 प्रथोपनीतस्य माध्या सन्ध्योप 60 1 61 7 ममिदाधान प्रयोगः । श्रथ सावित्रचरु प्रयोगः 69 12 श्रथ गोदानवतप्रयोगः 69 17 अथ गोदानाङ्गोपनयनम् 62 17 श्रथ वातिक्रवतप्रयोगः 8 | प्रथादित्यव्रतप्रयोगः 64 12 अथ पनिषदात प्रयोगः 63 श्रथ ज्येष्ठसामिकवत प्रयोगः 64 95 महानामिकप्रयोग: * 64 20 ज्येष्ठ साम्रामध्यापनं 66 3 श्रथ प्रयोगः 66 20 वंशीयानामषीनां तर्प्रणाम् 68 10 उपाकरणं कृत्वाऽनध्यायाः उत्सर्जन प्रयोगः 76 15 20 83 84 16 63 13 7 64 65 3 65 16 66 14 66 21 67 ह 27 16 18 7 101 3 109 19 101 22 111 5 122 4 122 12 70 16 श्र ध्याया उच्यन्ते 79 10 श्रथ नैमित्तिक प्रायश्चित्तानि 123 14 124 72 4 को थुमीयानां द्विपञ्चाशद्वन्याः 125 72 15 ब्रह्मचर्यव्रतान्तज्ञानम् 126 73 ब्रह्मचारित लोप प्रायश्चि 73 10 तम् 75 6 श्रथ स्वानप्रयोगः 76 12 श्रथ खातकव्रतानि 76 22228 For Private And Personal v 5. 6 ha 88 13 7 15 2020 U. 4 8 12621 132 15 133 13 3 atha गोपुष्टिप्रद काम्यकर्मणि 134 17 श्रथ गवा प्रसवसमये पुष्टिप्रद लेसभक्षण प्रयोगः 134 pa ha Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 183 148 162 18 zraya गोभिलीयगृह्मकर्मप्रकाशिकामुक्रमणिका । विषयाः पृष्ठे paM0 विषयाः पृष्ठ 40 अथ गोपुष्ट्यर्थ विलयन हामः 134 16 | प्रथा नक्ष्मीनिणीदहोमः 181/15 श्रथ यसमिथुनयोलक्षणम् 6356 अथ यशस्कामोपस्थानम् अथ गोयज्ञप्रयोगः 13616 अथ स्वस्त्ययनकरोषस्थानम् । अथाश्त्रयज्ञप्रयोगः अंथावितशतकामप्रयोगः 184 अथ अधणाकर्मप्रयोगः प्रय धास्तोष्पतियज्ञः 184 16 सर्पबलिः 14116 ततःप्रतिदिनं काम्यबलि: 188 अथाश्वयुजीकर्म 142 14 अथ स्वस्त्ययनकर्म 10-11 पुषस्तकभक्षणे विचार: 44. श्रथ प्रसादकरकमीच्यते - 18 अथ नवयज्ञप्रयोगः 245 12 अथै काक्षयायाचि चत्वारिक अथायहायणी प्रयोगः माणि 160 10 अथ स्वस्तरारोहण प्रयोगः 15013 अथ वधकामस्य धरकर्म 1993 अथाष्टकाप्रयोगः 15 ॥ अथ ग्रामकामस्यामाघनामकं कर्म1817 अथ मध्यमाष्टका 153 14 तावविच्छित्तिकामस्य वृत्तिप्रछागस्थाप्यसम्भवेस्थालीपाकः 156 टकर्म अथान्वष्टक्यप्रयोगः । 161 | 4 अथ सम्पदर्थ पण्यहोमप्रयोगः 1926 अथ परायवस्त्र प्राप्त्यर्थ तन्तुहाम:192 16 अथ पिण्डपितृयज्ञप्रयोगः 16922 ततो यशस्काम.स्य सहायकामस्य अथ शाकाष्टकाप्रयोगः अथ प्रसाद्वपाहाममन्त्रः 171 16 अथ पुरुषाधिपत्यकामस्याधिप अथ ऋणनित्तिप्रयोगः 178 14 त्यप्रदकर्म . 1636 अथ हलाभियोगप्रयोगः 172 22 अथ पशुक्रामस्य पशुप्रदप्रयोगः 164 5 अथेन्द्राणीस्थालीपाकप्रयोगः । 174 अथ गोषु तप्यमानासु तत्तापशा. . . अत ऊधकाम्यकर्मसु विधयः 174 17 न्तये होमः 1646 म्यञ्चकरण प्रकार 1754 अथ स्वस्त्ययनयन्थिकरण प्रयोगः 16495 परिसमूहनम्. 175 10 अथाचितकामस्या क्षतसतवाहुति. प्रपदवैरूपाक्षजयः 1752 प्रयोगः अंथ काम्यकर्मविशेषाः 177 7 ततो गवाश्वमहिषादिपशुकामस्य । श्रथ पशुस्वस्त्ययनकर्म 178 13 गोमयहोमः 165 अथ पचित्तप्रसादकरकर्म । 3 | अथ क्षुद्रपशुकामस्याधिपुरीषहोमा985 10 अथ क्षतिपञ्चर्यप्रयोगः 12 श्रथ वाच्छित्तिकामस्यकम्बल अथ भोगार्थ कर्म 1766 कहामः अथ बहत्यत्रस्वस्त्ययनप्रयोगः 189 | 14 अथ विषनिनिजपप्रयोगः 19 अथ बुद्रपशुस्वस्स्ययनप्रयोगः । | 1 अथ सातकस्य स्वस्त्ययनप्रयोगः 166 अथ स्वस्त्यर्थकर्म 1808 अंथ कमिचिकित्सालयः 167 15 अथ प्रवासालुहागमन प्रयोग: 180 14 अथ पशूनां मिनिवर्तनजयः 1979 अथानकाममारकर्म 180 16 श्रथ मधुपर्कप्रयोगः . 19795 . इत्यनुक्रमणिका समाप्ता ॥ 178 180 For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir LLA For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir // श्रीगणेशाय नमः ॥ NO गोभिलीयगृह्यकर्मप्रकाशिका । यता जातमिदं दृश्यं यस्मिन्नेव प्रतिष्ठितम् । यस्मिन्विलीयते सत्य तं वन्दे परमेश्वरम् ॥ 1 ॥ श्रीमान्सर्वजिदाख्यभूपतनुजश्रीकृष्णदत्तात्मजो ध्यग्निष्टोममखादिदीक्षणयुतश्श्रीवत्सगोत्रोद्भवः । सामाम्नायगकाथुमीस्थमनुभिः कर्माणि कुर्वन्मुदा ज्ञात्वा गोभिलगृह्यसूत्रनिचयैर्विश्वेनवंशोद्भवः ॥ 2 ॥ सरय्वा उत्तरे देशे भिनगानगरोत्तमम् । राजते तत्र भूपेन्द्रो वेदमार्गेषु तत्परः ॥ 3 ॥ तेनाक्षमा गोभिलीयगृह्यकर्मप्रकाशिकाम् । कुरुते बालबोधाय सुधीस्मत्रानुसारिणीम् । / 4 / / तबादौ सकलकर्मपरिभाषा । कर्माणि यज्ञोपवीतिना कृताचमनेन कर्तव्यानि, पैतृकाण प्राचीनावीतिना, मानुषाणि निवीतिना । कर्तव्यानीति तु तत्रतत्र वक्ष्यामः । सर्वेषां कर्मणामनुष्ठानमुत्तरायणे पूर्वपक्षे पुण्यनक्षत्रे पुण्यदिने मध्याह्नात्पूर्व विशेषकालानुक्तौ । येषां तु कर्मणामनुष्ठानं दक्षिणायनेऽपरपक्षेऽपराले सायं रात्रौ vA For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । I भवति तानि वक्ष्यामः । यच दिङ नोपदिश्यते तानि कर्मणिप्राङ्मुख उदङ्मुख ईशानमुखा वा कुर्य्यात् । तिष्ठन्नासीन: प्रहोवेति नियमों नोपदिश्यते, तदासीनः कुर्यात् । यत्र कर्मकतुरङ्गोपदेशो न तच दक्षिणमङ्गं विजानीयात् । बह्वशिखः पविचपाणिः कृतप्राणायामो देशकाला सङ्कीर्त्य कर्म कुर्यात् । एकवासा न कुर्यात् । शूद्र - चाण्डाल- पतित-पतिच्युत-वेदस्मृतिपथाननुयायिब्राह्मणैर्मन्त्रश्रवणे कर्म न कुर्यात् । पितृमन्त्रपौने, आत्मालम्भे, 'धमदर्शने, धोवायुविसर्ग, प्रहासे, 'न्त भाषणे, मार्जीरमूषक्रस्पर्शे, आकष्ट, कोषसम्भये, रौद्रराक्षसासुराभिचारमन्त्रपठने, छेदने, भेदने, निरसने, 'प उपस्पृशेत् । मन्त्रदेवतानुक्तौ प्रजापतिर्देवता । होमद्रव्यानुक्तावाज्यम् । व्यजनादिनाऽग्निधमनं न कुर्यात् । किन्तु धमन्यादिना । विशिष्य दक्षिणानुक्तौ पूर्णपात्रं दक्षिणा । अन्तजानुः सर्वं कर्म कुर्यात् । सर्वकर्मवन्ते वामदेव्यं गायेत् । सर्वेषु कर्मसु दक्षिणादानमाभ्युदयिकश्राद्धं कर्मसमाप्तौ यथाशक्ति ब्राह्मणभोजनञ्च कर्त्तव्यम् । नच सूचकारेण दक्षिणादानमाभ्युदयिकश्राव नोक्तमिति वाच्यम्, "सर्वाण्येवान्वाहार्यवति" इति सूचेणोक्तत्वात् । सूचेऽन्वा दार्यशब्दो दक्षिणावाचक श्रभ्युदविकश्राववाचकच । तथा चायमर्थः । सर्वाणि कमीरयन्वाचायवन्ति दक्षिणाभ्युदयिकश्रावयुक्तानीति । "तदुक्तं 'गृह्यासङ्ग्रहे' / यच्छ्राद्धं कर्मणामादौ या चान्ते दक्षिणा भवेत् । आमावास्यं द्वितीयं यदन्वाचार्य्यं तदुच्यते " ॥ न चै केमो भय विधानमयुक्तं I For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहकर्मप्रकाशिका । वाक्यभेदप्रसङ्गादिति वाच्यम, सति प्रमाणे वाक्यभेदस्येष्ट. त्वात् । अस्ति प्रमाणमव चतुर्थप्रपाठके "वृद्धिपत्तषु युग्मा नाशयेत्प्रदक्षिणमपचारायवैस्तिलार्थ" इति। अस्यार्थ्ः। द्विईतकर्मादिका, पूतानि शान्तिपौष्टिकदेवतास्थापनादीनि, तेषुकर्मवादी प्रकृतत्वात्पिच/ युग्मान् ब्राह्मणान् भोजयेत् आसनाद्यपचाराः प्रादक्षिण्येन कर्त्तव्यास्तिलार्थ यवैरेतत्सर्वमाभ्युदयिकश्राद्दे प्रसिद्धम् ॥ यद्यस्मिन् गृह्यसूत्रे आभ्ययिक श्राइविधानं न स्यात्, युग्मब्राह्मणभोजनविधानं निर्विषयमेव स्यात्, तस्मात्पूर्वत्राभ्युदयिकश्राद्धविधानमङ्गीकार्यम् । वस्तुतस्त्वन्वाहार्यशब्देनाभ्यदयिकश्राई विधीयते, नतु दक्षिणा । तस्यास्तचतत्र विशिष्योत्तत्वादनक्तस्थले प्राकृतान्वाहायंदक्षिणाया अतिदेशेन सिद्धत्वात, तस्मात्कादावाभ्युदयिकश्रावविधानमेव । तत्प्रयोगमन्यत्र वक्ष्यामः ॥ ___ अथादा सत्र न्याधानप्रयोग उक्तः, तस्य चाज्यसंस्काराद्यङ्गकर्मसापेक्षत्वात्तेषां दर्शपूर्णमासस्थालीपाकप्रकरणे सूचकृता साकल्येनोक्तत्वात्तस्यैवाच्य चरुहोमप्रकृतित्वादाधानप्रयोगं विहाय दर्शपर्णमासस्थालीपाकप्रयोगो विरच्यते ॥ दर्श. पौर्णमासयोः कालः पर्वप्रतिपदाः सन्धिस्तत्र यागः । पर्वदिने सङ्कल्पादिकमन्वाधानं कर्म । यदाऽहोरात्रव्यापिनी पौर्णमास्यमावास्या वा तहिनेऽन्वाधानं परेधुर्यागः । यदा रात्रौ पर्वसन्धिस्तदा सन्धिकाले यागस्यासम् वात्सन्धिमहिने पालेऽन्वा धानं परेधुर्यागः । यदा दिवा पर्वप्रतिपदोः सन्धिस्तदा त्वेवं ni For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । र्णयः । पर्वपुच्छ घटिकाः प्रतिपत्युच्छ घटिकाश्च संयोज्य ता दिवाप्रमाणघटिकापेक्षयाऽधिकाश्चेत्पुच्छ पर्वण्यन्वाधानं, पुच्छप्रतिपदि यागः । दिवाप्रमाणघटिकापेक्षा न्यूनाश्चतुर्दश्यामन्वाधानं, पुच्छपर्वणि यागः । यदा दिवाप्रमाणघटिकास्समास्तदा चतुर्दश्या मन्दाधानं पुच्छ पर्वणि यागः । तदेतत्सर्वं प्राचीनग्रन्ये स्पष्टम् । बोधायनकात्यायनाश्वलायनानां यागकालोऽप्रकृतत्वानोक्तः । पिण्डपितृयज्ञस्य कालं तत्प्रयोगे वक्ष्यामः ॥ तचादौ पाचलक्षणं प्रासङ्गिकमन्यदप्युच्यते ॥ स्रुशेऽरत्निमात्रो, बाहुमात्रा पालाशी स्रुक् । खादिरः स्रवो द्यङ्गुष्ठपरिमित बिलो प्राणवत्कृतमर्यादः । इध्मसजातीय निर्मितेध्मा ईप्रमाणाङ्गष्ठ पृथ्वग्रं चविरमदानसमर्थं काष्ठं मेक्षणमुच्यते । मेक्षणसजातीयद्यङ्गलपृथ्वग्रा दव । वैणवश्शूर्पः । यज्ञियवृक्षनिर्मितमवचननसमर्थमुलूखलं मुसलञ्च । वैकङ्कतमयो यज्ञियवृक्ष जो वा प्रादेशदीर्घश्चतुरङ्गुलविस्तृतस्त्र्यङ्गुल चतुरङ्गुलोङ्खा वा त्वग्बिलश्चमसः ॥ "च प्रमाणानि 'कर्मप्रदीप' ॥ खा देगे वाज्थ पालाशो द्दिवितस्तिः स्स्रुवः स्मृतः । स्स्रुग्बाहुमाचा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः ॥ स्ववाग्रे घ्राण्वत्खातं द्यङ्गुष्ठपरिमण्डलम् । ध्वजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत् ॥ वृत्तं चाङ्गुष्ठपृथ्वग्रमवदानक्रियात्तमम् । एषैव दव यस्तच विशेषस्तमहं ब्रवे ॥ द द्यङ्गुलपृथ्वग्रा तुरीयानं तु मेक्षणम्" ॥ गृह्यातङ्ग्रहेऽपि ॥ "खादिरोऽरत्निदीर्घः स्यात् स्रुवङ्गुष्ठपर्ववृत्तः । पास स्रुचं बाहुमाचीं पाणितलाकार पुष्कलाम् ॥ त्वग्बिलां त्वग्रे कुर्वीत For Private And Personal Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहकर्मप्रकाशिका । मेक्षणं सकतवादिवत" | "आज्यस्थाल्या लक्षणं 'क्र्म्प्र्दी। आज्यस्थाली च क्र्त्व्यातैज्स्द्र्व्य्स्म्भ्वा|म्हीम्यीवा कर्तव्या सर्वास्वाज्याहुतीषु च ॥ आज्यस्थाल्याः प्रमाणं तु यथाकामं तु कारयेत् । सुदृढामवणां भद्रामा ग्यस्थाली prcksste'| चरुस्थाल्या लक्षणं तवैव ॥ "तिर्यगौं समिन्मात्रा दृढा नातिह्ह्न्मुखी। मन्मय्यौदुम्बरीवापि चरुस्थालो प्रशस्यते ॥ औदम्बरी ताम्रमयीत्यर्थः ॥ मुसलोलखले वार्ड स्वायते सुदृढे तथा । इच्छाप्रमाणे भवतः शपं वैणवमेव च" | "चमसलक्षणं 'कातीययनपा vaakhyprishisstte'| चमसानां तु वक्ष्यामि दण्डाः स्थश्चतुरङ्गलाः । च्यङ्गन्नस्तु भवेत्कन्यो विस्तारश्चतुरङ्गालः ॥ विकङ्कतमयाप्रश्नक्ष्णास्त्वग्विलाश्चमसा: स्मता: / अन्येभ्यो वाऽपिवा कार्यास्तेषां दण्डेषु लक्षणम्" ॥ अन्यचापि । "तच्छाखाश्चमसा दीर्घाः praadeshaashcturnggnaaH| तथैशेत्सेधतो ज्ञेयश्चतरनास्त इत्य्पि"| "दारुमयपावनाशे विशेष: 'कर्मप्रदीपें ॥ विनष्ट खसर्व न्युज प्रत्यकस्थलमुदर्चिषि । प्रत्यगग्रञ्च मुसल प्रहरेज्जातवेदसि" ॥ अथेप्रमाणं ॥ "प्रादेशयमिधास्य प्रमाणं परिकीर्तितम् । एवं विधाभिरेवेह समिद्भिः सर्वकर्मसु ॥ समिधोऽष्टादशेध्नस्य प्रवदन्ति मनीषिणः । दर्श च और्णमासे च क्रियास्वन्यासु विंशतिः" ॥ समिल्लक्षणमपि तत्रैव ॥ "नाङ्गुष्ठादधिका ग्राया समित्स्थूलतया क्वचित् । न वियुक्ता त्वचा चैव न सकीटा न पाटिता ॥ प्रादेशान्नाधिका नोना न तथा स्या dishaakhikaa। न सपा न निर्वीर्या होमेषु च विजानता ॥ समिदादिषु For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिसीयगृहकर्मप्रकाशिका । होमेषु मन्त्रदैवतवर्जिता । पुरस्ताच्चोपरिष्टाच हीन्धनार्या समिद्भवेत" ॥ तत्रैव कर्मविशेषे इध्यनिषेधः ॥ "अङ्ग होमसमितन्त्रसाष्यन्त्याख्येषु कर्मप्त । येषां चैतदपर्युक्तं तेषु तत्सहशेषु च ॥ अक्षभङ्गादिविपदि जलहोमादिकर्मणि । सेआमाहुतिषु सर्वासु नैतेषिमो विधीयते" ॥ अथ पवित्रलक्षणं त्चैव्॥ "अनन्तर्भिणं सायं काशं हिदलमेव च । प्रादेशमाचं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥ एतदेव हि पिचल्या लक्षणं समुदाहृतम् । आज्यस्योत्पवनाथं यत्तदप्येतावदेव तु" ॥ अथ क्षिप्रहामलक्षणं । "एकसाध्येष्वाईष्प न स्यात्परिसमूहनम् । नोदगासादनं चैव क्षिप्रहामा हि ते मताः ॥ न कुर्यात्क्षिप्रहोमेषु हिजः परिसमूहनम् । वैरूपादं च न जपेत्यपदच्च विवर्जयेत्" ॥ अथ प्रायश्चित्तप्रमाणम ॥ "यच व्याहृतिभिहामः प्रायश्चित्तात्मको भवेत । चतस्त्रतत्र विज्ञेयास्स्त्रीपाणिग्रहणे यथा ॥ अपिवाज्ञातमित्येषा प्राजापत्या 'पि वाऽऽहुतिः । हातव्या निर्विकल्पोऽयं प्रायश्चित्तविधिस्स्मतः" ॥ अथ यागपर्वदिने ऽमावात्यायां पूर्णमास्याञ्च दम्पत्योर्नियमा: कथ्यन्ते ॥ यजमानस्य प्रवासनिषेधः । स्वयं होमा) प्रवासादवश्यं गृहागमनं कर्तव्यम् । स्वद्रव्यविक्रयनिषेधः । बहुलाकिकभाषणनिषेधश्च । सत्यस्यैव वदनम् । अपराले पुनः स्नानादिकम् । दर्श पिण्डपितृयज्ञो वक्ष्यते । तदैव दम्पत्योभीजनम् । रात्रिभोजननिषेधः |म्धु-माण्स्-ल्व्न्न् क्षार-माष-कोद्रवादिनिषिवद्रव्यभोजननिषेधश्च । एत-दधि-क्षीर-फलादनादिभिस्तृप्तिपर्यन्तं For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहकर्मप्रकाशिका । भोजनम् । विहितपदार्थभोजनस्येश्वरत्वाक्षोधुकत्व-सर्वकाम्यत्व-प्रजापश्वादिप्राप्तिः फलम् ॥ भोजनत्यागे उक्ताविपरीतफलं' इति मानतन्तव्येनर्षिणतम् ॥ दम्पत्यारधश्शायनं जागरणच । तदर्थं पुण्यकथाश्रवणं कथनं वा । स्मरण-कीर्तनकेलि-प्रेक्षण-गुह्यभाषण-सङ्कल्पाध्यवसाय-शुल्लोत्सर्जनात्मकाष्टविधमैथुननिषेधः । एतदेव ब्रह्मचर्य गृहस्थस्य । "गृहे पत्न्या स्थालीपाकेऽनुष्ठीयमाने ग्रामान्तरस्थस्य यजमानस्य नोपवास" इति केषाश्चिन्मतम । एते नियमा आहिताग्निनाऽप्यनुष्ठेयाः । अन्येऽपि नियमविशेषा अध्वर्यु शाखाप्रतिपादिता ग्राह्याः । तदुक्तं गोभिलेन । "यञ्चाम्नायो विदध्यात्" इति ॥ अस्य भाष्यम् ॥ अध्वर्यु-प्रत्ययत्वादग्निहोत्रस्य तदाम्नायं विहितं स्यादिति समुच्चयार्थमिदमुक्तमिति । अक्षरार्थस्तु यं च पदार्थजातमाम्नायोऽध्वर्यु शाखा विदध्यादिधानं कुर्यात्तमपि गृह्णीयादिति विशेषः । चकारः स्वशाखोदितकर्मसमुच्चयार्थः ॥ अथ प्रयोगः ॥ तत्रान्वाधानदिने प्रातः कृतनित्यक्रियः प्रातरौपासनं विधाय, कुशेषासीनो दक्षिणहस्तानामिकया ब्रह्मान्यियुक्तं कुशपविच कुशांश्च धारयमाण: पत्न्या सह प्राणानायम्य सङ्कल्पं करोति । देशकाला सङ्कीर्त्य ममोपात्तसमस्तदुरितक्षयहारा परमेश्वरप्रीत्यर्थं पौर्णमासस्थालीपाकं करिष्ये इति पौर्णमास्याम । दर्शस्थालीपाकं करिष्ये इत्यमावास्यायशम् । तेन परमेश्वरं प्रीणयानि । पत्न्यर्थमप्येवमुक्का भानुत्तरतो निरस्याप उपस्पृशति । ततो ब्रह्मवरणम अथाग्नेः स्थण्डिलं गोमयेन समन्तमपलिम्पति ॥ प्रादेशदय For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । मात्रान् खादिरान् पालाशान् वा सत्वक्कानष्टादशेध्मान्बभीयात । खादिर-पालाशाभावे, आश्वत्थानादुम्बरान्सर्ववृक्षजान्वा गृही यात् । विभीतक तिल्वक-बाधक नीव-निम्ब राजवृक्ष- शाल्मल्यर- दधित्य- कोविदार - श्लेषमान्तक वर्जम् ॥ ततः स्कन्ध स्थानादुपरिच्छिन्नान् साग्रानरत्निमाचान् बाहुमाचान्वा बर्हिष आनीय परिस्तरणार्थं बभीयात् । कुशालाभे विश्वामिचादीन् सर्वेट - पानि वा गृह्णीयात् । शक तृण- शर शीर्य-बल्वज-मुतव नलशुण्ठवर्जम् ॥ पिण्डपितृयज्ञादौ मूलसमीपप्रदेशे छिन्नान्दर्भीन् गृह्णीयात् । अथाज्यं स्थालीपाकार्थं व्रीहीन यवान्वाऽऽज्यस्थानीं मेक्षणं स्रुक् - स्तुवै निर्वपार्थं कांस्यपाचं चरुस्थालीमुलूखल मुसलं शूर्पमनुगुप्ता अपः पूर्णपाचच्चापकल्पयेत् । सङ्कल्पप्रत्येतदन्तं कर्मन्वाधानमा पवसथिकमित्याचक्षते ॥ एतत्कर्म यागस्य पूर्वदिने कर्त्तव्यम् । ततः परेद्युः प्रतिपदि प्रातहीमानन्तरं तूष्णीं समिधमाधाय भूमिजपपरिसमूह ने कुर्यान्नवा कुर्यात् । यदि सङ्कल्यानन्तरं ब्रह्मवरणं न कृतं तदाऽस्मिन्नेव काले कुर्यात् । अमुक-स्थालीपाकहोमकर्मणि ब्रह्माणं त्वामहं वृणे इति विप्रहस्ते दर्भान्दद्यात् । वृतोऽस्मि कर्मकरष्यामीति ब्रह्मा प्रतिवदेत् ॥ ततो यजमानोऽग्रेणाग्निं गत्वाऽनेईक्षिणत आग्न्यमारभ्य दक्षिणाग्रामविच्छिन्नामुदकधारां दत्वा, प्रागग्रान्दर्भान् ब्रह्मासनार्थमास्तीर्य्य, यथेत मागत्य, पाचाण्यासादयति ॥ ततो ब्रह्माऽग्नेरुत्तरतः शिखाम्बध्वाऽप उपस्पृश्य यज्ञोपवीत्याऽऽचम्या ग्रेणाग्निं गत्वाऽग्नेर्द्दक्षिणत आस्तीर्णदर्भणां पुरतः प्रत्यङ्मुखस्तिष्ठन्वा मच्चस्ताङ्गुष्ठानामिकाभ्या 1 For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । मास्तीर्णदर्भाणामेकं दर्भे गृहीत्वा मन्त्रेण निरस्यति । अस्य मन्त्रस्य प्रजापतिरृषिर्यजुः परावसुर्देवता तृणनिरसने विनियो गः ॥ निरस्तः परावसुः । इत्यनेन मन्त्रेण निरृतिदेशे निरस्याप उपस्पृशेत् ॥ तत श्रवसेओरिति मन्त्रेणोपविशेत् ॥ अस्य मन्त्रस्य प्रजापति पर्यजुः परावसुर्देवतेओपवेशने विनियोगः । श्रवसेआः सदने सीदामीत्युक्वाऽऽसने उपविशति । अग्निमभिमुखीकृत्य कर्म समाप्तिपर्यन्तं प्राज्ञ्जलिर्मोनी प्रयोगं पश्येत । यदि होमकती प्रयोगमन्यथा करोति तं देववाण्या बोधयेत्, एवं कुवं माकुर्विति । यदि देववाणीं न जानाति देशभाषया व्देत्। देशभा |च्चारणप्रायश्चित्तार्थमिदं विष्णुर्विचक्रम इति वैष्णव्या ऋचा, विष्णोरराटमसीति य्जुस्से। वा, नमो विष्णव इत्यस्य वा, जपं कुर्यात् ॥ इदंविष्णुरितिका खोमेधातिथि ऋषिर्गीयजीछन्दो विष्णुहवता जपे विनियोगः ॥ इदं विष्णुर्विचक्रमे 3 उ 3 12 32 1 2 3 चेधा निदधे पदं । सम्मूढमस्य पाश्सुले । नमो विष्णवे । इति सइआचो मन्त्रः ॥ मूचपरिषाद्युत्सर्गे कृते यथाविधि स्वानाचमनादि विधायोक्तप्रायश्चित्तजपं कुर्यात् ॥ ब्राह्मणाभावे ब्रह्मासने छत्रमुदककमण्डलुमुत्तरीयवस्त्रं कुशचटुं वा स्थापयेत ॥ स्वयमेव मन्त्रेण दर्भनिरसनमपामुपस्पर्शनश्च कृत्वा मन्त्रेण छत्त्राद्यन्यतमं संस्थाप्य स्वकीय कमान्तरं कुर्यात् । कुशचटुनिर्माणे दर्भसङ्ख्यात्वैच्छिकी ॥ उपविष्टे ब्रह्मणि यजमा नोऽग्नेरुत्तरतः प्रागग्रानुदद्गग्रान्वा दर्भानास्तीर्य्य तेषु पाचा. ण्यधेओमुखान्यासादयति पश्चिममारभ्य प्राक्संस्थम् । गुड For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 10 गोभिलीय कर्मप्रकाशिका । जलपूर्णपाचं बर्हिर्मुष्टिं चरुस्थाली- मुलूखलं मुसल कांस्यपाचं सदविश्शर्पं मेक्षण-मष्टादशेध्मानाज्य- माज्यस्थाल सुक्खुवा वुष्णोदकं सम्मार्ग कुशान्पूर्णपाच श्वासादयति । तानि च पाचाणि संवीक्ष्योत्तानानि कृत्वा 'नुगुप्ताभिरद्भिरभ्युक्षेत् ॥ चविर्निर्वापं कुर्यात् ॥ अथेओलूखलमुसले शूर्प व प्रत्ताल्याग्नेः पश्चात्प्राङ्मख उपविश्य प्रागग्रेषु दर्भषून खलं दृढं संस्थाप्य व्रीचीन् यवान्वा चरुस्थाल्या कांस्यपाचेण वा अग्नये त्वा जुष्टं निर्वपामीति सकृन्मन्त्रेण दिस्तूष्णीमुलूखले यथादैवतं निर्वपति । वितत्तदेवतानाम्नश्चतुर्थ्यन्तस्योच्चारणम् ॥ अथालूखलस्य पश्चात्प्राङ्मुखा दक्षिणोत्तराभ्यां पाणिभ्यां मुमलेन व्रीहीन् चिरवदन्ति । शूर्पण तुषानपनीय प्रक्षालयेत् । देवच्च विषस्त्रिः प्रक्षालनम्, मानुषस्य दिः, पैतृकस्य सकृत् ॥ अथासादितबर्हिषस्ममावप्रच्छिन्नाग्रावनन्तर्गभा दर्भे प्रादेशमाचे पवित्रे भवतः । अस्य मन्त्रस्य प्रजापति ऋषिर्यजुः पविचे देवते पवित्र छेदने विनियोगः । पवित्रे स्थो वैष्णो ॥ इति मन्त्रेणेओधिव्रीह्यादिकमन्तर्द्धाय छिनत्ति न नखेन । अप उपस्पृश्य, वामहस्तेन पविचमूलं धृत्वा, प्रजापतिऋषिर्यजुः पविचे देवतेऽनुमार्ज्जने विनियोगः । विष्णोर्मनसा पूते स्थः ॥ इतिमन्त्रेण दक्षिणहस्तेनाह्निः प्रक्षालयति । ततश्चरुस्थाल्यामुदगग्रे पविचे निधाय तण्डुलान्प्रक्षिप्य पविचेऽन्यत्र संस्थाप्यो - दकं निनीयाग्नावधिश्रित्य सुटतं करोति । शृते हविषि मेक्षन चरुं प्रादक्षिण्येन मिश्रीकृत्य सुत्रेणाज्यमादाय pavice Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । 11 'न्तडाय चरुमभिघा-ग्नेरुत्तरत उद्दास्य दर्भेषु संस्थाप्य, प्रति ष्ठितं चर्स सुवेणाज्येन सपवित्रं प्रत्यभिघारयेत् । अग्निमुपसमाधाय पूर्वासदितैः कुशैः समन्तं परिस्तृणाति । पुरस्तादक्षिणत उत्तरतः पश्चात् । सर्वतस्विस्त पञ्चतं वा प्रागौर्बहुद:: परिस्तरेत् । पश्चादास्तृतदीयः पूर्वपरिस्तृतदर्भाणां मूलान्याच्छादयेत् । अवान्तर दिक्षु परिस्तृतदर्भाणां संयोगः । एष परिस्तरणन्यायस्सर्वेष्वाहुतिमत्सु नतु क्षिप्रहामेषु । अनेरुत्तरतः प्रोक्षणपर्युक्षणाद्यर्थं तोयपूर्ण स्वं प्रणीतामासादयेत् । नवाऽऽसादयेदित्येके ॥ ततः पूर्वासादितानष्टादशेधानादाय यु प्रक्षिपेत् ॥ अथाज्यसंस्कारः ॥ श्राज्यं गव्यं माहिषमाज वा, तदभावे तैलं दधि क्षीरं यवागं वा, पूर्वपवाभावे उत्तरोत्तरं गृह्णीयात । आज्यवदेव तत्प्रतिनिधीनां संस्कारः । दो नाधिश्रयणं, यवाग्वास्तु विकल्पः । पर्वकते पिवचे गृहीत्वा, अआज्यस्थाल्यामुदगग्रे निधाय, तस्यामाज्यमवनीय, हस्तयोरङ्गुष्ठानामिकाभ्यां धृताभ्यामदगग्राभ्यां पविचाभ्यामाज्यं चिवारमत्पनाति प्राक्श: सकृन्मन्त्रेण हिस्त्स्स्न्नीम्। मन्त्रस्य प्रजापतिषियजुराज्यं देवताऽऽज्योत्पवने विनियोगः । देवस्त्वा मवितोत्पनात्वच्छिद्रेण पवित्रेण वसाः सूर्यस्य रश्मिभिः ॥ अविमुञ्चन्पवित्रेऽद्भिरभ्युक्ष्यामा प्रहरेत् । उत्पनमाज्यमग्नौ संस्थाप्याग्नेरुत्तरत उद्दासयेत् । अदृष्टार्थ पुनर ग्नेः पश्चादहिषि चरुं तत्पूर्वदेशे भाज्यस्थाली चासाद्य्ति। ततः सक्सवावादायोषणेन वारिणा प्रक्षाल्य प्रासंस्थं सम्मागंकुशैमूलादारभ्य तदनदेशाभिमुखं सम्मज्यामा pratitapya jale For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 12 गोभिलीयगृह्मकर्मप्रकाशिका । नाभ्युक्ष्य, पुनः प्रतितप्याज्यचारुत्तरतो निद्ध्यात्। सम्मार्गस्तु पृथक्पृथक् प्रतपनं तु सहैव । सायम्पातहीमप्रकरणे वक्ष्यमाणप्रकारेण विरुदकाञ्जलिसेचनं चिः पर्युक्षणञ्च कुर्यात् । अच प्रपदविरूपाक्षजपस्य नित्येषु विकल्पः । तषणी समिधमाधायोपघातविधिनोपस्तीर्णाभिघारितविधिना वा हामं कुर्यात् ॥ साहसनामानमग्निमावाह्याचरेत् ॥ अथाज्यभागौ जुहोति ॥ चार्षयाणां चतुर्रहीतमाज्यं खरण सचि गृहीत्वोत्तरार्द्धपूर्वाई जुहोति । अनयो: प्रजापतिषिरमिः सेओमश्च क्रमेण देवताऽऽज्यभागहोमे विनियोगः । अग्नये स्वाहा । अग्मय इदं न मम । पुनश्चतुर्ग्रहीतमाज्यं सुच्यादाय, सामाय स्वाहा । इति दक्षिणा पूर्वार्द्ध जुहोति । सामायेदं न मम । पञ्चार्षयाणां भृगणां पञ्चवारमाज्यं त्रुचि गृहीत्वोक्तहोमयं कार्यम् ॥ अथ चरुहामः ॥ सच्युपस्तीर्य, च्यायाणाञ्चेविषामध्यादङ्गष्ठपर्वमा तिरश्चीनं प्रथमं मेक्षणेनावदाय पूर्वाद्धाच्च द्वितीयमवद्यति । पञ्चार्षयाणां भृगणां चेत्पश्चाद्धाच्च तृतीय्म्व्द्य्ति। अथावदानान्येकीकृत्य सकृत् खुत्रेणाभिघायं इविष्यवदानप्र. देशान् सकृत्प्रत्यभ्यज्य मुमुखेनाज्यमग्नौ प्रच्याव्य, अग्नये स्वाहा । इति मध्ये जुहोति । अग्नय इदं न म्म्। एवं सकृत्तिवारं वा जुहुयात् । पुनः सुचि सदुपस्तीय पूर्वाहुत्य क्षया किञ्चिदधिकमुत्तराईपूर्वा छात्सकदेव चरुमवदाय हिरभिघारयति च्यार्षयाणामेवं । पञ्चार्षयाणां तु हिरुपस्तीयं सकृदवदाय हिरभिघारयति, नाच प्रत्यभ्यञ्जनम् । एवं गृहीत्वा ........... For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । अग्नये स्विष्टकृते स्वाहा इत्युत्तराईपूर्वाई जुहोति । अग्नये स्विष्टकृत इदं न मम ॥ अथ व्याहृतिहामः ॥ व्याहृतीनां विश्वामित्रजमदग्निभर हाजा ऋषयो, गायच्यष्णिगनुष्ट पकन्दा सि, अग्निवायुसूर्या देवता, आज्य हामे विनियोगः |भूः स्वाहा। अग्नय इदं न मम ॥ भुवः स्वाहा । वायव इदं न मम ॥ स्व: स्वाहा । सूर्यायेदं न मम ॥ इत्याज्येनाहुतित्रयं सवेण कुर्यात् । नवयज्ञे वक्ष्यमाणानां शतायुधाय शतवी-येत्यादीनामावापहामानां विष्टकृतः प्रागनुष्ठानम् । स्विष्टकृदभावे प्र्धानाहुत्य्न्न्त्र्ण्। प्रधानदेवतानां बहुत्वेपि परिसमूहनेमाधानपर्युक्षणाज्यभागानां स्कृदेवानुस्स्त्थान्म्। प्रधानहविषां बहुत्वे सर्वेभ्यो iviya'sma कृत्सवत्विष्टकृतेऽवदायावदानान्येकी कृत्य सकृदेवजुहुयात् । मेक्षणमग्नौ प्रहरेत्प्रक्षाल्य वा स्थापयेत । दर्श पौर्णमासे caanaahitaagnehitaagneshcaagnidevtaa| आहिताग्नेः पौर्णमासेऽग्निरग्नीषोमा वा । darza'sAmayAjina इन्द्राग्नी। सामयाजिनस्त्विन्द्रो महेन्द्रो वा । अथ तूष्णीमग्नी समिधमाधायानु र्युक्ष्य विरुदकाञ्जलिसेचनं कुर्यात् ॥ तत आस्तृतबहिर्मुष्टिमादायाच्ये वा हविषि वा ग्राणि मध्यानि मूलान्यवदध्यात् अनुमिति मन्त्रेण । अस्य प्रजापतिषिर्यजुर्विश्वेदेवा देवता बहिरभ्यञ्जने विनियोगः । अक्त रिहाणा सन्त वयः । एवं त्रिः । अथाक्तं बहिरनिरभ्यक्ष्य यः पशनामिनिमन्त्रणाग्नौ क्षिप्त । अस्य मन्त्रस्य प्रजापतिर्बघिरनुष्टपछन्दो रुद्रो देवता । बहिबामे विनियोगः । यः पशनामधिपती रुद्रस्तन्तिचरो वृस्सा। For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 14 गोभिलीयगृह्मकर्मप्रकाशिका । पशनस्माकं माहिसीरेतदस्तु हुतं तव स्वाहा ॥ पशनामधिपतये रुद्राय तन्तिचरायेदं न मम । अप उपस्पृशेत । बहिरादानाद्येतदन्तं कर्म यज्ञवास्त्वित्याचक्षते ॥ अथ गृह्यामङ्कहोक्तामाज्यधारामविच्छिन्नां खुचा जुहुयात् । प्रजापतिर्यजुर्वसवो देवता होमे विनियोगः । वसुभ्यः स्वाहा । वसुभ्य इदं न मम ॥ ततो हविरुच्छिष्टमुदगुद्दास्य मेक्षणेनादृत्य पात्रान्तरे निधाय ब्रह्मणे दद्यात् । ब्रह्मा तदादाय तूष्णीं प्राश्य दिराचामेत् ॥ यजमानो ब्रह्मन्पूर्णपाचं ते ददामीति दक्षिणां दद्यात् । पूर्णपाचस्य लक्षणं गोभिलोक्तं य्था। भोजनपर्याप्तेनौदनेन तण्डलेन भोज्यफलैबी कांस्यपाचं चमसं वा पूरयित्वा दद्यादेतत्पूर्णपात्रमित्याचक्षते । / गृह्यासङ्ग्रहे तु । "अष्टमुष्टिर्भवेत्किञ्चित्पुष्कलं तच्चतुर्गुणम् । पुष्कलानि च चत्वारि पूर्णपाचं विधीयते" ॥ एवं दातुमशक्तौ कमंप्रदीपः ॥ "यावता बहुभोक्तश्च तृप्तिः पूर्णन जाय्ते। नावराध्य ततः कुर्यात्पूर्णपात्रमितिस्थितिः ॥ ततोऽग्निं परिक्रम्य, नमस्कत्य, चमसं निनीय, पूरयित्वा, वामदेव्यसामगानमीश्वरार्पणच्च कुर्यात्। अस्य वामदेव्यस्य वामदेवऋषिगायत्री छन्द इन्द्रो देवता शान्तिकर्मणि जपे विनियोगः ॥ काऽया। नश्चाश्चा3 आभुवात् । / तीमदादृधः । खा। और होहाइ । क्या23shcaae। ध्याहोर । हुम्मार । वारा3'5 हाइ ॥ 1 ॥ काऽस्त्वा । सत्यो3मारदानाम । मा । हिष्ठोमात्मादन्ध । सा। औरहाहाइ । दृढारैचिदा । जोहा3 / हुस्मा2 / वाऽस्मा3'पहा T 1 For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 15 गोभिलीयरह्मकर्मप्रकाशिका । थि॥2॥ A'5भी । पुन्नाःसाखीनाम्। shrii। विताज्रायिवृ। न्नाम्। au23हाहायि । शता13म्भवा । सियाहो3 / हुम्मार । ताऽत्यो3'5 क्षायि ॥ 3 ॥ इति दर्शपौर्णमासस्थालीपाकप्रयोगः ॥ अथोक्तस्थालीपाकप्रयोगे तबतच विशेषः कथ्यते ॥ अच केचित् इमस्तोममित्यचा परिसमूहनं भूमिजपं वैरूपाक्षजपं प्रपदजपं च कुर्वन्ति, तत्त न गोभिलमतम । तथाहि-चतर्थप्रपाठके पचमखण्डिकायां "काम्येष्ठत उच" itisUtretajaba~kAmyeSu विधय उच्यन्ते इत्युपक्रम्य भूमिजपस्च्यचा परिसमूहनं वैरूपाक्षप्रपदमन्त्र जपश्चोक्तः । वेदे मन्त्रपाठक्रमे ऽपि काम्यप्रकरण एव तेषां मन्त्राणां पाठः । अतः सूत्रकारस्य नित्येषु पाकयनेषु, गभाधानादिषु च, तेषामनुष्ठानमनभिमत। मेव । मन्त्रपाठानुगुण्येन सूत्रप्रणयनात् । मन्त्रे पर्युक्षणमन्त्रस्यादा पाठात्तस्य मन्त्रस्य सायम्प्रातहीमप्रयोगेऽग्निपर्युक्षणे विनियोगमुक्त्वा स्थालीपाकप्रकरणे पर्युक्षणमुक्तं, नतु भूमिजपादिकम । नच 'काम्येष्वत jar3e इत्युत्का, पूर्वेषुचैक' इत्युत्तरसूत्रेण पूर्वेषु नित्यनैमित्तिककर्मसु वक्ष्यमाणभूमिजपादयोभवन्तीत्यर्थकेन स्थालीपाकेऽपि भूमिजपादिकमनुष्ठेयमिति वाच्यम् । एकतिपदेन शाखान्तरमतप्रतिपादनात्स्वमते काम्यभिन्नेषु कर्मस्वननुष्ठेयत्वस्य मुख्यत्वप्रतीतेस्तस्मादस्माभिः काम्यप्रयोगकथनसमये भूमिजपादिप्रयोगा वक्ष्यते ॥ अथ हितीयविचारः । "ब्रह्मासनस्थाने उदकधारा brahmakarma" iti kecita .... . ..... . - ma . .sumna r a . . - . . . . ..... . .... .. . . . For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - 16 गोभिलीयएमकर्मप्रकाशिका । तत्यक्षेगृहासङ्ग्रहे । "उदग्धारामविच्छिन्नामाग्न्यमारभ्य दक्षिणाम् । दद्याब्रह्मासनस्थाने सर्वकर्मसु नित्यशः" इत्यस्मिन्वचने ब्रह्माऽऽसनस्थाने स्वासनस्थाने उदकधारां दद्यादित्यर्थः ॥ यजमा नकर्त्तकत्वपक्ष, यजमानो ब्रह्मासनस्थाने उदकधारां दद्यादिति योजनीयम् ॥ अथ तृतीयविचारः ॥ नन्वाज्य. संस्कारे पवित्रकरणं सूत्रकृटुक्तं तच्चात्र स्थाल्यां तण्डुलावापात्पूर्व कथ?मभिहितमितिचेन्न, "पवित्रान्तहितान्तण्डुलानावपेत्" इति पवित्र विधानप्रतीतेः, अत्र पवित्रकरणप्रयोगानुक्तावपि व्क्स्स्य्मान्न्प्र्योग्स्याचाप्क्र्स्सात्। नचाच भिन्नपवित्रं विधीयते इतिवाच्यम्, पवित्रदयविधाने गौरवादभयार्थ पूर्वकृतस्याज्यसंस्कारार्थस्थापनसम्भवात् तस्मागुणभूतपाठक्रममनाहत्यतण्डुलावपात्पूर्व पवित्रकरणं युक्तम् । चहरहितेषु केवलाज्यहोमे धाज्यसंस्कारार्थमिध्नमाधानात्परमेव पवित्रकरण मितिविवेक्ः। अथ चतुर्थविचारः ॥आज्य्प्र्तिनिधित्वेन् यवागूपरिग्रहे,यवाम्बा नाधिश्रयणम, "न तस्य करणम्भवेत" इति गृह्यासङग्रहाक्तः । "अनधिश्रयणं दनः शेषाणां श्रपणं स्मृत" इत्यत्र दधिपदं यवाग्वा उप्ल्क्स्स्क्म्। यवाग्वास्तु विकल्प' इति भदृभाष्ये ॥ अथ पञ्च. मविचारः ॥ अग्निपर्युक्षणानन्तरमुपघातविधिमाह सूत्र्कार्। सूत्रम् । "पर्युक्ष्य स्थालीपाक आज्यमानीय मेक्षणेनोपघातं होतुमेवोपक्रमते" ॥ अस्यार्थः ॥ अग्निं पर्यक्ष्य, स्थानीपाके आज्यमानीयावसिच्य, मेक्षणेन चरुमुपश्त्यावदाय, हातुमेवोपक्रमते प्रारभते होममेव कादित्यर्थः । एवकारेणाज्यभागयो For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गोभिलीयकर्मप्रकाशिका । 17 रुपस्तरणाभिघारणप्रत्यभ्यञ्जनानां विष्टकृतश्च प्रतिषेधः ॥ "उक्तं गृह्यासङ्ग्रहे" ॥ 'पाणिना मेक्षणेनापि स्रुवेणैव च यैविः । हूयते चानुपस्तीर्ण उपघातस्स उच्यते ॥ उपघातञ्च जुहुयात्तत्रैवाज्यं समापयेत् । मेक्षणेन तु होतव्यन्नाज्यभागौ न स्विष्टकृत्' / स्पष्टच्वेदन्नारायणीये भाष्ये ॥ उपस्तीर्णाभिघारितस्य लक्षणमाच गोभिलः । सूत्रम् । "यद्युत्रेओपस्तीर्णीभिघारितं जुहुषेत्" ॥ अस्यार्थः । उपस्तीर्णाभिघारितं सुच्याज्यमुपस्तीर्य यथोक्तं हविरादाय पुनराज्येनाभिघार्य्य यडूयते तदुपस्तीर्णाभिघारितसंज्ञकं, तथा वा जुहुयात् । उपघातापस्तीर्णाभिघारितामयोर्विकल्प ऐच्छिक उत व्यवस्थित इत्यचैच्छिक इति केचित् । कर्म्मभेदाद्यवस्थित इत्यन्ये ॥ अथ षष्ठोविचारः ॥ "केचित्तु 'स्विष्टकृतः प्राक् व्यस्त समस्त व्याहृतिभिराज्येन चतस्रो होतव्या' इति वदन्ति तदसङ्गतम्, तासामप्रधानत्वात्, आवापत्वाभावाच्च । प्रायश्चित्तार्थत्वे, "चागन्तुका नामन्ते संनिवेश" इति न्यायेन कर्मसमाप्तिविचितसमिदाधानात्परं प्रायश्चित्ताहुतीनां कर्त्तव्यत्वावगमाच्च । कर्मान्तेऽपि अरै fralpa एवेत्यन्ये ॥ अथ सप्तमविचारः ॥ यज्ञवास्तुकर्मणि, आस्तृतबर्हिर्मुष्टिमादाय यज्ञवास्तु कुर्वन्ति । परे तु, स्तरणकाले यज्ञवास्त्वर्थं कुशान् शेषयित्वा, पश्चाद्यज्ञवास्तुकाले आस्तृतशेषादर्हिषः कुशमुष्टिं गृहीत्वा यज्ञवास्तु कुर्वन्ति । अत्राद्यपक्षो ज्यायान् । तदुक्तङ्ग मिलाचाय्यैः ॥ "तत एवं बर्हिषः कुशमुष्टिमादायाज्य वा चविधि वा विवध्यदित्यादि 1 2 t Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal - Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । अस्यार्थः ॥ तत एवास्तृतादेव बहिष इति, एवकारात आस्तर. णकालशेषकशादिकं vyAvaya'te । आस्तृतदीणां प्रतिपत्तेविवक्षितत्वादस्य प्रतिपत्तिकर्मरूपत्वाच । "श्रौते" दर्शपूर्णमासप्रकरणे प्रस्तरसमभ्यञ्जन-प्रस्तरप्रहारवत् । ननु, "स्तृतेभ्यो न प्रचिनुयाद्यातयामं स्तृतं smtm। स्तृतशेषात्ततो गृह्ययज्ञवास्तुक्रिया तथेति" गृह्यासंग्रहवचनात्तत एव बहिष इत्यस्यास्टतशेषादिति व्याख्यातमचितत्वेन न प्रतिपत्तिरूपमिदं कर्मेति चेन्न, सूचे "तत एवेति" नियमवैय्यांपत्तेः । प्रतिपत्तिप्रायवचनविरोधादुदाहृतगृह्यासंग्रहवचनस्यान्यथा-नयनस्यापि सुवचत्वात कथ? मन्यथानयनमिति चेदित्यम, स्तुतेभ्यो न प्रचिनुयात्तेषां यातयामत्वात, अन्यत्र वर्जित्वावगतेश्च, निषेधोऽयं सार्वत्रिकः । प्रकृते तु, प्रत्तिपत्तिरूपत्वात्स्तृतदर्भाणां शेषमेकदेशं गृहीत्वा, नन स्तरणशेषम ॥ अथ सत्रोक्तमृत्विक-संख्या द्क्स्सिन्नादानादिक्मुच्य्ते॥ पार्वणस्थालीपाक-श्रवणाकाऽश्वयुजि-कर्म-नवयज्ञा-ग्रहायणीकाष्टकाचतुष्टयेषु पाकयज्ञनामकेघेको ब्रह्मैवविक्, यजमानो होमकता । यजमानस्य प्रवासेऽन्यापि होम्क्ती। पाकयज्ञेष पर्णपात्रमधमदक्षिणा । अपरिमित मापराड्यं गाव उत्त्म्द्क्स्सिन्ना। अतिहासोऽपिप्रमाणम् । "नामतः सुदाःपिजवनपुत्र: पैजवन ऋषिनवयन्ने लक्षं गा दत्तवानिति" / ब्रह्मा भाचियो वशिष्ठगोत्रजो वेदत्रयप्रयोगज्ञानवान । वशिष्ठाभावेऽन्यगोरजोऽपि, यजमानशाखाध्यायी वा परिग्राह्यः । सायंप्रातहीम-वैश्वदेव-दर्शपौर्णमासस्थालीपाका For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । दीनां मुख्यकाले उक्तद्रव्यालाभेऽननुष्ठानप्रसक्ती, व्रीहि-शालि-गोधम-मुङ्ग-सर्षपतिल यवाद्यन्यतमेन, यज्ञवृक्षफलैः पचैर्वा, पावनालैः, प्रियङ्गतण्डुन्नैवाऽनुष्ठानं कर्त्तव्यम ॥ सायंहोमस्य प्रातहीमपर्यन्तं गौणकाल: / प्रातहोमस्य सायंहामपर्यन्तं गौणका. लः । गौणकाले, सर्वप्रायश्चित्तानुष्ठानपूर्वक तात्कालिकहोमानुष्ठानम् ॥ "यत्तु नारायणीये सायंप्रातहीमद्दयातिपत्तो पुनराधानम् । नटुक्तम् । होमहयात्यये दर्शपूर्णमासात्यये तथा । पुनरेवाग्निमादध्यादिति भार्गवशासनमिति कर्मप्रदीपवचनात तस्मादेतत्प्रायश्चित्तम् । एवमन्यान्यपि च ग्रन्थान्तरोक्तानि पुनराधाननिमित्तान्यपलब्धव्यानीति तदसाधु । "अहुतस्य प्राय श्चित्तं bhavatIti"gobhilasUtreNa तादृशार्थाप्रतीतेः । प्रायश्चित्तमामान्यस्य प्रतीतेः ॥ अथ गोभिलोक्तप्रायश्चित्तमच्यते ॥ कालद्दयातिपत्तावुपवासश्च दम्पत्योः । अथवा यावत्कालपर्यन्तं होमो न क्रियते तावद्दिनपर्यन्तमुपवास:, पश्चादतीतानां सायमाहुतीनां दिनगणनपूर्वकं पाचे हस्ते वा यथासंभवं गृहीत्वा 'ग्नये स्वाहेति सकृदेव जुहुयात् । एवं, द्वितीयाहुति सकृदेव किच्चिदधिकेनावशिष्टेन जुहुयाता एवमतीनप्रातराहुतीनां प्रात: सहदेव होमः । "तदुक्तं क्र्म्प्र्दीये। अयमानेऽनश्नंश्चेन्नयेत्काल समाहितः । संपन्ने तु यथा तब हयते तदिहोच्यते । अहुता: परिसंख्याय पाने कृत्वाऽऽहुती: सकृत् । मन्त्रेण विधिषड्वत्वाधिकमेवापरा अपि" ॥ एवमुपवासाकरणे पुनराधानं For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 गोभिलीयगृह्मकर्मप्रकाशिका । 1 1 कर्त्तव्यम् । अथ परिशिष्टोक्तप्रायश्चित्तान्युच्यन्ते । दर्शस्थालीपाके स्वकालेऽननुष्ठिते, प्रायश्चित्तपूर्वक मनुष्ठानं पइअउर्णमासीपर्य्यन्तम् । पइअउर्णमासस्थालीपाके स्वकालेऽननुष्ठिते प्रायश्चित्त पूर्वकमनुष्ठानं दर्शपर्यन्तम् । तृतीया पञ्चमी - दशमी - चयोदशीषथवा, सर्व तु तिथिष्वतीतस्य स्थालीपाकस्यानुष्ठानम् । गौणकालेप्यतीते वैश्वानरस्थालीपाकः प्रकृतिस्थालीपाकेन समानतन्त्रेण, भिन्नतन्त्रेण वा कर्त्तव्यः । दयेओ: स्थालीपाकयालापे, एकस्योक्तप्रायश्चित्तस्थालीपाकः । द्वितीयस्य प्रायश्चित्तपूर्वकं गौणकालेऽनुष्ठानम् । द्वितीयस्थालीपाके गौण का लेप्यननुष्ठिते, तृतीयस्थालीपाके संप्राप्ते, पुनराधानम् ॥ अन्वाधानदिने पत्न्यां रजस्व - लायां स्नातायां, पञ्चमेऽहनि स्थालीपाकानुष्ठानम् । श्रौते कर्मणि, चतुर्थदिनेऽपि ॥ "परे तु 'अन्वाधानदिने औपवसयिकान्नभोजनानन्तरं पत्न्यो रजस्वलायान्तामपरुध्य यागः कर्त्तव्य" इति । "केचित्संकल्पप्रभृतिपाचासादनान्ते कर्मणि कृते, भोजनात्पूर्वं पत्न्यां रजस्वलायामपि तामपरुध्य यागं कुर्वन्ति" ॥ अथ वैश्वानरस्थालीपाकप्रयोग: ॥ दर्शस्थान्नीपाकस्य पौर्णमासस्थालीपाकस्य वाऽतिपत्तिप्रायश्चित्तार्थं अथवा मुख्यकालातिपत्तिप्रायश्चित्तार्थं, वैश्वानर स्थालीपाकं करिष्ये इति संकल्पः । अग्नये वैश्वानराय त्वा जुष्टन्निर्वपामीति निर्वाप: / अग्नये वैश्वानराय स्वाहेति वहुतिः । अन्यत्सर्वं प्रकृतिस्थालीपाकवत् । नवयज्ञ - श्रवणाकर्मी श्वयुजि वैश्वदेवदय-पिण्डपितृयज्ञकर्मणां लोपे, पतितान्न भोजने च वैश्वानरस्थालीपाकप्रायश्चित्तम् । स्वग्टछ्याग्नेरन्याग्निसंपर्क विवि चिस्थालीपाकः । " Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । मदीयगृह्याग्नेरन्याग्निसंसर्गप्रायश्चित्तार्थं विविचिस्थालीपाकं करिष्ये । अग्नये विविचये त्वा जुष्टन्निपामीति चरूनिवर्वापः । अग्नये विविचये स्वाहेति चरु होमः । अन्यत्सवं प्रकृतिवत् ॥ समानतन्त्रपक्षे, वैकृतन्निरूप्य प्राकृतस्य निवीपः । प्रायश्चित्तस्थालीपाककरणेऽशक्ती, चतुर्ग्रहीतेनाज्येन खुचं पूरयित्वाऽमुकस्थालीपाकस्य स्थाने पूर्णाहुति हाष्यामीति संकल्याग्नये वैश्वानराय स्वाहेति चतुर्ग्रहीनमाज्यं जुहुयात् । तत्तत्स्थालीपाके तत्तद्देवतानाम्नि चतुर्थ्यन्ते स्वाहाकारं संयोज्य, पूर्णाहुति जुहुयात् । अथवा, चतुर्ग्रहीताज्यासंभवे स्ववेणैकामाज्याहुति तत्तद्देवतायै जुहुयात् । अमुकस्थालीपाकस्य स्थाने सवाहुति होण्यामीति संकल्पः ॥ अन्यदप्यनुक्तप्रायश्चित्तं सूत्रान्तरोक्तं ग्राह्यं छन्दोगैः ॥ प्रासङ्गिकमुत्वाऽथ गोभिलो. तमुच्यते ॥ यजमानस्य यदि प्रवासस्तदा, पत्न्या ऋत्विमुखेन सायंप्रातहीम-वैश्वदेव-पार्वणस्थालीपाक-श्रवणाकर्म-नवयज्ञादीनिनित्यकर्माणि, यथाकालं कर्तव्यान्येव । संकल्प ऋत्विग्वरणञ्च, पत्न्या कार्यम् । बर्हिरिमादिसाधनयुक्ततन्त्र होमेषु स्थालीपाकवत्सर्वमङ्गजातं कर्त्तव्यं, प्रधानाहुतयस्तत्र तत्रोक्ता ग्रायाः । यत्र मन्त्रान्ते स्वाहेति पदन्नास्ति, तत्र स्वाहेति योजनीयम् । सर्वत्र स्वाहाकारे होमः । यत्र मन्त्रादौ स्वाहाकार आम्नातस्तत्र स्वाहापदोच्चारणे हत्वा, शेषं मन्त्रं समापयेत् । चारहितेष्वाज्यहोमेषु चतुर्थीहोमादिषपघातं जुल्यात्। नचायंक्रमः । आज्यं संस्कृत्य सुवेणाज्यमादाय प्रधानदेवता. For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir _gobhiliiygRhmkrmprkaashikaa| भ्यो जुहोति, नाज्यभागौ, नच विष्टकहोमः । श्राज्य हामेषु प्रधानदेवतानामनुक्तौ, प्रधानकर्मण: प्रधानहामोतो, तस्य च पुरस्तादपरिष्टाच्च व्यस्लाभियाहृतिभिस्तिस आज्याहुती - इयात् । अन्यत्सवं पार्वणस्थालीपाकवत् ॥ यत्र सूचकक्ष्यति "अग्निरूपसमाहिती भवतीति" तत्र पुंसवन-शुङ्गाकर्म-सीम. न्तोन्नयन-चूडाकर्मादिषु तेषां कर्मणां पुरस्तादपरिष्टाच्च महाव्याहृतिहोमवयं कर्त्तव्यम् ॥ अस्मिन्स्थालीपाके सर्वस्याप्यङ्गस्य गोभिलेनोपदिष्टत्वात्पार्वणस्थालीपाकम्मर्वेषां वक्ष्यमाणानां चरुहोमानामाज्यहोमानाञ्च प्रकृतिभूतोऽत: पार्वगस्था। लीपाकस्य सुबोधाय पदार्थक्रमो लिख्यते ॥ प्रथमं संकल्पः । विधिवदग्निस्थापनम् । प्रचलनम् । इध्माबर्हिषाश्च यज्ञीयपाचाणामुपकल्पनम् । ब्रह्मवरणम् । ब्रह्माऽऽसनदीस्तरणम् । ब्रह्मोपवेशनम् । उपविष्टे ब्रह्मण्युत्तरतः पात्रासादनम् । पाचाणां वीक्षणम् । प्रोक्षणम् । परिसमूहनम् । पश्चिमत उलखलाद्यासादनम् । इविर्निवीप: / अवहननम् । सुषविमोचनम् । तण्डलप्रक्षालनम् । पवित्रकरणम् । त्न्न्द्द्न्नावाप्ः। हविशश्रपणम् । शृतेऽभिधारणम् । उदगुद्दासनम । प्रतिष्ठिताभिघारणम् । अग्निप्रज्वलनम् । परिस्तरणम् । बर्हिषि स्थालीपाकासादनम् । इमाधानम । चर्वभावेऽचैव पवित्रकरणम् । पविधानुमाजनम् । आज्यस्थाल्यां पवित्रासादनम् । तत्राज्यावनय नम् । आज्योत्पवनम् । अग्नेरुप-ज्यस्थाल्यधिश्रयणम् ॥ उत्तरत आज्योद्दासनम् । सकसम्मार्गः । बर्डिष्याच्या For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । 23 I सादनम् । चिरुदकाज्ञ्जलिसेचनम् । पर्य्युक्षणम् । श्राज्यभागहोमः । प्रधानचरु होमः । स्विष्टकृडोमः । व्याहृतिचयहोम: / तूष्णीं समिदाधानम् । अनुपर्य्यक्षणम् । उदकाञ्जलिसेचनम् । यज्ञवास्तुकरणम् । वस्वाचुतिः । हविरुच्छिष्टोदासनम् । ब्रह्मणे चविश्शेषदानम् । हविश्शेषभोजनम् । पूर्णपाचदानम् । गोनिष्क्रयद्रव्यदानम् । चमसनिनयनम् । चमसपूरणम् । वामदेव्यसामगानम् ॥ इति चरुतन्त्रपदार्थक्रमः ॥ थाज्यपदार्थक्रम उच्यते । हविर्निर्वापादिविरुद्दासना. तं कर्म विद्यायाग्निस्थापनप्रभृत्याज्यासादनान्तपदार्थक्रमः पूर्ववत् । ततस्त्रिरुदकाञ्जलिसेचनम् । अनुपर्य्यक्षणम् । व्याहृतित्रय होम: / प्रधानाज्याहुतयः । प्रधानाज्याहुत्यनुपदेशे, प्रधानकर्मानुष्ठानम् । आज्येन व्याहृतिचय होमः । तूष्णीं समिदाधानम् । कर्मवैगुण्ये, पुनर्व्याहृतिचतुष्टयचेआमः । पर्य्युक्षणादिवामदेव्यगानान्तं पदार्थक्रमः पूर्ववत् । इत्याज्यतन्त्रपदार्यक्रमः ॥ इति गोभिलगृह्यसूत्रे प्रथमप्रपाठकः ॥ अथाधानमुच्यते ॥ आधानं द्विविधम् ॥ अवधानं, विच्छिन्नधानं चेति । तत्रद्यस्य कालमाच सूचकारः । सूत्रम् । "ब्रह्मचारी वेदमधीत्यान्त्यां समिधमभ्याधास्यन् । जायाया वा पाणिं जिष्टक्षन्" ॥ अत्रेदं तात्पर्य्यम् । विवाहात्पूर्वं ब्रह्मचारी अन्त्य समिदाधानं करिष्यन् यदाऽग्निं प्रणयति, स एकः कालः । अथवा, विवाह हामार्थं यदाऽग्निं प्रणयति, सचापरः कालः । अत्राद्यपतस्वीकारे, आद्यमेवाग्निं यावज्जीवं धारयेत् । tacaiva For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकप्रकाशिका । विवाहाहुती: कुर्यात् ॥ द्वितीयपक्षस्वीकारे, दिनीयमेव यवजीवं धारयेत् ॥ तदुक्तं सूत्रकृता । सूत्रम् । "यदेवान्त्यां समिधमभ्यादधाति, जायाया वा पाणिं जिक्षन् जुहोति, तमभिसंयच्छेत् ॥ धारयेदित्यर्थः ॥ "अब केचित । 'अत्र समिदाधानाग्निं वा विवाहाग्निं वा, पूर्णाहुत्या संस्कृत्य धारयेदिति' वदन्ति" तन्न सम्यक, अध्याहार प्रमाणाभावात, उत्तरसूबद्दयविरोधाच । तथाहि सूत्रम् । "स एवास्य गृह्योऽग्निर्भवति" / अस्मार्थः । अस्यान्त्यसमिदाधानानिर्विवाहामिवा, गृह्योऽग्निः, गृह्यामिसंज्ञको भवति, एवकारेण pUrNAhutyAdiLAvaya'te / सूत्रम् । "तेन चैवास्य प्रातराहुतिहुंता भवतीति" / अस्यार्थः, तेनैवाद्यपक्षेऽन्त्यसमिदाधानेनैव, द्वितीयपक्षे, लाजादिहोमेनैव वा, अस्याग्ने ह्याग्नेः प्रातराहुतिः, प्रातरौपासनाहुतिर्हता भ्व्ति। अत अवं सायमाहुत्युपक्रमं वक्ष्यति, तस्माह्याग्नित्वसिद्धये पूर्णाहुतिसंस्कारकरणे विरोधः स्पष्ट एव्। कल्पतरुकारा. दयोप्येवमाहुः । अत्र पक्षहये आधानाङ्गं नान्दीश्राद्धं न पृथक, समावर्तनविवाहाङ्गमेव नान्दीश्राद्धम् । पुन्स्तृतीयाधान्कानुमाः। स्त्र्म्। "प्रेते वा गृहपता परमेष्टिकरणम" ॥ अस्यार्थः । केनापि निमित्तेनोक्तकालदयेऽप्यकताधानस्य, पितरि मृते, एकादशेऽन्हि परमेष्टिकरणमग्न्याधानं कुर्वीत्। पितरि मृते य. दग्न्याधानं, त्ज्ज्येस्स्त्थ्स्य्। कनिष्ठस्य तु, विभागान्न्त्र्म्। उभ्य्साधार्न्न्येनाप्र्माधान्काल्माः। सूत्र्म्। "तथा तिथिनक्षत्र. | प्र्व्स्म्वाये। सूत्रम् । "दर्श वा पौर्णमासे वाऽग्निसमाधानं ku For Private And Personal Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 25 गोभिलीयगृह्मकर्मप्रकाशिका । वीत्"| अनयोतात्पर्य्यम् । शुभनक्षत्रयुक्तशुभतिथौ, शुभनक्षत्रयुक्तपर्वणि वा, शुभनक्षत्रयोगाभावेऽपि, दर्श पौर्णमास्यां वाग्निमादध्यात । आधानप्रयोगो गोभिन्लानक्तत्त्वात्कर्मप्रदीपोतो ग्राह्यः । पूर्वातकालचतुष्टये प्रमादादिनाऽकृताधानश्चेदाधानदिने, तत्पूर्वदिने वा, श्रोत्रियांश्चतुरस्त्रीन्ब्राह्मणानात्मनिष्ठमेकं वा, परिषदे नमः इत्यभ्यर्च्य प्रदक्षिणीकृत्य, तेभ्यो दक्षिणां दत्वा, स्वकर्म निवेदयेत् । यथा । मम गृह्याग्न्याधानस्य सूत्रोक्तमुख्यकालातिक्रमान्मख्यकालप्रभृत्येतावन्तं कालममकसंख्याकसंवत्सर-निरग्निकत्वसंजातसमस्तपापनिवर्तकं देशकालवयोवस्थाशक्त्यनुसारेण कृच्छादिप्रत्याम्नायभूतं प्रायश्चित्तं मदुद्देशेन यथाशास्त्र विचार्य, मामुपदिश्य, कर्मण्यं पूतं कुर्वन्तु भवन्त इति पृच्छेत् । ततस्ते ब्राह्मणा यजमानाहर्षसङ्ख्यां श्रुत्वै कैकस्य संवत्सरस्यापद्ये कैकं प्राजापत्यकृच्छमन पद, संवत्सरात्पूर्वमुपपातकसामान्यप्रायश्चित्तम, संवत्सगदूळ, मनक्तन्त्रैमासिकम, आलस्यादिना चेत्संवत्सराटूवं मासेआपवासः, एवं रीत्या प-लोच्च, संवत्सरगणनया प्राजापत्यकच्छागिआ, तदशक्ती, कच्छप्रत्याम्नायगोदानादिकं वा वटेयुः । उपवासदिनसंख्यया कस्याचित्तिथौ संकल्यैककाल नित्यं हविष्याशनं कुर्यात् । गोनिषक्रयद्रव्यदानपक्षे, देशकाला संकीर्त्य, मम मुख्यकाले गृह्याग्न्याधानातिपत्त्या मुख्यकालप्रमत्येतावन्तं कालमेतावहर्षनिरग्निकत्वसंजातपापनिवृत्तये, परिन्निर्मातामुकसंख्याकप्राजापत्यकच्छप्रत्याम्नायभू गोनिष्क्रयद्रव्यं ब्राझणेभ्यः संप्रददे । इदं प्रायश्चित्तमपूर्वाधाने । विच्छिन्ना For Private And Personal Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहकर्मप्रकाशिका । धाने तु, अतीतदिनपरिगणनयाऽतीतसायंप्रातहीम-वैश्वदेव-बलिहरण-पिण्डपितृयज्ञ-दर्शपूर्णमासस्थालीपाक-नवयज्ञ श्रवणाकर्माश्वयुजिकांग्रहायणी क्रीष्टकानामकरणजनितदोषनिहत्तये, तत्तद्दोमद्रव्यं ब्रीह्याच्यादिकमेतावत्परिमितं ब्राह्मणेभ्यः संप्रददे, इति संकल्पपूर्वकं दद्यात् । एवं कृतप्रायश्चित्त प्राधानाधिकारी भवेत । अथाधानप्रयोगः । अन्त्यसमिदाधानकाले, विवाहकाले च, प्रमादादिनाऽकृताधानः पूर्वोक्तशुभदिवसे पर्वणिवा, गृह्याग्निं समाधास्यन तत्पर्वदिवसे पत्न्या सह कृतप्रायश्चित्तो गृह्याग्निसमाधास्ये इति संकल्प्य, प्राचीनप्रवणमुदीचीनप्रवणं समं वा भूप्रदेशमुपलिप्यारत्निमाचं समं चतुरखं हादशाङ्गलोच्छितं चतुरङ्गालविस्तृतमेखलाचययुक्तं कुण्डं कृत्वा केशान्वापयित्वा, सात्वा, नान्दीश्राइं विधाय, ब्रह्माणं कृत्वा, ब्राह्मण-राजन्य वैश्याम्बरीषाणामन्यतमगृहादग्निमानीय शरा वे कांस्यपात्रे वा निधाय, कण्डाग्रतः परिसमूहनादिकं कृत्वा, तमग्निं स्थापयेत । तस्मिन्नग्नौ पत्ता, मधमांसादिवर्जितं पृतक्षीरादियुक्तमन्नं पत्न्या सह भुक्तो, नवीने क्षौमे वाससी, अहते वासमी वा, परीधायाग्नेः पश्चाद्यजमानस्तदक्षिणतः पत्नीचेओपविशेत । अहतवासोलक्षणमाइ "शातातपः । ईषहोतं नवं श्वेतं सदशं यन्न धारित्। अहतं तद्दिजानीयात्सर्वकर्मसु पावनम्" ॥ अथारण्योलक्षणम् । शमोगाऽशमीगी वा योऽश्वत्यस्तस्य या प्राच्यदीच्यर्ध्वगा वा शाखा तस्या एकस्या एवारणियं कुर्यात् । दक्षिणभागादधरा । uttrbhaagaaduttraa| For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहकर्मप्रकाशिका । / जङ्घगाया: स्थलत्वेऽधोभागादधरा, उत्तरेणोत्तरा । पूर्वस्याः पश्चिमभागादधरा, पूर्वणो तरा । चतुरङ्गालोच्छिता, चविंशत्यङ्गलदीघी, षडङ्गल विस्तारा, मूलाग्रभागविभिन्नचिन्हयुकाधरारणिः कार्या । एवं विधैवोत्तरा । उत्तरारण्ये कटेनर्मितमष्टाङ्गलमितं मन्यनकाष्ठं, तदेव प्रमन्य इति चोच्यते । चाचं हादशाङ्गलं मन्यनदण्ड इति यावत् । ओविली च दादशाङ्गना । ओविनीगम, मन्यनदण्डस्योपरिभागे यो लोहशङ्कस्तदुपरि स्थापनका उम् । शमिश्रगोवालनिर्मितं विस्तं व्यामप्रमाणं नेत्रं, मन्यनरज्जुरिति यावत् । पात्राणां लक्षणमुक्तं स्थानीपाके । ततो ब्रह्मा, सूर्यास्तमयसमीपे यजमानायोत्तरामरणिं प्रयच्छेदधरारणिं पत्न्यै । ततो निशायामग्निधारणं, दम्पत्याजागरण मन्यगारे शयनं वा । ततेओतीतायां रात्रावग्निमुपशमय्योष:काले नद्यादौ स्नात्वा, वस्त्रादिभिराच्छाद्य शुद्दा अप: प्रोक्षणाद्यर्थमाहरेत्ता अनुगुप्ता भवन्ति । अथ ताभिरभिरग्न्यगारं कण्डं चोपलिप्याग्नेः पश्चिमतः पूर्णाहुत्यनन्तरं क्रियमाणमायंप्रात हामसमाप्तिपर्यन्तं वाग्यतावुपविशेयाताम् । तत्रैवोदितेऽनुदिते वा मन्यनम् । ततो ब्रह्माऽधरारणिमादायाग्नेः पश्चादुगनां निधाय, तत्र देवयोनि कल्पयेत् । "गृह्यासंग्रहे" / 'भूलादष्टाङ्गलं त्यक्ता अग्राच्च हादशाङ्गलम । देवयोनिः स विज्ञेयस्तत्र मन्थ्यो हुताशनः' / देवयानावेव मन्यननियम: प्रथमाधाने, न पुनराधाने । मन्थनरज्ज्वालम्भः पत्न्याः । पत्नीवहुत्वे जन्मतो विवाहत: क्रमेण । सर्वासामालम्भः । मन्थनप्रकार: "क्र्म्प्र्दीपे। 'यजमान: प्राङ्. For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 28 गोभिलीयरह्मकर्मप्रकाशिका । मुख उपविश्य, मन्थनदण्डमूले उत्तरारणिनिर्मितशङ्ख दृढं कृत्वा देवयोनौ निधाय, मन्यनदण्डस्थलोहकीलापर्युदगग्रामोविन्नी निधाय निष्कंप स्तम्भयित्वा, पत्नीमन्यनदण्डं रज्ज्वा चिरावेष्ट्य, प्राच्यां यथाग्नेनिस्सरणं भवति तथा मन्येत । जातेऽग्नी, ब्रह्मन् वरं ते द्दामि। "वरश्चतुर्वर्षी गौरिति" गृह्यास्ण्ग्र्ह्ः। जातमग्निं कांस्यपाचे शरावे वा निधाय, कुण्डसंस्कार कुर्यात् । यथा । विभिर्दर्भ:प्राञ्चामुदचं वा त्रिः परिसमूह, विर्गामयजलेन प्रागपवर्गमुपलिप्य, सव्यहस्तं भूमौ निधाय, पुष्य-फल-कुशान्यतमेन कुण्डस्य दक्षिणतो मध्यात्यागायतां हादशाङ्गला पार्थिवीं पीतवीं रेखां ध्यात्वोल्लिखेत् । पूर्वा अगुल्यः 24 5 सौम्या 12 a0 4 ऐन्द्रीप्रादेशमात्रा ob on 3 प्राजापत्याप्रादेश 0 10 पार्थिवीद्वादशाकुल 12 उत्तरा दक्षिणा ॥ आग्नेयोरेखा अगुल्यः 21 24 अगुल्यः 24 पश्चिमाईम् विहाय 0 12 अगुल्यः पश्चिमा अगुल्यः 24 For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । अथ, तत्पश्चिमसंलग्नामुदगायतामेकविंशत्यङ्गलामाग्नेयीं लोहितवणी रेखामुल्लिखेत् । प्रागायतरेखाया उत्तरतः, प्रागायते प्रादेशमाचे उदगायतरेखासंलग्ने सप्तसप्ताङ्गलान्तरिते उत्तरोत्तरे क्रमेण प्रजापतीन्द्रदेवताके कृष्णनीलवर्ण हे रेखे उल्लिखेत् । पुनः, सप्ताङ्गालान्तरितामाग्नेयोसंलग्नां प्रागायतां हादशाङ्गलमिता सोमदेवताका शुक्लवी रेखामुल्लिखेत्। उल्लेखनाद्यग्निस्थापनान्तं सव्यहस्तस्य भूमा निधानम् । ततो रेखाभ्यो मृदमद्दत्य, कुण्डस्यैशानेऽरत्निमात्रे देशे प्रक्षिप्यावाचीनहस्तस्थेन जलेन कण्डं प्राक्षयेत । एवं पञ्चभूसंस्कारा: सर्वचाग्निप्रतिष्ठापने । ततो जातमग्निम्, भूर्भुवः स्वरिति प्रतिष्ठापयति । ततस्तष्णीं समिधमादधाति । तत आज्यतन्त्रेण व्याहृतिहामान्तेपूर्णाहुतिं जुहुयात् ॥ अथ, भवनामानमग्निं पूजयेत् । खवेण खचि विराज्यं गृहीत्वा, चतुर्थस्रवेणोपायेन वचं पूरयित्वा, प्रजापति मनसा ध्यायचा जुहोति । प्रजापतय इदन्न मम । अथवा, प्रजापतये स्वाहेति मनसेवा जुहोति । ततो व्याहृतिहामाद्युपरिष्टात्तन्वं समापयेत् । यज्ञवास्त्वन्ले, ब्रह्मन् गां ते द्दामि। वासायुगलन्ते ददामि । स्वधृतं पत्नीधृतञ्च वासायुगलन्नत्वन्यत् । वयस्त्रिंशत्ततोऽधिकं वा ब्राह्मणान् भोजयेत् । ततस्तन्वेण सायंप्रातहामं कुर्यात्। प्रथम सायं होमः । ततः प्रातामः ॥ ततो नान्दीश्राद्धपूर्वक वैश्वदेवं बलिहरणञ्च । अत जङ्ख सायमाहुत्युपक्रमः । तत्प्रयोगमनुपदमेव व्क्स्स्यामि। आदरणपो, अरणिप्रदानमन्यनानि For Private And Personal Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 30 गोभिलीयगृह्मकर्मप्रकाशिका । वर्जयित्वा, अन्यत्सर्वं पूर्ववत्कुर्यात् ॥ ब्राह्मणराजन्यवैश्यबहुयाज्यम्बरीषाणामन्यतमगृहात्यातरग्निमाहृत्य स्थापयेदिति विशेषः । पितरि मृते, एकादशेऽन्हि नान्दीश्राई विनोतविधिना भोजनं विहाय प्रातस्मद्य एवाधानं कुर्यात् ॥ तस्मिन्नेव दिने सायमाहुत्युपक्रमः । हादशेऽन्हि सपिण्डीकरणम् । "तदुक्तं 'कात्याय्नेन्'| एतापतो प्रेते kaadekaadshe'hni| प्रागेवैकादशश्राइंरद्यो जागरणादिकम्" ॥ अन्त्यसमिदाधानकालिकाधाने विशेषः । यचान्त्यसमिदाधानं स एव गृह्योऽग्निः । नान्दीश्राई कृत्वाऽस्याग्नेह्याग्नित्वसिद्धयेऽन्त्यसमिदाधानं करिष्य इति विशेषः । तत्कृत्वा समावर्त्तनं चानुष्ठाय सायमाहुत्युपक्रम कुयात् । विवाहकालिकाधाने विशेष: / यस्मिन्नग्नी विवाहः स एव गृह्योऽग्निः । नात्र कश्चन पूर्णाहुतिसंस्कारस्तथापि किञ्चित्सङ्कल्ये विशेषः । भार्यात्वसिद्धये अस्याग्ने ह्याग्नित्वसिद्धये च, विवाहहोमं करिष्ये । एवं विवाहहोमं कृत्वा । सायमा हुत्युपक्रमः ॥ अथ विच्छिन्नाधानप्रयोगः ॥ "अग्न्यगारं तथा श्राद्धं क्षौमाणाच्चैव धारणम् । अत्तो नैव युञ्जीत श्वभूते मन्यनं तथेति" परिशिष्टोक्तः । अग्न्यगारकरणनान्य हतवस्त्रधारणारणिप्रदानजागरणाग्निधारणाग्निप्रशमनानि वर्जयेत् । अतिक्रान्तदिनपरिगणनया होमद्रव्यं दत्वा, विच्छिन्नसन्धानाथं गृह्याग्निमाधास्ये, अथवा, पुनराधानं करिष्ये इति सङ्कल्य सद्यः पूर्वारणिं मथित्वा, पूर्वायतने स्थाप। यतीति म्थिताग्न्याधाने। आहृताग्न्याधाने तु, पूर्वोक्तगृहाद For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - gobhiliiygRhmkrmprkaashikaa| 31 ग्निमाहृत्य पूर्वायतने स्थापयेत् । तत्राज्यतन्त्रेण व्याहृतित्रयहोमान्ने, कस्तेजामिरित्यध्यायेनाग्निमुपस्थायाग्निमीड अग्न आया ह्यग्निभिः 3 अग्न आयाहि वीतयेतिस्रोऽग्निआति: पुनरूजी अग्निं दूत अग्नेमृड इत्येतैर्मन्त्रैरष्टाज्याहुतीईत्वा, पूर्णाहुत्यादिकं सबै पूर्ववत्समापयेत् ॥ अथोपस्थानमन्त्रप्रकाशस्तस्य ऋष्यादयः । कस्तेजामिरिति गोतमो गायग्निः ईडेभ्यो विश्वामित्रो गायच्यग्निः । उत्तेवहन्तो इत्यस्य विरूपी गाययग्निः । पाहि नो अग्न इत्यस्य भा गायच्यग्निः । इनो राजनिति चितस्त्रिष्टुबग्निरुद्रसूर्याः । कयान इत्युशना गायच्यग्निः । अग्न आयाहीत्यस्य भगा इत्यग्निः । अच्छानः सुदीतिहहत्यग्निः । अदाभ्यो विश्वामित्रो गायच्यग्निः । भद्रो न इति सोम उष्णिगग्निः । अग्रे वाजस्येति गोतम उष्णिगग्निः । विशाविशी व इति गोपवनः प्रथमाया अनुष्टुप् गायच्युत्तरयोरग्निः । समिद्धमिति भारद्वाजो जगत्यग्निः । उप त्वाऽग्निरिति गायग्निः अग्न्यपस्थाने विनियोगः । कस्ते जामिर्जनानामग्ने कोदाश्वध्वरः । कोहकस्मिन्नसि श्रितः । त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । इधः । यजाना मित्रावरुणा यजादेवातं ___33 र 31 - र वृहत् । आग्नक्षिखंदम ॥ 1 ॥ ईडेन्यो नमस्तिरस्तमासि र 32.31 दर्शतः । समग्निरिध्यते । उषा । हो अग्निः समिध्यतेश्वान . 3 1 . ra 3 23 2 33 ra 723 1 For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका । एषन वृषणः 12 3 1 3 2 कंप.1 2 जुव्हा 33मम देवानः । वियत ईडते । षणन्या ददम् समिधीमहि । अग्ने दीद्यतं वृक्षत् ॥ 2 ॥ उत्ते वृहन्ता अर्चयः समिधानस्य दीदिवः । अग्ने शुक्रास ईरते ॥ उप त्वा जुव्हा मम धनाची येतु पर्यत ॥ अग्ने व्या जुषस्व नः ॥ मंद्र होतारमृत्विज चित्रभान विभाव्सुम्। अग्निमोडे से उश्रवत् ॥ 3 ॥ पाहि नो अग्नएकया pAya'sta दिनी यया । पाहि गीर्भिस्तिभिरूज्जीपते पाहि च्त्सृभिर्व्सा। पाहि विश्वस्माद्रक्षमा अराव्णः प्रस्म वाजेषु नोव्। त्वामिति नेदिष्ठं देवतातय आयिं न क्षामहे वृधे ॥ 4 ॥ इनोराजन्नरनि: समिहो रौद्रो दक्षाय सुषुमाशदर्शि । चिकिहिभाति भासा वृहतासिनीमेतिरुशा मपाजन् । कृष्णां यदेनी भिवयंसाभ जनयन्योषां हतिः पितुर्जाम् ऊर्दू भानू सूर्यस्य स्नभायं दिवो वसुभिररतिर्विभाति । भद्रो भद्रया सचमान आगात्वसारं जारी अभ्येति पश्चात् । सुप्रकेद्यभिरग्निवितिष्ठ 2 33 र 1 2 31 2 3 2 3 12 नशद्भिवणैरभिराममस्थात ॥ 5 ॥ कयाते अग्ने अंगिर जोन वराय देव मन्यवे । दाशेम कस्य मनसा यज्ञस्य पादपस्तुति सक्षसायहा कटुवाच इदं नमः । अधावहि नस्करो विश्वा अस्मभ्य सुचिती । वाजद्रविणमा गिरः ॥ 6 ॥ अग्न आया. For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका । 3 यग्निभिहातारं त्वा वृणीमहे । आ त्वामनक्त प्रयता पवि. मती यजिष्ठं भिरास्दे। अश वि त्वा सदसः सूनो अंगिरः सूचश्चरन्त्यध्वरे । ऊजोनपातं हतकेशमीमहेऽग्नि यज्ञेषु पूयं ॥ 7 ॥ अका नः शीरशोचिषं गिरी यंतु दर्शतं । अका यज्ञासो नमसा पुरुवसु puruprshstmuutye| अग्निसूनुसबसे जातवेदसं दानाय वार्याणां । हितायाभूदमृतो मत्यवाहातामंद्रनमा vishi॥ 8 ॥ अदाभ्यः पुर एता विशामग्निमीनुषीणां तूणी रथः सदानवः । अभि प्रयास वारसा दावाश्मनोनिमर्त्यः । क्षयं पावक शोचिषः । साव्हान्विश्वा अभियुजः करवानामतः । अग्निस्तुविश्रवस्तमः । भद्रो नो अनि । राहुती भद्रारातिः सुभग भेद्रो अध्वरः । भद्रा उन प्रशस्तयः । भद्रं मनः कृणुष्व दृचतयें येनासमत्सु सासहिः । अव स्थिरा तनुहि भूरि शर्बतां वने मा ते अभिष्टये ॥ 10 ॥ अग्ने वाजस्य गोमत ईशानः सहसायहो । अम्मे देहि जातवेदो मरि श्रवः । स दधाना वसुष्कविरग्निरीडन्यो गिरा। रेवदस्मभ्यं पुर्बणीक दीदिहि । क्षपी राजन्नुसत्मनाम्ने वस्तोरुतोषसः । स तिग्मजंभ रक्षमा दह प्रति । विशाविशी वो अतिथिं वाजयंतः पुरुप्रियं । अग्निं वो दुर्य वचः स्तुषे papasya 1 2 3 2 3 2 31- 2 31- 2 3231 2 3 1 2 3 3 32312 For Private And Personal For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 34 गोभिलीयगृह्मकर्मप्रकाशिका । हव्य मन्मभिः । यं जनामा हविष्मंता मित्र नसर्पिरासुति । प्रश5संनि प्रशस्तिभिः । पन्याश्संजातवेदसं यो देवतात्युद्यता । व्यान्धेरयहिवि ॥ 12 ॥ समिमग्नि समिधा गिरा रणे शुचि पावकं पुरी अध्वरे ध्रुवं । विप्रश्हातारं पुरूवारमई कविर समह जातवसावां मान न वाई दधिरे पायुमीयम् । देवासश्च मत्तीसच जावि विभु विश्पति नमसा निस्सेदिरे। विभूषन्नग्न उभया अनुव्रतानादेवानारजसी स्मीय्से|य्त्ते धीनि सुमतिमादृणीमहे धस्मानस्त्रिवरूपः शिवो भव ॥ 13 ॥ उप त्वा जामयो गिरो देदिशतीईविष्कृतः । वायोरनीके अस्थिरन् । यस्य विधात्वस्त ब्स्तिस्थाव्स्दिन्। आपश्चिन्निदधा पदं । पदं देवस्य मीढुघानाष्टाभिरूतिभिः । भद्रा सूर्य द्वापदृक् ॥ 24 ॥ इत्यर्द्धःप्रपाठकः ॥ ततोऽष्टावाज्याहुतयस्तत्र मन्त्राः । अमिमीड इति मधुच्छन्दा अग्न आयाह्यनिरिति भर्गः । अम अआयाहि वीतय इत्यस्य भारद्वाजः । अग्मिआतिस्त्रयाणां प्रजापतिः । अमिंदूतैत्यस्य मेधातिथिः । अग्ने मृड इत्यस्य वामदेवः सप्तानां गायची । अग्न आयाह्यमिहती सर्वेषाममि वताऽऽज्यहोमे विनियोगः ॥ अग्निमीडे पुरोहितं यज्ञस्य देव्मृत्विज्। होता. म ॥ 1 ॥ अग्न आयाद्यामिभिहातारं त्वा वृणी 12 For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका । 1- श 3 12 2 1 2 3 1 2 3 12 1 म्हे। आ त्वामनुक्त प्रयता हविष्मती यजिष्ठं बहिरासदै ॥ 2 ॥ अग्न आयाहि वीतये मृणानो छव्यदातये । निहीता सत्सि बहिषि ॥ 3 ॥ अग्निज्योतिचा तिरमिरिन्द्रो ज्योतिर्थोनिरिन्द्रः । सूर्या ज्योतियाति: सूर्यः ॥ 4 ॥ पुनरूजी निवर्तव पुनरग्ना इषायुषा । पुनर्नः पाह्यश्चमः ॥ 5 ॥ सह रय्या निवतैवाने पिन्वस्त्र धारया । विश्वमन्या विश्वतस्परि ॥ 6 ॥ अग्निं तं वृणीमहे होतारं विश्ववेदसं । अस्य यज्ञस्य सुक्रतं ॥ 7 ॥ अग्ने मृड महाशस्यय आ देवयं जनं । इयेथ बहिरासदं ॥ 8 ॥ अग्नय इदं न ममेतित्यागः । एभिमन्त्रैराज्याहुत्यष्टक हुत्वा ततः पूर्णाहुत्यादिकं पूर्ववत्सायं प्रातामा तन्त्रेणाधानांगभूतौ तदैव ॥ इत्याधानप्रयोगः ॥ अथ सायमारभ्यउपासनहोमः । तदुक्तं गोभिलेन । सूत्र्म्। "सायमाहुत्यपक्रम एवात ऊर्ध्वं गृह्येऽग्नी होमो विधीयते" / अत ऊर्द्धमाधानखें । स्पष्टमन्यत । तस्य प्रयोगः । सायं येन हविषा हयते तेनैव हविषा प्रातामा निर्वर्तनीयः ॥ अथ यजमानश्शुचिः प्रक्षालितपाणिपाद आचान्तः पत्न्या सह सूर्यास्तमायात्पूर्वमधिवृक्षसूर्ये सूयादयात्पूर्वमाविस्सूयें सायमोपासनहामं होष्यामीति सायम्, प्रानरौपासनहोम होष्यामीति प्रातस्मकल्य, होमसमाप्तिपर्यन्तमाचमनपर्युक्ष. णाद्यमिपरिचर्यापयुक्ता अपः परिकल्पयेत् । समीयं होमद्रव्यं For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org gobhilIya Acharya Shri Kailashsagarsuri Gyanmandir 36 कर्मप्रकाशिका । जलपूर्णं चमसंचाग्ने; पश्चादासादयेत् । अथवा, सायमेवाप: परिगृह्य ताभिरेव प्रातरभिपरिचय कर्त्तव्या । अथवा, महतोजलभाण्डादेवाग्निपरिचर्य्यार्थं ग्राह्यम् । ततस्तूर्य्यस्तमयात्पूर्वमभिप्रज्वलनङ्कत्वाऽस्तमिस्ते सायमाहुतिम् उदयात्पूर्वं प्रज्वलनङ्कृत्वा सूर्योदयात्पूर्वे सूर्योदये जाते वा प्रातराहुति - यात् । व्यवस्थिनोऽयं विकल्पो यथारम्भङ्गो भिन्न सूचिणाम् । ततस्तूष्णीमग्नौ समिधं प्रक्षिष्यानिं प्रज्वाल्य तत्र तत्र विक्षिप्ताग्निकणान्तूष्णीं कुशैरे की कुर्य्यात् । तदेव परिसमूहनम् । दक्षि जानु भूमा संस्थाप्य चमसेओदकमादायामेईक्षिणतो निरृतिमारभ्याभिदिक्पर्य्यन्तं सन्ततामुदकधारामज्ञ्जलिना कुर्याददितेऽनुमन्यस्वेति मन्त्रेण । एवमः पश्चान्निरृतिमारभ्य वायुदिक्पर्य्यन्तमञ्जलिना सिचेदनुमतेऽनुमन्यस्वेति मन्त्रेण । अग्नेरुत्तरतो वायुदिशमारभ्यैशानपर्य्यन्तमज्जा लिनेओदकधारां कुर्यात्सरस्वत्यनुमन्यस्वेति मन्त्रेण । एषां मंत्राणां प्रजापतिरेकपदा गायत्री छन्दोऽदित्यनुमतिसरस्वत्यो देवता उदकाञ्जलि - सेचने विनियोगः । ततोऽज्ञ्जलिनोदकमादाय देवसवितरित्य नेन मन्त्रेण saciva'gniM प्रदक्षिणं परिषिष्वति । अस्य मन्त्रस्य प्रजापतिरृषिर्यजुस्सविता देवताऽनुपर्युक्षणे विनियोगः । देव सवितः प्रसुष यज्ञं प्रसुव यज्ञपतिम्भगाय दिव्यो गन्धर्वः केतपू: केतन्नः पुनातु वाचस्पतिर्वाचन्नः स्वदतु । पर्य्यक्षणे विशेषः । पर्य्यक्षणारम्भको टिमभ्यन्तरतोऽवसान कोटिश्च बहि: कुर्वन् हामी द्रव्यं पर्युतणधाराया अभ्यन्तरतः कुर्वन्यरिषि I 1 For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिकाः । च्छेत् । एवं सर्वत्र स्थालीपाकादिषूदकाञ्जलिचयं पर्य्युतच्च कार्य्यम् । भवनामानमग्निं ध्यायेत् । "तदुक्तं गृह्यासङ्ग्रहे । आवसथ्ये भवो ज्ञेयो वैश्वदेवे तु पावकः " / श्रावस स्थस्यैव गृह्याभिपासनाभिरिति च नामान्तरमिति व्याख्यातार: ॥ अथ तूष्णीं समिधमाधाय, चिःप्रक्षालितान् प्रगतोदकान् पाचस्थान्तण्डलान्यवान् व्रीहीन्वा गृहीत्वाऽग्नये स्वाहेति दक्षिणस्तेन मध्येऽग्नौ जुहोति । अग्नय इदं न मम । पुनरवशिष्टं चविरादाय प्रजापतये स्वाहेति मनसेआत्कोत्तरार्द्धपूर्व जुहोति । प्रजापतय इदं न ममेति सायम् । प्रातःकाले । सूर्याय स्वाहा । सूर्यायेदं न मम । प्रजापतये स्वाहा । प्रजापतय इदं न ममेति विशेष: / श्रथवा, दना पयसा यवाग्वाऽनेन वा जुहुयात् । यवाग्वा अन्नस्य पयसश्च गृह्याग्नावेव श्रपणम् । द्रवद्रव्ये स्वरितेन जुहुयात् । तदभावे, कांस्यपाचेण चरुस्थाल्या वाः । कठिनद्रव्यं तु, दक्षिणपाणिना जुहुयात् । व्रीह्यादिप्रमाणं दादशपर्व पूरणमाचम् ॥ अथ तूष्णीं समिधमाधाय, देवस वितरिति पूर्ववत्पर्य्यं क्षणमुदकाञ्जलिसेचनश्च कुर्यात् । तच मन्त्रविशेषः । अदितेऽन्वमश्स्थाः । अनुमतेऽन्वमस्थाः । सरस्वत्यन्वमस्याः । अन्यत्पूर्ववत् ॥ अथ प्रदक्षिणमग्निं परिक्रम्याग्निपरिचयर्थं यस्मिंश्चमसे पाचे वाजलं स्थापितं, तदगासचिवनीयान्येनेओदकेन चमसं प्रक्षाल्य पूरयित्वा स्वस्थाने निधाय, नमस्कारान्विधाय वामदेव्यं गीत्वाऽऽचम्य ब्रह्मार्पणं कुर्य्यात् । एवं सायंप्रातहीमो यावज्जीवं कर्त्तव्यः । प्रवासे For Private And Personal 30 Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । पत्न्या ऋत्विगादिभिवी कार्य इत्यधास्तानिरूपितम् । इत्योपासनप्रयोगः ॥ अथोक्तप्रयोगक्रमः सुबोधाय लिख्यते ॥ तवादी संकल्पः । प्रादुस्स्क्र्न्न्म्। परिचाऽर्थादकाहरणम् । तण्डुलादिहोमद्रव्यक्षालनं । अग्नी बहुकाष्ठप्रक्षेपणम् । परिसमूहनम् । उदकाञ्जलिसेचनम् । पर्युक्षणम् । एकसमित्प्रक्षेपणम् । / प्रधान हामः । पुनरेकसमित्प्रक्षेपणम् । अनुपर्युक्षणम् । उदकाञ्जलिसेचनम् । प्र्द्क्स्सिन्नादि। शेषजलनिनयनं । चमसपूरणम् । चमसस्थापनम् । वामदेव्यगानम् । ब्रह्मार्पणम् । इति प्रयोगक्रमः ॥ गृह्योऽग्निर्नित्यो धार्यश्च । अनुगतश्चेत्सद्यो मन्थ्य आहार्यो वा यथाऽऽरम्भम । तत्र कात्यायनोक्तसर्वप्रायश्चित्तहोमः । तत्प्रयोगः । विधिवदग्निं प्रतिष्ठाप्य तूष्णीं परिसमूह्याज्यं संस्कृत्य सुवं संमृज्य पर्युक्ष्य तूष्णीं समिधमाधायाज्येन, भूः स्वाहा । अग्नय इदं न मम । भुवः खाहा । वायव इदं न मम । स्वः स्वाहा । सूर्यायेदं न मम । भूर्भुवः स्वः स्वाहा । प्रजापतय इदं न ममेतिछुत्वा समिदाधानादिशेषं समापयेत् । इदमेव प्रायश्चित्तं प्रादुष्करणकालातिक्रमेऽपि कर्त्तव्यम् । अस्तमये सूर्यादये वाऽग्न्यनुगमने पुनराधानम् । पुनराधाने "निमित्तान्तरमप्युक्तं 'कर्मप्रदीपे' / अरण्याः क्षयनाशाग्निदाइग्निं समाहितः । पालयेदपशान्तेऽस्मिन् पुनराधानमिष्यते ॥ ज्येष्ठाचेबहुभार्य्यस्य अतिचारण गच्छति । पुनराधानमचैक इच्छन्ति न तु गौतमः ॥ अरण्योरल्यमप्यङ्गं यावत्तिष्ठति पर्वयोः । न तावत पुनराधानमन्यार For Private And Personal Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । ण्योर्विधीयते" इति ॥ अथ समारोपणप्रकारः ॥ अयन्ते योनिरित्यस्य विश्वामित्रोऽग्निरनुष्टबग्निसमारोपे विनियोगः । अयन्ते योनित्वियो यतो जातो अरोचथाः । तं जाननग्न आरोहाथाना वईया रयिम । इति मन्त्रेण होमोत्तरमरणिं प्रताप्याग्निसमारोहं तच भावयेत् । समित्समारोपे । एषा ते अग्ने समिदिति मन्त्रण समिधं प्रताप्याग्निसमारोहं तत्र भावयेत् । अस्य प्रजापतिरनुष्टबग्निम्ममित्समारोपे विनियोगः । एषा ते अग्ने समित्तया व स्व चाचप्यायस्व वाईषीमहि च वयमाचप्यासिषीमहि ॥ अथ प्रत्यवरोहणम् ॥ मन्त्रस्य प्रजापतिषिर्यजुरग्निवता प्रत्यवरोहणे विनियोगः । उद्दध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापः ससृजेथामयच्च । अस्मिन् सधस्थे अध्यत्तरस्मिन्विश्वेदेवा यजमानश्च सीदत । अनेनारणिं निर्मथ्यायतने यथाविधि स्थापयेत । समित्समारोपे, अनेनैव समिधमभिमन्व्याहृताग्नावादध्यात् । ___अथ द्वितीयखण्डिकार्थ उच्यते ॥ "यज्ञोपवीतं क्रुतें"| सूत्रन्नवतन्त्वात्मकं चिकृतं ब्रह्मग्रन्थियुक्तं सर्वदाधार्यम् । तत्र विशेषः । शुचा देशे प्रामख उदङ्मुखो वा स्वाध्यायदिवसे पूर्वाहे सूत्रं निमीय, संहतदक्षिणहस्ताङ्गलिचतुष्टयमध्यपर्वदेशे षमवतिसंख्ययाऽऽवेष्ट्य पुनस्त्रिगुणीकृत्यापोहिष्ठेत्यादिभिरबलिङ्गमन्त्रैः प्रक्षाल्य, त्रिगुणीकृतं तत्सूत्रवामकरतले संस्थाप्य, दक्षिणकरतलेनोवं नयेदेतदूर्ध्ववृत्तं भ्व्ति। पुनस्तत्रिगुणीकृत्य दक्षिणकरतलेनाधोनयेदित्यधोरत्तं भवति । ततः प्रवरानुसारेण For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 40 गोभिलीयरह्मकर्मप्रकाशिका । अन्धित्रययुतं पञ्चग्रन्थियुतं वा कुर्यात् । सूक्षोत्पादनादिकाले "ध्यातव्यदेवता आच, 'गृह्यासंग्रहकारः' / ब्रह्मणोत्पादित सूत्रं विष्णुना चिगुणीकृतम् । रुद्रेण च कृतो अन्थिस्साविच्या चाभिमन्त्रितम्" ॥ अयम्भावः । सूत्रोत्पादनादिकर्मसु तत्तद्देवता प्रतिपादकमन्त्रान जपेड्या येद्दा तत्तद्देवताः । ताश्च, कारोऽग्नि गस्सोमः पितरः प्रजापतिर्वसव इति। धारणात्पूर्वं गायच्या dshkRtvo'bhimntryet| धारणप्रकार: / दक्षिणं बाहुमूर्द्धमत्तानं कृत्वा तत्र यज्ञोपवीतग्रन्थिप्रदेशं संस्थाप्याधः प्रदेशे वामहस्तमवाञ्चन्निधाय, वक्ष्यमाणमन्त्रेण शिरोहारा वामांसे प्र्तिस्स्त्थाप्य्ति। दक्षिणकक्षमन्ववलम्बनं भवति । न नाभेरूध्वं नाध्ः। यज्ञोपवीतधारणमन्त्र उपनयने वक्ष्यते । चोरादिभिरपहुते विनष्टे वा, जलादो शीघ्रमेव वस्त्रङ्कुशरज्जु वा यज्ञोपवीतवद्धृत्वा, शीघ्रमेव कापसतन्तुं यथोक्तलक्षणयज्ञोपवीतं विधिवद्धारयेत् । सदैव यज्ञोपवीतिना भवितव्यम् । प्राचीनावीती पितृकार्ये । तस्य लक्षणम । सव्यं बाहुमदृत्य शिरोऽवधाय दक्षिणेऽसे प्रतिष्ठापयति, सव्यं कक्षमन्ववलम्बमेवं प्राचीनावीती भवति । अथाचमनविधिः ॥ तवादी पादौ इस्तो प्रक्षाल्य, त्रिवारमुदकं ब्रह्मतीर्थन पीत्वा, हिरोष्ठौ परिमृज्य पादौ शिरश्चाभ्यख्यादिर्नेबद्दयं नासापुटवयं कर्णइयं च स्पृशेत् । कर्मप्रदीपे विशेषः । संहताभिस्च्यङ्गालीभिर्मुखमङ्गष्ठतर्जनीभ्यां नासापुटैयमङ्गु. ष्ठानामिकाभ्यां चक्षुषी, पुनस्ताभ्यां श्रेओचे, कनिष्ठाङ्गुष्ठाभ्यां नाभि, पाणितलेन हृदयं, सर्वाभिरङ्गालीभिः शिरोऽङ्गल्यौबीच For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 41 गोभिलीयगृह्मकर्मप्रकाशिका । संस्पृशेत् । सर्वच दक्षिणं स्पृष्ट्वावामं स्पृशेत् । अत्र "केविस्मृत्यन्तरसूचान्तरप्रतिपादिताङ्गान्तरस्पर्शनं कुर्वन्ति" तदयुक्तं । तेषु परस्परविरुद्ध न्यूनाधिकाङ्गस्पर्शनस्य दर्शनात्सर्वच सापसंहारस्थाशक्यत्वात्स्वसूत्रोक्ताङ्गस्पर्शनमेव न्याय्य्म्। गच्छन्तिठन्हसन्दिशीविलोकयन्त्रप्रणतो, नाङ्गुलीभिरुद्धृत्य, नातीर्थन, | न शब्दकर्वन्नापतमदृष्टञ्च, नैकवस्त्रो, न जानुभ्यां बहिस्तो कृत्वा, न प्राचीनावीती, न निवीती, नोष्णजलेन फेनजलेन वा, नोपानही धृत्वा, न वस्त्रेण शिरो वेष्टयित्वा, न गले बड्व. वस्त्रो, न पादौ प्रसार्या चाचामेत् । आचमनानन्तरमशुचिजाने पुनराचमनं कुर्यात् । ब्राह्मणो हृदयं गताः, क्षत्रियः कण्ठगता, वैश्यस्तालगता, अप आचमेत् । यथोक्तविधिनाऽऽचमनेऽकृत उच्छिष्ठो भवति । विधिवदाचमने शुद्धो भवति । सुवा. भुत्का, क्षत्वा, स्नात्वा, पीत्वा, वस्त्रं धृत्वा, पण्यविथीकाङ्गत्वा, स्मशानङ्गत्वा, पुनराचामेत् । अन्यान्यपि निमित्तानि सूचासरादाह्याणि । इति द्वितीया ख्न्न्द्दिका। तृतीयखण्डिकायां सायम्मातहीमप्रयोगः सच पूर्वमुक्तः ॥ अथ चतुर्थखंडिकयोक्तवैश्वदेवप्रयोग उच्यते ॥ पत्न्याऽथवाऽन्यया पाके कृते, गृहपत्ति: सायम्पातर्वैश्वदेवं कुर्यात् । ततो गृहाधिपो देशकाला संकीर्त्य ममोपात्तसमस्तदुरितक्षयहारा परमेश्वरप्रीत्यर्थं पञ्चसूनानिहरणहाराऽऽत्मसंस्कारार्थ च प्रातर्वश्वदेवं करिष्य इति प्रातः । सायं वैश्वदेवं करिष्य इति सायम् । पचनाग्निं स्थण्डिले विधिवत्प्रतिष्ठापयेत् । For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहाकर्मप्रकाशिका । गृह्याग्निश्चेन्न पञ्च भूसंस्काराः । सर्वपाके निहत्ते शुचिभूतां पत्नीमन्यां वा भूतमिति ब्रहीत्यक्त्वा तो भूमिति वाचयित्वा, तदन्नममिसमीपमानीय गृहपतिरोमित्यच्चैः प्रतिजपित्वा तस्मै नमस्तन्माख्या इत्युपांशु प्रतिजपति । ततोऽग्निं प्रज्चाल्य तष्णीं परिसमूह समिधमाधायोदकाञ्जलिसेचनं पर्युक्षणच पूर्ववत्कृत्वाऽग्नेः पश्चादासादितमन्नं प्रोक्ष्य चविष्यैर्व्यञ्जनैरुपसिच्य तूष्णीं समिधमाधाय हस्तेन जुहुयात् । प्रजापतये वाहेति मनाचार्य मध्ये जुहोति । प्रजापतय इदं न मम । अमये स्विष्टकृते स्वाहेत्युत्तरार्द्धपूर्वाई जुहोति । अग्नये विष्टकृत इदं न मम । ततः समिदाधानादि । अथ हुतशेषेणान्नेन बलीन् हरति । तत्तत्स्थाने बलिहरणस्यासम्भवेऽः पश्चादेकस्मिन्देशे सूत्रकृतानुमतं बलिहरणं कुर्यात् । "तदुक्तं 'कर्मप्रदीपे' / अथ तदिन्यासो द्धिपिण्डानिवोत्तरोत्तराचतुरो बलीन्निदध्यादित्यादिना । तत्र चमसस्थं जलमादाय प्रासंस्थां जलधाराम्भूमौ कृत्वा, बलिचतुष्टयपर्याप्तमन्नं हस्ते गृहीत्वा, पृथिव्यै नमः । वायवे नमः । विश्वेभ्यो दवेभ्यो न्म्ः। प्रजापतये नम इति चतरो बलौन प्राक्संस्थाविधाय तेषामुपरि पूर्ववज्जलं प्रक्षिपेत् । तेषामुत्तरतोऽभ्यो नमः । ओषधिवनस्पतिभ्यो नमः । श्राकाशाय नमः । कामाय नम इति प्रासंस्थान चतुरो बलीन्निदध्यात् । तेषामुत्तरतो मन्यवे नमः । इन्द्राय नमः । वासुकये नमः । ब्रह्मणे नम इति चतुरो बलीन्निदध्यात् । सर्वेषामुत्तरतो रक्षोजनेभ्यो नमः । apa For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । उपस्पृश्य, बलिशेषमुदकेनासाव्य प्राचीनावीती पितृतीर्थेन सर्वेषां दक्षिणतः पितृभ्यस्स्वधेति बचिन्निदध्यात् । सर्वेषाम्बलीनां पृथक् पृथक् पुरस्तादपान्निनयनमुपरिष्टाच्च सेचनम् । अप उपस्पृश्य कृताञ्जलिपुटेओऽग्निं प्रार्थयेत् । आरोग्यमायुरैश्वय्यं वीर्धृतिश्शां बलं यशः । ओजो वर्त्तः पशून् वीर्यं ब्रह्म ब्राह्मण्यमेव च ॥ सइआभाग्यं कर्मसिद्धिं च कुलज्यैद्यं सुकर्टताम् । सर्वमेतत्सर्वसाक्षिन्द्रविणोद रिरीहि नः । ततो नित्यबलिहरणानन्तरं काम्यबलिहरणं कुर्य्यात् । सर्वेषामुत्तरतो यवेभ्यो नमः । इति यवाग्रयणेओत्तरं यावद्वद्याग्रयणम् । अत्रणोत्तरं व्रीहिभ्यो नम इत्यायवाग्रयणं । तथैव त्यागः । अनेन दीर्घायुर्भवति । स्वकर्त्तकोऽयम्बलिः । प्रवासादावेतस्य लोपः । दत्तेऽन्ने कणमण्ड मिश्रित जलेन रुद्रेभ्यो नम इति बलिं दद्यात् । स रौद्रो भवति । अयं बलिस्तु राचइअउ देयः । वामदेव्यगानम् । एतावान्वैश्वदेवबलिचरणप्रयोगः कै थुमीयानान्नातोऽधिकस्सूचान्तरोक्तो ग्राह्यः । यजमानप्रवासे रोगादिना पीडिते च, ब्राह्मणद्वारा होमा बलयश्च कर्त्तव्याः । वैश्वदेवं विना दम्पत्योर्भेआजनमयुक्तं भवति । यदि स्त्रीबाला रोगिणी गर्भिणी वा स्यात्तस्या वैश्वदेवात्पूर्वं भोजनं न दोषावहम् । एवम्बालवृद्धातुराणामपि पूर्वं भोजनम् । एवं सायंप्रातर्वैश्वदेवं यावज्जीवं कर्त्तव्यम् । उपवासदिनेऽपि पुरुषसंस्कारकत्वात् । अन्नसंस्कारस्त्वावान्तरफलम् । एककालं वैश्वदेवलापेऽहोराचमुपवासः । कालदयात्यये वैश्वानरश्चरुः । 8 For Private And Personal 43 Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gobhiliiygRhkrmprkaashikaa| विवाहोपासनारम्भानन्तरं वैश्वदेवारम्भ: / कालान्तरे चेत्यायश्चित्तपर्वकं वैश्वदेवारम्भः । तस्य प्रयोगः । ब्राह्मणाननुज्ञाप्य गणेशं संपूज्य नान्दीश्राद्धं कृत्वा, देशकाला संकीर्त्य वैश्वदेवमारस्ये तच्च यावज्जीवं सायंप्रातः करिष्य इति सङ्कल्य वैश्वदेवं कुर्यात् । स्त्रीह सायं बलीन्हरेत्यातः पुमान् । सर्वार्थ पक्कस्य पिचथं ब्राह्मणभोजनार्थं वा पक्वस्यान्नमादाय वैश्वदेवं कृत्वा ब्राह्मणान् भोजयेत् । स्वयञ्च भुञ्जीयात् । श्रावे चाग्नौकरणान्ते विकिरान्ते पिण्डदानान्ते वा वैश्वदेवः । अग्निष्टोमादियज्ञे यजमानस्य वैश्वदेवनिवृत्तिः । एकस्मिन्काले व्रीहियवादीनां धान्यानां पाके, एकस्मागहीत्वा सकदेव होमबलिहरणं कुर्यात् । वैश्वदेवानन्तरं बहुब्राह्मणानां भोजनार्थ पुनः पाके सति, न वैश्वदेवानुष्ठानम् । एकपाकोपजीविनां भातपुत्रादीनां भोजनार्थं बहुषु महानसेषु पाकेषु, गृहपति पाकादेव वैश्वदेवं कुर्यात् । इति वैश्वदेवप्रयोगः ॥ इति चतु खण्डिका ॥ अथ पञ्चमषष्ठसप्तमाष्टमनवमखण्डिकाभिदशौर्णमासस्थाजीपाकप्रयोग उत्तम चास्माभिः पर्वमेव वर्णितः । इति प्रथमप्रपाठकस्समाप्तः । अथ द्वितीयप्रपाठकः । तत्रादौ विवाहप्रयोग उच्यते ॥ सामवेदीयमन्त्र ब्राह्मणे । पर्युक्षणमन्त्रपाठानन्तरं विवाहमन्त्राणां पाठात् । "पुण्ये नक्षत्रे दारान्कुर्वीत्"| पुण्यनक्षत्राणि ज्योतिश्शास्त्रोक्तानि । सूत्रकृन्मते, उत्तरायणे शुक्लपक्षे पुण्येऽहनि मध्यान्हात् प्राग्विवाह्ः॥ For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 45 गोभिलीयगृह्मकर्मप्रकाशिका । शास्त्रान्तरोक्ततिथिवारलग्नादिकं यथासम्भवमविरोधादग्राह्यम् । तत्रादौ सामुद्रिकशास्त्रविद्भिरुबाह्य कन्याया भाविशुभाशुभं परीक्षितव्यम् । कन्यालक्षणविदामलाभेऽग्निष्टोमवे. दिलाङ्गलपनत्यगाधजलाशयगोष्ठचतुष्पथद्यतस्थानस्मशानोषरस्थानेभ्यः पृथक् पृथङ्मृदमादायैकैकम्मदै कैकं पिण्डं कृत्वा सवाभ्यो मृभ्यः किञ्चिन्मदमादाय नवमं पिण्डं कुर्यात् । नवपिण्डा: समानाः कर्तव्याः । नवस्तु पिण्डेषु तत्तत्स्थानपरिज्ञानाय चिन्हं कार्यम् । ततो वरोऽन्यो वा स्वहस्ते नव पिण्डान्संस्थाप्य कन्यां स्वसमीपे स्थापयेत । तत ऋतमेव प्रथमं कतन्नात्येति कश्चन ऋत इयं पृथिवी श्रिता सर्वमि. दमसो भूयादिति। इतिशब्दान्तम्मचमत्वा, हे लक्ष्मि, नवाना. मेषां पिण्डानामेकं गृहाणेति कन्यां प्रति वदेत । अस्मिन्मन्वेऽसावितिपदस्थाने कन्यानामप्रयोग ऊह्यः । ततः कन्यैकं पिण्डं गृह्णाति । वेदिमृदा वा, लागलापतिमृदा वा, अगाधजलाशयमृदा वा, गोष्ठमृदा वा, निर्मितं पिण्डं कन्यया गृहीतं चेत्तस्याः कन्याया उद्दाहश्शभकरः । अवशिष्टस्थानचतुष्टयनिर्मितानां चतणी पिण्डानामन्यतमपिण्डग्रहणे कन्या नोद्दाह्या। "सर्वस्थाननिर्मितस्य नवमपिण्डस्य ग्रहणे कन्योहाह्यति" केचिन्म्न्य्न्ते। अत्र "केचित्कन्याप्रदाननिश्चयं श्रुत्वा स्वातत्र्यमित्युक्ते बाचा कन्यादानमावश्यकमिति" वदन्त्यतस्तत्प्रयोग उच्यते । विद्याकुलशीलव्रतसम्पन्नाय कन्या देयेत्याश्वलायनोक्तः । सर्वत्र दातुरेव प्रतिगृहीलप्रार्थनस्य For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । मुख्यत्वाच्च, कन्यापिता तत्पक्षीयो वा, वरगृहङ्गत्वा वैवाहिके शुभदिवसे गणेशं सम्पूज्य वरं तत्पित्रादींश्च सम्यूज्य तैः प्रतिपजितो देशकाला संकीर्त्य करिष्यमाणोद्दाहाङ्गं वाग्दानं करिष्य इति सङ्कल्पः । ताम्बलफलान्यादायामुकवेदान्तर्गताऽमुकशाखाध्यायिनेऽमुकगोवायाऽमुकशर्मणो नम्वेऽमुकशमर्मण: पोचायाऽमुकशर्मणः पुत्रायाऽमुकशर्मणे वराय मदीयां कन्यां वाचा सम्प्रदद इति दद्यात् । असम्भवे पूर्ववत्कन्यापिता वाग्दानं खटहे कृत्वा फलादिकं दृष्टपूर्वाय वराय प्रेषयेत् । अथ कन्यापित्रोदाइस्य पूर्वदिने विवाहाङ्गमाभ्युदयिकश्राई कर्त्तव्यमन्त्ररूपेण हिरण्यरूपेण वा । तत्यप्रयोगस्त्वस्माभिरन्यत्र व्क्स्स्य्ते। वरपिताऽपि विवाहाङ्गमाभ्युदयिकश्राद्धं कुर्यात् ॥ अथ विवाहदिने प्रात: कन्यामाताऽन्या वा माषान्यवान्वा जलेन पेषयित्वा तेन कल्केन सर्वाङ्गोइतनपूर्वकं कन्यां सापयेत् । तथा स्थापितां कन्यां ज्ञाति: पिता वा, कामवेदतेनामेत्यादि. मन्त्रैर्बहदकेन शिरसि त्रिवारमभिषिञ्चेत् । उत्तराभ्यां मन्त्राभ्यां यथा गुह्यमालाक्तिम्भवेत् । प्रथममन्त्रेऽमुमित्यस्य स्थाने वरस्य द्वितीयान्तन्नाम वदेत । कामवेदते इत्यादिमन्त्राणामादिमन्त्रस्य प्रजापतिषिः प्रस्तारपग्लिन्दः कामो देवता द्वितीयमन्त्रस्य ज्योतिर्जगती छन्द उपस्थरूपः कामो देवता तृतीयमन्त्रस्य ज्योतिस्त्रिष्टुप्छन्द उपस्थरूपः कामो देवता कन्याऽभिषेचने विनियोगः । काम वेद ते नाम मदोनामासि समानयामसुरा ते अभवत् । परमत्र जन्माग्ने तपसो निर्मितोऽसि स्वाहा ॥ 1 ॥ इमन्त उपस्थं मधुना सस्मृजामि For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 40 गोभिलीयगृह्मकर्मप्रकाशिका । प्रजापतेर्म खमेतद्वितीयां तेन पंश्माभिभवासि सीनवशावशिन्यसि राजी स्वाहा ॥ 2 ॥ अग्निं क्रव्यादमकृण्वन् गुहाना स्त्रीणामुपस्थमषयः पुराणाः । तेनाज्यमकृण्वस्त्रैशृङ्ग त्वाष्ट्र तद्दधातु स्वाहा ॥ 3 ॥ अथ कन्यापिता वेदिकायां पन्या कन्यया च सह प्रामुखो ब्राह्मणाननुज्ञाप्यासीन: कुशपविचपाणि: प्राणानायम्य देशकाला संकीर्त्य दशानां पूर्वेषां दशानामपरेषामात्मनश्च नित्यनिरतिशयानन्दशाश्वतब्रह्म लोकावाप्त्यर्थं कन्यादानाख्यमहादानं करिष्य इति सङ्कल्य प्रत्यमखं वरं वक्ष्यमा गमधुपर्कणासनपुष्यादिभिवा सम्पूज्य, कन्यां वामकरे धृत्वा दक्षिणहस्तेन दक्षिणाताम्बूलादिकं गृहीत्वा गोवादिकमुक्त्वा वरहस्ते द्द्यात्। प्रत्यङ्मुखस्तिष्ठन्वरोदक्षिणमुत्तानं साङ्गलि कन्यायाः पाणिं देवस्यत्वेति प्रतिगृह्णीयात् । "प्राङ्मुखो दद्यादुदङ्मुखो गृह्णीयादिति" केचित् । गोत्रोच्चारणं यथा । अमुकगोचोद्भवायामुकशर्मणो नप्त्रेऽमुकशर्मण: पौचायामुकशर्मण: पुचाय महाविष्णस्वरूपिणेऽमुकशर्मणे वरायामुकगोत्रोद्भवाममुकशर्मणो नप्त्रीममुकशर्मण: पौत्रीममुकशर्मणः पुचीममुकनाम्नोमिमां कन्यां सवस्त्रां सा. लङ्कारां श्रौतस्मातकर्मसहायिनी प्रजापतिदेवतां समाददे । न ममेत्युक्त्वा, कन्यां कनकसम्पन्नां सर्वाभरणभूषिताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया । इतिसहिरण्योदकं कन्यादक्षिणहस्तञ्च दद्यात् । वरः प्र्तिगृह्न्नीयात्। देवस्य त्वा सवितुः प्रसवेऽश्विनोबाहुभ्यां पूष्णो हस्ताभ्यां प्र्तिगृह्न्नामि। For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 48 गोभिलीयगृह्मकर्मप्रकाशिका । वरुणत्वा नयतु देवि दक्षिणे प्रजापतये कन्यां तयामृतत्वमशीय वयो दाचे भूयान्मयो मह्यं प्रतिगृहीचे क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिगृहीता कामः समुद्रमाविशत्कामेन त्वा प्रतिगृह्णामि कामैतत्ते । इति प्रतिग्रहमन्त्रः । अस्मिन्काले गोसुवर्णादिकं यथासंभवं वराय दद्यात् । ततो वेदिकायाः पश्चात्प्राङ्मुखो वरो वध्वा सच ब्राह्मणाननुज्ञाप्योपविश्य प्राणानायम्य देशकाला संकीर्त्त्य प्रजाधर्मसम्पत्त्यर्थं स्त्रियमुद्देओट्ये, इतिसङ्कल्य स्थण्डिलं परिसमूह्येओपलिप्य विधिवदल्लिख्याधानेओक्त गृहाहृतमग्निं, मथि - ताग्निं वा, विधिवत्स्थापयेत् । श्रचाज्यतन्त्रम् । उपविष्टे ब्रह्मरायग्नेरुत्तरतः पाचाण्यासादयति । पाचासादनकाले, वरपक्षीय ध्रुवानामपां कलशं पूरयित्वा मादककुम्भः धृतोष्णीषोऽग्रेणाग्निं प्रादक्षिण्येन गत्वाऽग्नेर्ब्रह्मणश्च दक्षिणत उदङ्मुखे । वाग्यताभिषेकपर्य्यन्तं तिष्ठेत् । "ध्रुवानां लक्षणं 'गृह्या संग्रह' / महानदीषु या आपः कइआप्यान्याश्च हदेषु च । गन्धवर्णरसैर्युक्ता ध्रुवास्ता इति निश्चयः " ॥ अन्योऽपिवरपक्षीय एवं प्रतोद च स्तस्तिष्ठेत् । अग्नेरुत्तरतो दर्भानास्तीर्य्य स्रुवमाज्य स्थालीमाज्यं बर्हिर्मुष्टिचयं विंशतीध्मान्यविचदर्भावनुगुप्ता अपश्चासादयति । श्रग्नेः पश्चादीनास्तीर्य्य शमीपत्र मिश्रांश्चतुरज्ञ्जलिमाचा नवीन शर्पस्थितानाजान्दृषत्पुचष्वासादयेत् । ततश्चरुनिबीपं विहायाज्यसंस्कारपर्य्यन्तं स्थालीपाकतन्त्रवत् कुर्य्यात् ॥ अथ यस्याः पाणिं गृहीष्यन् भवति सशिरस्का साऽऽलुता भवति । ततो वरोऽचतं वस्त्रमादाय वधूं परिधापयति । याऽन्तन्निति Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 49 गोभिलीयगृह्मकर्मप्रकाशिका । मन्त्रस्य प्रजापतिषिर्जगतीछन्दो वस्त्रकारा देवताऽधोवस्त्रपरिधापने विनियोगः । याऽकृन्तनवयन् या अतन्वत याश्च देव्यो अन्तानमितो ततम्य । तास्वा देव्या जरसा संव्ययं. त्वायुष्मतीदं परिधत्व वासः । पुनरन्येनाहतेन वस्त्रेण यज्ञोपवीतवत्परिधत्तेति वधू परिधापायेत् । परिधत्त वाससेति मन्त्रस्य प्रजापतिषिस्त्रिष्टुपचन्दः परिधापयितारो देवता उत्तरीयवस्त्रपरिधापने विनियोगः । परिधत्त धक्त वाससैनाशतायुषीं कृणुत दीर्घमायुः । शतञ्च जीव शरदः सुवर्चा वसूनिचार्य विभृजासि जीवन् । ततोऽग्न्यगाराइर्विस्त्रधारणं कृतवती वधमग्न्यभिमुखीमानयन् वरमोमो ददगन्धर्वायेति जपेत् । अस्य मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दस्सोमादयो देवता जपे विनियोगः । सोमो ददगन्धर्वाय गन्धर्वा द्द्द्ग्न्ये। रयिञ्च पुत्राश्चादादग्निर्मह्यमथो इमाम । ततोऽग्निं प्रदक्षिणीकृत्याग्नेः पश्चात्संवेष्टितकटासनसमीपमानयति । यदा दक्षिणेन पदा वधः कटस्य पूर्वान्तं प्रवर्त्तयति तदा तां वरो वाचयति प्र मे पतियान इति । प्र मे पतियान इति मन्त्रस्य प्रजापतिषिईइपाज्जगतीछन्दः पतिर्देवता पदप्रवर्त्तने विनियोग्ः। प्र मे पतियानः पन्थाः कल्बतां शिवा अरिष्टा पतिलोकं गमेयमा वध्वा: पठनसामाभावेवरस्वयं पठेत । वरपठने तु प्र मे इत्यस्य स्थाने प्रास्या इति पाठः । अग्नेः पश्चाइईइ. षोन्ते कटे प्राङ्मुख उपविश्य स्वदक्षिणकटप्रान्ते वधू प्रामुखीमुपवेशयेत् । सुवं सम्मृज्य तूष्णीं समिधमाधाय पूर्ववददिले- | For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 50 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयाकर्मप्रकाशिका । 'नुमन्यस्वेत्यादिभिस्त्रिभिर्मन्त्रैरुदकाञ्जलीन्दत्वा देव सवितः प्रसुवेति पूर्ववत्त्र: पर्य्यक्ष्य योजकनामानमग्निमाहूय स्रुणाज्यं जुहुयात् । भूः स्वाहा । भुव: स्वाहा । स्वः स्वाहा । भूर्भुवस्स्वरस्वाहेति हुत्वाऽग्निरेत्विति षड्भिर्मन्त्रर सुवेण षडाज्याहुतीर्जुहोति । होमकाले वधूर्दक्षिणेन हस्तेन वरस्य दक्षिणां समन्वारभते । अग्नि त्वित्यादीनां षणान्मन्त्राणां प्रजापतिरृषि द्ययोरतिजगतीछन्दोऽग्निर्देवता तृतीयस्य शक्वरीछन्दो विश्वेदेवा देवता चतुर्थस्यातिजगतीछन्दोऽग्निर्देवता पञ्चमस्य वृहतीछन्दो यमादयो देवता षष्ठस्यात्यष्णिक्कन्द । वैवस्वतो देवतोदाचाज्यहोमे विनियोगः । अग्निरेतु प्रथमो देवताभ्यस्तस्यै प्रजां मुष्चतु मृत्युपाशात् । तदयश्राजा varuNa'numanyatAM यथेयस्त्री पौचमघन्नरोदात्स्वाहा । अग्नय इदं न मम । इमामग्निस्त्रायतां गार्हपत्य: प्रजामध्ये जरदष्टिं कृणोतु । अन्योपस्था जीवतामस्तु माता पौत्रमानन्दमभि विबुध्यतामियस्वाचा । अग्नय इदं न मम । द्यौस्ते पृष्ठ चतु वायुरूरू अश्विनौ च स्तनन्धयस्ते पुचान् सविताऽभिरक्षत्वावाससः परिधानाद्दृहस्पतिर्विश्वेदेवा अभिरक्षन्तु पश्चात् स्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । मा ते गृहेषु निशि घेओष उत्थादन्यच त्वद्रुदत्यः संविशन्तु । मा त्वररुदत्युर 1 वधिष्ठा जीवपत्नी पतिलेओके विराजपश्यन्ती प्रजासुमनस्यमानाश्स्वाहा । अग्नय इदं न मम । प्रजस्यं पइअउचमत्त्वं पाप्मानमुत वा अधम् । शीर्ष्णः स्वजमिवेओन्मुच्य दिषद्द्भ्यः For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । 51 1 प्रति मुचामि पाशस्वाहा । वैवस्वतायेदं न मम । परैतु मृत्युरमृतं म आगाद्दैवस्त्वता नो अभयं कृणोतु । परं मृत्यो अनु परेहि पन्थां यच नो अन्य इतरो देवयानात् चक्षुष्मते शृखते ते ब्रवीमि मा नः प्रजाश्रीरिषो मोत वीरान स्वाहा । वैवस्वतायेदं न मम । ततो व्यस्ताभिः समस्ताभि व्याहृतिभिराज्येन चत्र आती हुत्वा संहतस्तौ वधूवरौ सोत्तिष्ठतः । ततः पतिः पत्न्याः पृष्ठतो गत्वा पत्न्या दक्षिणत उदङ्मुखे वध्वञ्जलिङ्गहीत्वाऽवतिष्ठते । तदा पूर्वदिशि स्थिता वधूमाताऽथवा, वध्वा भ्राता वाऽग्नेः पश्चादासादितलाजगं सव्यहस्तेन गृहीत्वा वध्वा दक्षिणपादाग्रं दक्षिणहस्तेन पूर्वमासादितेऽश्मनि स्थापयति । अश्माक्रमणकाले वर इममश्मानमारोहेति मन्त्रं जपेत् । इममश्मान मिति मन्त्रस्य प्रजापतिरृषिरनुष्टुप् छन्दोऽश्मादेवता अश्माक्रमणे विनियोगः । इममश्मानमारोहाश्मेव त्वःस्थिरा भव । द्दिषन्तमपबाधस्व मा च त्वं द्विषतामधः । ततो माता भ्राता वा, सुत्रेणाज्यमादाय वराज्ञ्जन्तैआ स्थापिते वध्वज्ञ्जन्तै सकृदुपस्तीर्य्य, शूर्णमन्यस्मै दत्वाऽञ्ज्ञ्जलिना लाजान् सकृदवदाय तस्मिन्नञ्जलइअउ निक्षिप्य पुनः सुत्रेणाज्यमादायाज्ञ्जलिस्था ल्लाजान् दिरभिघारयेद्दरश्चनुरवत्ती चेत् । पञ्च वत्ती चेद्दिरुपस्तीर्य्य लाजान् सकृदवदायाज्ञ्जलावेओप्य दिरभिघारयेत् । ततो वधूर्वराज्ञ्जलि - मविमुञ्चती लाजान् जुहोति । होमसमये वरो मन्त्रं पठेदियन्नार्य्यपब्रूत इति । स्वाहाकारे लाजहोम: / asya For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्यकर्मप्रकाशिका । 52 देवता मन्त्रस्य प्रजापतिरृषिजगतोबन्दे लाज हो मे विनियोगः । इयं नार्य्युपब्रूतेऽग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिश्शतं वर्षाणि जीवत्वेधन्तां ज्ञातयो मम स्वाहा । श्रग्नय इदं न मम । एवं प्रथमन्नाज होमं कृत्वा, वध्वज्ञ्जलिमविमुञ्चन् पृष्ठतेओ बध्वा उत्तरतो गत्वा ब्रह्मादीन्वायतः कृत्वाऽग्निं यज्ञाङ्गपाचाणि च प्रदक्षिणीकुर्वन् व वधूमग्निं परिणयति । मन्त्रवान् ब्राह्मणः परिणयेत् । ततोऽग्नेः पश्चात्पत्नी प्राङ्मुख्यवतिष्ठते, प्राङ्मुखा वरोऽग्निपरिणयनकाले कन्यलापितृभ्य इति मन्त्रं जपेत् । अस्य मन्त्रस्य प्राजापतिॠषिरनुष्टुपक्कन्दः कन्या देवता कन्याया अग्निपरिणयने विनियोगः । कम्चला पितृभ्यः पतिलोकं पतीयमपदीक्षामयष्ट । कन्या उत त्वया वयं धारा उदन्या इवातिगाहेमसि द्विषः । ततः पत्न्या दक्षिणतो गत्वादङ्मुखो वध्वज्ञ्जलिमादायावतिष्ठते पति: प्राङ्मुखी पत्नी । पूर्ववदध्वा माता भ्राता वा वध्वा दक्षिणेन पदायेण दृषदमाक्रामयति, पूर्ववदराजपति । ततो माता भ्राता वाऽज्जला पूर्ववदुपस्तीर्य लाजान् प्रक्षिप्याभिघारयति । ततो वधूर्वरपठितमन्त्रान्ते लाजान् जुहुयात् । अर्यमणं देवमित्यस्य प्रजापतिऋषि हतीछन्दोऽर्यमा देवता द्वितीयलाज हा मे विनियोगः । श्रर्यमणं नु देवं कन्या agnimyjnyt। sa इमां देवा अर्यमा प्रेतो मुञ्चानु मामुत स्वाहा । अर्थमण इदं न मम । ततः पूर्ववदुत्तरतो गत्वा पूर्ववत्कन्यामग्निं परिणयति । कन्यला पितृभ्य इति मन्त्रं जपेत । अग्निं pari 1 nu 1 For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Acharya S 53 गोभिलीयरह्मकर्मप्रकाशिका । णोयाग्नेः पश्चाइध्वा उत्तरतोऽवस्थानम् । तमोऽनुपृष्ठगमनाद्यञ्जलिग्रहणान्तं वरः कुर्यात् । लाजग्रहणाश्माक्रमणलाजाक्षेपहोमादिकं पूर्ववत् । वरस्तृतीयलाजहोममन्त्रं पठेत् । पषणन्विति मन्त्रस्य प्रजापतिषिहतीछन्दः प्रषा देवता तृतीयलाजहोमे विनियोगः । पूषणं नु देवं कन्या अग्निमयक्षत । स इमां देवः पूषा प्रेतो मुच्चातु मामुत स्वाहा । पूषण इदं न मम । ततः पूर्ववमन्त्रजपपूर्वकं कन्यामग्निं परिणीयाग्नेः पश्चात्प्राङ्मुखावतिष्ठते वरः स्वदक्षिणतः प्रामखीं वधू स्थापयति । तना वधाचा दत्तं लाजशर्णमादाय लाजशेषं शर्पण तूष्णीं जुहोति । वरस्य न मन्त्रपाठः । किन्तु प्रजापतेर्मनसा ध्यानम् । नतो गृहीताञ्जलिका वराभिमुखीमैशानी दिशं दक्षिणमादाङ्गुष्ठमुत्क्राम्य गमयत्यन्यः कश्चित् । सप्तभिर्मन्त्रर्वधदक्षिणपादं पुरतः संस्थाप्य सव्यं पादं तस्य पश्चात्संस्थाप्य स.नपदानि गच्छेत । वर एकमिष इत्यादीन्सप्तमन्नान सप्तपदाक्रमणे जपति । तदा पतिः पत्नी ब्रूयात् मा सव्येन दक्षिणमतिकामेति । एकमिष इत्यादीनां मन्त्राणां प्रजापति विराट्छन्दो विष्णदेवता पादाक्रमणे विनियोगः । एकमिषे विष्णुस्त्वा नयतु । हे ऊर्जे विष्णुस्त्वा नयतु । त्रीणि व्रताय विष्णस्त्वा नयतु । चत्वारि मायो भवाय विष्णुस्त्वा नयतु । पञ्च पशुभ्यो विष्णस्त्वा नयतु । षड्रायस्पोप्राय विष्णुस्त्वा नयतु । सप्त सतभ्यो होत्राभ्यो विषाणु स्त्वा नयतु । ततस्तचैव सखा सप्तपदीति For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 54 गोभिलीयगृहकर्मप्रकाशिका । जपेत् । सखा सप्तपदीति मन्त्रस्य प्रजापतिऋषिर्मामकीप श्चिन्द आशास्थमाना देवनाऽऽशासने विनियोगः । सखा सप्तपदी भव सख्यन्ते गमेय सख्यन्ले मायोषाः सख्यन्ते मायोषव्याः । ततो विवाहप्रेक्षकान्सभ्यान्वरः प्रतिमन्वयेत सुमङ्गलीरियमिति । अस्य मन्त्रस्य प्रजापति घिरनुष्टपछन्द आशास्थमाना देवता प्रेक्षकप्रतिमन्त्रणे विनियोगः । सुमङ्गस्लीरियं वरिमा समेत पश्यत । सौभाग्यमस्यै दत्वा याथास्तं विपरेत न । ततोऽग्नेहक्षिणतो गृहीतोदककुम्भो यो विप्रः स्थितस्सोऽग्निं प्रदक्षिणीकृत्य सप्तमे पदे वरस्य शिरः कलशोदकेनाभिषिञ्चेत् । पुनर्बधशिरस्यभिषिञ्चेत् । अभिषेककाले समन्विति मन्त्रं वर: पठेत् । समापो हृदयानि नाविति मन्त्रलिङ्गात् । "अभिषेककती मन्त्रं पठेत मूर्द्धदेशेऽवसिञ्चति तथेतरां समञ्जन्त्वित्येतयति गोभिलाक्तेरित्य्न्ये"| वशिरस्यभिषेकेऽपि तथा मन्त्रपाठः । समञ्जन्त्विति मन्त्रस्य प्रजापतिषिरनुष्टुपचन्दा विश्वेदेवाद्या देवता मू. द्धाभिषेचने विनियोगः । समञ्जन्तु विश्वेदेवाः समापो हृदयानि नौ । सं मातरिश्वा सं धाता समुदेष्ट्री दधातु नै। प्रतोदहस्तो ब्राहणसन्ताह व्यहं वा रक्षार्थं वरमनुगच्छेत् । ततो वरोऽभिषिक्तायामप्तमपदस्थाया वध्वा दक्षिणहस्तमणिबन्धप्रदेशं सव्यहस्तेन गृहीत्वा, दक्षिणपाणिना वधदक्षिणपाणिं साङ्गुष्ठमुत्तानङ्गहीत्वा गृणामि त इत्यादीन्षट् पाणिग्रहणीयान्मन्त्राञ्जपति । षमाम्मन्त्राणां प्रजापति For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 55 गोभिलीयगृह्मकर्मप्रकाशिका । अगत्यनुष्टुबनुष्टुप्त्रिष्टुप्छन्दांसि भादयो देवता: पाणिग्रहणे जपे विनियोगः । गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदृष्टिर्यथा सः । भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गाईपत्याय देवाः ॥ 1 ॥ अघोरचक्षुरपतिध्न्येधि शिवा पशुभ्यः सुमनास्सुवचर्चा: / वोरसूर्जीवसूईवकामा स्योना शन्नो भव हिपदे चतुष्यदे ॥ 2 ॥ आ नः प्रजां जनयतु प्रजापतिराजरसाय समनव्वर्यमा । अदमंगली: पतिलोकमाविश शन्नो भव दिपदे शन्तुष्पदे ॥ 3 ॥ इमां त्वमिन्द्र मीट्वस्मपुत्राश्सुभगां कृधि । दशास्यां पुत्राननाधेहि पतिमेकादशं कुरु ॥ 4 ॥ सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्वां भव । ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥ 5 ॥ मम व्रते ते हृदयं दधात मम चित्तमनचित्तन्ते अस्तु । मम वाचमेकमना जषस्त वृहस्पतिस्त्वा नियुनक्त मह्यम् ॥ 6 ॥ ततो वरो व्याहृतिचतुष्टयं हुत्वा तूष्णी समिधमाधाय, पर्युक्षणाद्यपरिष्टात्तन्त्र समापयेत् । ततो ब्रह्मणे पूर्णपाचदक्षिणां दद्यात् । तत्रादौ कन्याप्लवने भवदेवभट्टाचार्यः । "लीतकैर्यवैमापैई लतामित्येतत्सूत्रे क्लीतकपदेन मसूरपरिग्रहान्मसूरयवमाषचूर्णयुक्तोदकेनाप्लवममिति" / अन्येतु "ल्लीतकै: क्लिन्नकैचूर्णीकृत्योदकेन द्रवीकृतैरित्येतत् । कैर्यवैमाति व्याचख्युः" / व, वस्त्रेण परिधाप्य बहिषान्तं कटान्तं स्थापयेदित्यच रघुनन्दनभट्टाचार्यः । "अन्तपदं समीपबोधकम, तथा च कटबहिषारन्तं समीपमन्तरालदेशं वधं प्रापयेदिति" For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sada गोभिलीय कर्मप्रकाशिका । "अन्ये तु 'सूचेओपात्तमन्तमिति कर्मदयं विद्यायानुषङ्गेन वध्वाः कर्मकल्पनायोगादेकस्यान्तशब्दस्य वैय्यर्थ्याच्च, तस्मादर्हिषान्तं कटान्तमिति बर्हिषामग्नेः पश्चादास्तीर्णकुशानामन्तभागस्यं कटान्तभागं प्रापयेत् । तथाचास्तूतबर्हिषां किचिदुपरिकटान्तभागोऽस्तीति गम्यते । युक्तचैतत् । अग्नेः पश्चादचिरास्त्री तन्मूले कटमास्टणुयादित्याहुः" / पूर्वी माता लाज - नादाय भ्राता वा वधमाकामयेदश्मानं दक्षिणेन प्रपदेनेत्यत्र " केचित् पूर्वमाते त्येकं पदम् । अस्यार्थः । पूर्वदिशि स्थिता या वध्वा एव मातेति" तदपेशलं, सम्भवति समानाधिकरणे वैयधिकरण्येनान्वयायोगात् । तर्चि कथं ? वर्ण्यत इति चेदित्यम् । बीनां मातृणां या प्रथमा सा पूर्वेति ॥ इति विवाह प्रयोगः ॥ तत उत्तरविवाहार्थं वधूं वरं भाण्डे स्थापितमथवा समिदादा समारोपितं विवाचाग्निश्च शकटादिवादने संस्थाप्य वरपक्षीया विवाहस्यैशान्यां दिशि नित्यनैमित्तिककर्मत परस्वाध्याययुक्तं ब्राह्मणग्टहं, तदभावे यथासम्भवं यच कापि दिशि स्थितं ब्राह्मणग्टहं नयेयुः । तच वर उल्लेखनादिपूर्वकमग्निं प्रतिष्ठाप्याज्यतन्त्रेण व्याहृतिचय होमान्तं कुर्यात् । वध्र्वरयोर्विवाचाग्निमन्वारभ्य गमनम् । ब्राह्मणगृचाभावे विवाहवेद्यामेव । अस्मिन्पक्षे न परिसम्म चनादिपूर्वक मग्निस्थापनमग्नेः प्रतिष्ठितत्वान्नाच पृथगाज्यतन्त्रम् । "गणेष्वेकं parisamUcanamiti"sUcAt / किन्तु प्रधानमेव कुर्यात् । ततोऽग्नेः पञ्चालेओचितन्तदभावेऽन्यवर्णं वा वृषभच पूर्वशिरस्कमुत्तरलोमास्तीर्य्य 1 For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 57 मोभिलीयगृह्मकर्मप्रकाशिका । तच वधू कृतमानामुपवेशयति । आनक्षचदर्शनान्मूचपुरीषा. त्साटेरन्यत्र नोत्तिष्ठेत् । दिवा वचा भाजनितिर्वरस्य c। "तेन चैवास्य प्रातराहुतिईता भवतीति" सूत्रेण विवाहाग्नौ विवाहहोमैरेव प्रामहामस्य निवृत्तित्वात्सायमापासनारम्भस्यावश्यकत्वेन तदर्थं वरस्य भोजन नित्तिर्युक्तव । ततो नक्षत्रोदयं श्रुत्वा षडाज्याहुनीर्जुहोति लेखेत्यादिभिः षड्भिमचैः । प्रत्याहुति हुतशेषाज्यबिन्दून्वधूशिरसि पातयेत् । लेखेत्यादीनां षण्णाम्मन्त्राणां प्रजापतिषिरनुष्टुप्छन्दोऽभिधीयमाना देवता पणिग्रहणस्याज्य होमे विनियोगः । लेखा संधिषु पथ्मस्वावर्त्तषु च यानि ते। तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहं स्वाहा ॥ 1 ॥ केशेषु यच्च पापक्रमीक्षिते रुदिते च यत् । सानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहं स्वाहा ॥ 2 ॥ शीले यच्च पापकं भाषिते हमिते च यत् । तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहं स्वाहा ॥ 3 ॥ अआरोकेषु च दन्तेषु हस्तयोः पादयोश्च यत् । तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहं स्वाहा ॥ 4 ॥ अवारुपस्थे जंघयोः सन्धानेषु च यानि ते। तानि ते पूर्ण हुत्या सर्वाणि शमयाम्यहं स्वाहा ॥ 5 ॥ यानि कानि च घोराणि सर्वाङ्गेषु तवाभवन् । पूर्णाहुतिभिराज्यस्य सर्वाणि तान्यशीशमं स्वाहा ॥ 6 ॥ सर्वत्राग्नय इदं न मम । कन्याया इदं न ममेति केचित । रात्रि विवाहपक्षे । आनक्षत्रोदयं वध्वा उपवेशनासम्भवात् । पूर्वविवा हे उत्तरतन्त्रांगव्याहृतिहामं कृत्वा, चमापवेशनं कत्वा, sadya eva For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 58 गोभिलीयकर्मप्रकाशिका । / I नक्षचे दयमन्यमुखाच्छ्रुत्वा, षडाज्याहुतीर्जुहोनि । ततो वधूं ध्रुवं प्रदर्शयति । हेल टिम, ध्रुवं पश्येत्येवमुक्ते वधूर्भुवं पश्यति । ततस्तां ध्रुवं पश्यन्तीं वरो ध्रुवमसीति मन्त्रं वाचयेत् ॥ ध्रुवमसि ध्रुवा पतिले भूयासममुष्यासइअउ । साचमन्त्रः । श्रमुष्येत्यच पद्यन्तम्भर्तृनाम गृह्णीयात् । असावित्यच प्रथमान्तं वधूनाम गृह्णीयात् । ततो हे लक्ष्मि, अरुन्धतीं पश्येति वरेणोक्ते वधररुन्धतीं पश्यति । पश्यन्तीं तां वगे वाचयेत् । अरुन्धत्यसि रुङ्घाहमस्मिविष्णुशर्मणा लक्ष्मीरिति । अत्र तृतीयान्तं भर्त्तृनाम गृह्णीयात् । ततो वरो वधूमनुमन्त्रयते ध्रुवा द्यौरित्येतयची । तच्च दक्षिणचस्तानामिकाग्रेण वधूं संस्पृशन्नवलोकयन्मन्त्रं पठ्ठेत् । अस्य प्रजापतिऋषिरनुष्टुप् छन्दोऽभिधीयमाना देवताऽनुमन्त्रणे विनियोगः । ध्रुवा द्यौर्भुवा पृथिवी ध्रुवं विश्वमिदज्ञ्जगत् । ध्रुवासः पर्वता इमे ध्रुवा स्त्री पतिकुले इयम् । ततो वधर्भत्तीरं नमस्करोति भर्तृगाचेण । श्रीवत्सगाचा लक्ष्मीरहम्भोः अभिवादयामि । आयुष्मती भव लक्ष्मीति प्रत्युक्तिः । ततो वध्वा सह वरोऽग्नेः पश्चादुपविश्य व्याहृतिचतुष्टयं पुनर्व्याहृतिचयश्व हुत्वा, तूष्णीं समिदाधानप्रभृतिपूर्णपाचदक्षिणानदानान्तं तत्त्वं समापयेत् । "तेन चैवास्य प्रातराहुतिर्हुता भ्व्ति। सायमाहुत्युपक्रम ण्यात ऊर्द्धं गृह्येऽग्नौ होमो 'विधीयत' इति सुचैर्विवाह है। मैरेव प्रातरा हुतिनिहत्तेस्मायं होमारम्भस्य चाक्तत्वात् । विवाचदिने राचौ लेखाहेआमानन्तरं सायमइओपासनारम्भः कर्त्तव्य एव कौथुमीयानाम् । / Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । "तदुक्तं 'गृह्यपरिभाषाद्भिः' / यदाऽह्रि विवाह होमस्तदा सायकाले हामारम्भः । यदा राचा विवाहहोमस्तदा परेद्युस्सायङ्काले हामारम्भ' इति । शौनकोऽपि । "यस्मिन्न हू विवाहस्त्यात्सायमाग्भ्य तम्य तु । परिचया विवाहाम्नेविद. धीत स्वयं हिजः ॥ 1 ॥ यदि रात्रै विवाहाग्निरुत्पन्नस्स्यातथा सति । उत्पन्नस्योत्तरस्यान्हः सायं परिचरेदमम" ॥ 2 ॥ कंचिचतुर्थोकमानन्तरं सायमोपासनारम्भं मन्यन्ते । "तदुक्तं कर्मप्रदीप' / वैवाहिकेऽग्ना कुर्वीत सायं प्रातस्वत. न्द्रितः । चतुर्थीकर्म कृत्वा तु ह्येतच्छाट्यायनेर्मतम्" ॥ 1 ॥ सायंप्रातहामार्थं विद्ददनुज्ञा । आवयोः सायंप्रातहामारम्भ कत्तं योग्यतामिविरस्त्विति भवन्ता ब्रुवन्तु । तैरनुज्ञातः पत्न्या सह प्राणानायम्य सङ्कल्पं करोति । गृह्याग्नावापासनहोममारस्य । तेन यावज्जीवन्तण्डुलै हिभिर्यवैवी सायंप्रातहीष्यामि । पत्न्यथं पुनरेवं वरेत् । पुनर्देशकाला सङ्कीर्त्य सायमइअउपासनहामं होष्यामिति सङ्कल्या पासनहामं कुर्यात्। तत्प. योगस्तक्तः ॥ अथ दम्पती त्रिरात्रमक्षारलवणाशिनौ मैथुनरहितो भूमौ सह shyiiyaataam। "अवार्यमित्याहुः । आग्तेस्स्वित्येके"| अनयोस्तात्पर्य्यम । अस्मिन्नवसरे वा, विवाहार्थमागमनसमये वा, वराय मधुपक्कं दद्यात् । यदा दिवा विवाहस्तदा राचादेव समशनीयस्थालीपाकं कृत्वा भोजनं कुर्यात् । यदि रात्रौ दम्पत्यो(जनासम्भो राबिविवाहवशात्तदा विवाहोत्तरदिने प्रातहामानन्तरं समशनीयस्थालीपाकं कुर्यात् । tasya । For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 60 गोभिलीयगृह्मकर्मप्रकाशिका । प्रयोगः । यदि गृह्याग्निस्स्थण्डिले तिष्ठति तदा नोल्लेख्नादिक्म्। यदाभाण्डे समारोक्तिस्तदा स्थण्डिले उल्लेखनादिपूर्वकं भाण्डस्थोऽग्निः प्रतिष्ठापनीयः । परमेश्वरप्रीत्यर्थमनया पत्न्या सह समशनीयस्थालीपाकं क्रिस्स्ये। तेन परमेश्वरं प्रीणयानि । पार्वणस्थालीपाकवत्पर्युक्षणान्तं कुर्यात् । चरुनिर्वापकाले अग्नये त्वा जुष्टनिर्वपामि । प्रजापतये त्वा जुष्टन्निपामि । विश्वेभ्यो देवेभ्यरूवा जुष्टन्निवपामि । अनुमतये स्वा जुष्टन्निपामि । अथोपघातहोमो नाज्यभागौ न स्विष्ट कृत् । चरावाज्यमानीय मेलणेन स्वचरुमवदाय जुहुयात् । अग्नये स्वाहा । अग्नय इदं न मम । प्रजापतये स्वाहा । प्रजापतय इदं न मम । विश्वेभ्यो देवेभ्यस्वाहा । विश्वभ्यो देवेभ्य इदं नः मम । अनुमतये स्वाहा । अनुमतय इदं न मम । ततो महाव्याहृतिभिराज्याहुतित्रयं सुत्रेण कृत्वा समिदाधानादियज्ञवास्त्वन्तकर्म कुर्यात् । हामशेषं चरूं मेक्षणेन पात्रान्तरे गृहीत्वा दक्षिणहस्तेनाभिमश्यानपाशेनेति मन्त्र चयं पठेत । मन्त्रत्रयस्य प्रजापतिषिराद्ययोरनुष्टुबन्त्यस्य दिपाहायच्यन्न देवताऽन्नाभिमर्शने विनियोगः । अन्नपान मणिना प्राणसूत्रण पृश्निना । बध्नामि सत्यग्रन्थिना मनश्च हृदयश्च ते । यदेतर्3अदयन्तव तदस्तु हृदयं मम । यदिदः हृदयं मम तदस्तु हृदयन्तव । अन्नं प्राणस्य पविश्शस्तन बनामि त्वाऽसौ । अवासावित्येतस्य स्थाने सम्बोधनान्तं भार्यानम गृह्णीयात् । ततोऽभि। मन्त्रितस्याऽन्नस्यैकदेशं स्वयं भुत्लोच्छिष्टं patnyai prycchet| anya For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gobhiliiygRhkrmprkaashikaa| दन्नं स्वयं पत्नी च वृप्तिपर्यन्तं भुक्ता हस्तौ पादौ च प्रक्षाल्याचम्य गोदक्षिणां ब्रह्मणे दत्वा वामदेव्यगानं कुर्यात् ॥ इति समशनीयस्थालीपाकप्रयोगः ॥ विवाहोत्तरदिने समशनीयपक्षे, विवाइदिने राबावपवासासमर्थ अन्नपाशनेति परिजपितहविष्यमन्नं प्रथम भजोत । यथेष्टं भक्त्वा शेषमन्नं पत्न्यै प्रयच्छेत । अस्मिन्यक्षेहितीदिने हामशेषभक्षणं भवत्येव । विवाहानन्तरं वधर्भगृहगमनाथं रथादिवाहनं यदा 'ऽरोहति, तदा वरस्सकिशुकमित्यचं पठेत् । अस्याः प्रजापतिषिस्त्रिष्टुप् छन्दः कन्या देवता रथारोहणे विनियोगः । सुकिशुकशल्मलि विश्वरूपसुवर्णवर्णश्सुकृत सुचक्रम् । आरोह सूर्य अमृतस्य नाभिस्योनं पत्ये वहतुं कृणुष्ठ । ततो वरो वध्वा सह मार्गगमनसमये मार्गस्थ चतुष्यथनदीसिंहव्याघ्रचारादिभययुक्तस्थानानि, महारतान, श्मशानञ्च दृष्ट्वा माविदन्नित्येत. मन्त्र जपेत् । माविदन्निति मन्त्रस्य प्रजापतिषिरनुष्टप-छन्द आशास्यमाना देवता चतुष्यथाद्यनुमन्त्रणे विनियोगः । माविदन परिपन्थिनो य आसोदन्ति दम्पती । सुगेभिर्दर्गमती तामपद्रान्त्वरातयः । ततो मार्ग रथचक्रस्य भङ्गे, योकादिबधस्याश्वादेवी विमोक्षे, यानस्य विप से वा, चारव्याघ्रादिनिमित्तवशात्संप्राप्तास्वापत्सु चउपासनाग्निं समिद्भिः प्रज्वाल्याज्यसंस्कारं वचा पर्युक्ष्य व्याहृतिचतुष्टयं हुत्वा पुनस्तूष्णीं समिदाधानं कृत्वा पर्युक्षणमुदकाञ्जलिसेचनञ्च कृत्वा हुतशेषाज्येनान्यरथचक्रादिद्रव्यमानीयाभ्यजेत् yateciditi For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 62 गोभिलीयगृह्मकर्मप्रकाशिका । मन्त्रेण । य ऋतेति मन्त्रस्य मेधातिथिऋषिवृहतीकन्द इन्द्रो 2 3 12 32 देवताऽभ्यञ्जने विनियोगः । य ते चिदभिश्रिषः पुरा 3 1 2 3 12 1 2 3 2 3 1 2 323 1 2 30 जचुभ्य आदः । सन्धाता सन्धिं मघवा पुरुवसुर्निष्कती 12 विद्रुतं पुनः । अभ्यक्तं संयोजयेत् । ततो वामदेव्यगानम् । अयं प्रायश्चित्तहोमो रथादिवाचनादवरुह्य भूमावेव कर्त्तव्यः । ततो वध्वा सह वो यानमारुह्य गच्छेत् । ततो गृहसमीपे आगतं यानं ज्ञात्वा वरो वामदेव्यङ्गायेत् । ततोऽन्याः पतिपुचर्श लस्म्पन्ना ब्राह्मण्यो यानादधूमवतार्य्यं गृहे वृषभचर्मण्युपवेशयेयुः । उपवेशन समये वर इह गावः प्रजायध्वमिति मन्त्रं पठेत् । मन्त्रान्ते उपवेशनम् । इह गाव इति मन्त्रस्य प्रजापतिरृषिरनुष्टुप्छन्द आशास्यमाना देवतेओपवेशने विनियोगः । इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः । इहा सहस्रदक्षिणोप पूषा निषीदतु ॥ 1 ॥ ततस्ता एव ब्राह्मण्य उपविष्टाया वध्वा उत्सङ्गे चूडाकर्मरहितं कुमारं स्थापयेयुः । ततः कुमाराज्ञ्जला कमलबीजान्यन्यानि फलानि वा चिपेयुः । ततः कुमारमुत्थाप्य संनिधावुपवेशयेत् । ततेओ वरो वध्वा सह धृतिहेआमं करिष्ये । इति सङ्कल्य विवाहाग्निं प्रतिष्ठाप्याज्यतन्त्रेण व्याहृतिचयामान्तं कृत्वा, इदधृतिरित्यादिभिरष्टावाज्याहुतीर्जुहेति । धृतिनाम्नोऽग्नेरादानम् । एषां मन्त्राणां प्रजापतिपि चतीछन्दः कन्या देवता होमे विनियोगः । इह धृतिस्वाहा । इह स्वधृतिस्स्वाहा । इह रन्तिस्स्वाहा । इह रमव स्वाहा । मयि धृतिस्त्वाचा । मयि स्वधृतिस्त्वाचा । For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 63 गोभिलीयगृह्मकर्मप्रकाशिका । मयि रमस्वाहा । मयि रमाय स्वाहा । सर्वत्र कन्याया इदं न मम । पुनाहृतित्रयं हुत्वा पुनयाहृतित्रयश्च हुत्वा तूष्णीं समिदाधानादियज्ञवास्त्वन्तं कर्म कृत्वा ब्रह्मणे दक्षिणां दत्वा गुबर्बादीनभिवाद्य वामदेव्यगानं कुर्यात् । "केचित्तु तषणी समिधमाधाय गुरुमातृपित्रादीनभिवाद्यानुपर्दा क्षणादितन्त्र शेषं परिसमाप्य वामदेव्यगानमिति मन्यन्ते" ॥ इति । धृति होमप्रयोगः ॥ अथ चतुर्थी कर्मप्रयोग उच्यते । अत्र शिखिनामाग्निमाह्वयेत् । विवाहादिवसाचतुर्थी या तिथिस्सा चतुर्थी, | चतुर्थदिनमिति यावत । तस्मिन्दिने प्रातः प्राणानायम्य देशकाला संकीआस्याः पत्न्या अन्नक्षम्यादिदोषापनुत्यर्थं प्रायश्चित्ताज्याहुतीहीष्यामीति संकल्य, गृयाग्नावाज्यतन्त्रेण व्याहृतित्रयोमान्तेऽग्ने प्रायश्चित्तेत्यादिभिविंशतिमन्त्रैराज्याहुतीर्तुत्वाऽग्नेरुत्तरतः संस्थापिते जलपाचे प्रत्याहुतिशेषं एतबिन्दमवन येत्। सर्वेषां मन्त्राणां प्रजापतिऋषिर्यजुरग्निबायुश्चन्द्रमास्सूर्यस्तत्समष्टिश्च देवता प्रायश्चित्ताज्यहोमे विनियोगः ॥ अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्याः पापी लक्ष्मीस्तामस्या अपजहि स्वाहा । अग्नय इदं न मम । एवं वायो प्रायश्चित्ते, साऽप्यवशिष्टमन्त्रः पूर्ववत् । वायव इदं न मम । चन्द्र प्रायश्चित्ते अपहि स्वाहा । चन्द्रायेदं न मम । सूर्य प्रायश्चित्त । अपजहि स्वाहा । सायेदं na mama । agni For Private And Personal Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 64 गोभिलीयगृह्यकर्मप्रकाशिका । वायुचन्द्रसूर्य्यः प्रायश्चित्तयो यूयं देवानां प्रायश्चित्तयस्स्थ ब्राह्मणो वो नाथकाम उपधावामि यास्या: पापी लक्ष्मीस्तनूस्तामस्या अपच स्वाहा । अग्निवायुचन्द्रसूय्यभ्य इदं न मम । इति प्रथमपञ्चकम् । द्वितीये पञ्चके पूर्वोक्तेषु पञ्चसु मन्त्रेषु, पापी लक्ष्मीरिति पददयस्थाने पतिनीति पदं पठित्वा, पञ्च होमाः कर्त्तव्या: / एवं तृतीयपञ्चके । अपुच्या इति पठित्वा पञ्च होमाः । एवं चतुर्थे पञ्चके अपसव्येति पदं पठित्वा पञ्च होमाः । ततो व्याहृतिहामाद्युपरिष्टात्तन्त्रं पूर्णपाचदक्षिणादानान्तं परिसमाप्य, प्रदक्षिणनमस्कारं कृत्वा वामदेव्यं गायेत् । ततस्तम्या ताज्ययुक्त जलेन वधूं सर्वाङ्गमभ्यज्योद्दर्त्तयित्वा स्वापयन्त्यन्याः ॥ इति चतुर्थी कर्मप्रयेओगः ॥ विवा हे सर्वेषु होमेषु पूर्णाहुतिनिषेधः क्वचिदृश्यते । "विवाहे व्रतबन्धे च शालायां चौलकर्मणि । गर्भाधानादि संस्कारे पूर्णहामन्त्र कारयेत्" / विवाहानन्तरमागामिपइअउर्णमास्यां दर्शपइआर्णमा सस्थालीपाकारम्भः । पइअउर्णमास्यां प्रातरोपासनं कृत्वा ब्राह्मणाननुज्ञाप्याभ्युदयिकश्राद्धं कुर्यात् । दर्शपइअउर्णमास स्थालीपाकावारस्ये, यावज्जीवं करिष्ये । नाचान्वारम्भणीयस्थालीपाकः सूत्रकृताऽनुक्तत्वात् । पश्चात्पइअउर्णमासस्थालीपाकं कुर्यात् । वैश्वदेवं पुण्ये नक्षचे तावदारभ्याहरहः सायम्प्रातः कुर्य्यात् ॥ 1 1 Acharya Shri Kailashsagarsuri Gyanmandir atha गर्भाधानप्रयोगः ॥ यदा भायी ऋतुमती स्यान्त्रातायां षोडशदिनादवाक् पुण्ये नक्षचे गर्भाधानं कुर्य्यात् । नाच दगयनपूर्वपक्षापेक्षा, ऋतार नियतकालत्वात् । कालविलम्बे प्राय For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका । श्चित्तश्रवणाञ्च । गर्भाधानदिने प्रातर्गर्भाधानकमाङ्गाभ्युदयिकश्राद्धं वक्ष्यमाणविधिना कुर्यात्। ब्राह्मणाननुज्ञाप्य गणेशश्च सम्यूज्य, देशकाला संकीर्त्य प्रतिगर्भसंस्कारायास्यामुत्पत्स्यमाना पत्यबीजगर्भसमुद्भवपापनिवृत्त्यर्थमिमां धर्मपत्नी गर्भाधानकर्म NA संस्करिष्यामीति सङ्कल्य, मारुतनामगृह्याग्निं विधिवत्संस्थाप्याज्यतन्त्रेण व्याहृतिहामान्तं कृत्वा, मनसा मन्वेणोपस्थाभिमर्शनं विभाव्योपरिष्टात्तन्वं समापयेत् । नावपूर्णाहुतिः । पुना राचौ द्वितीययामे दक्षिणेन पाणिनोपस्थमभिमृशेत् । विष्णयानि कल्पयत, गर्भ धेहि सिनीवालीतिरभ्याम । हयोर्मनत्रयोः प्रजापतिषिरनुष्टुप्छन्दो विष्ण्वादयो देवता उपस्थाभिमर्शने विनियोगः । विष्णयानि कल्पयतु त्वष्टा रूपाणि पिशतु । आसिंचतु प्रजापतिधीता गौं दधातु ते ॥ 1 ॥ गर्भ धेहि सिनीवालि गर्भ धेहि सरस्वति । गर्भ ते अश्विनी देवावाधत्तां पुष्करसजौ ॥ 2 ततो यथाशास्त्रं यथारूचि तथा ग्राम्यधर्मः कार्याः ॥ इति गर्भधानप्रयोगः ॥ ____ अथ पुंसवनप्रयोगः ॥ तृतीयस्य गर्भमासस्य प्रथमतृतीयभागे यत्पुण्यमहस्तत्र प्रातरेव पुंसवनं कुर्यात् । यद्युक्तकालातिपक्तिस्यात्तईइ सर्वप्रायश्चित्ताहुतिं कृत्वा तत् कुर्यात् । इदं च प्रायश्चित्तमुपनयनादधः । "तदुक्तं क्र्म्प्र्दीपे'| देवतानां विपर्यासे जुहोतिषु कथं ? भवेत् । सर्वप्रायश्चित्तं हुत्वा क्रमेण जुहुयात्पुनः ॥ 1 ॥ संस्कारा अतिपत्येरन्नुक्तकाले कथञ्चन । हुत्वैतदेव कर्त्तव्या ये तपनयनादधः" ॥ 2 ॥ upanayanasyokta 5 For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । कालातिपत्तौ व्रात्यस्तोमादिकं स्मृत्युक्तं प्रायश्चित्तं द्रष्टव्यम् । उदगग्रेषु दर्भेषूपविश्य घटोदकेन सशिरस्काऽऽप्लुता भवति । ततो यजमानः पत्न्या सह प्रातामं विधाय पुंसवन कीङ्गाभ्युदयिकश्राद्धं पूर्वदिने न कृतं चेत्युंसवनदिने कुर्यात् । ततः प्रातरेव ब्राह्मणाननुज्ञाप्य, प्रामुख उपविश्योदगग्रेषु दर्भेषु स्वदक्षिणभागे प्रामुखी पत्नी मुपवेशयति । एवमेवोपवेशनं पत्न्या स्सर्वत्र कर्मसु । विशेषवचनादन्यत्रापि । ततो देशकालासंकीयास्यां भार्या जनिष्यमाणगर्भाणां बैजिंकगाभिकदोषापनत्तये इमां मम पत्नी पुंसवनकर्मणा संस्करिष्यामीति संकल्य स्वपुरत: संस्कृते स्थण्डिले गृह्याग्निं संस्थाप्याज्यतन्त्रेण पत्न्या सह व्याहृतित्रयहोमान्तं कुर्यात् । अत्र चन्द्रमसमग्निमावाहयेत् । ततोऽग्नेः पश्चादुपविष्टायाः पत्न्या: पृष्ठतः पतिः प्राङ्मुखस्तिष्ठन्दक्षिण हस्तेन पत्नीदक्षिणमंसं तषणीमन्वभिमृश्य पुमासा मित्रावरुणावित्येत्या वस्त्रा. दिभिराच्छादितं पत्न्या नाभिदेशमभिमशेत । अस्य मन्त्रस्य प्रजापतिषिरनुष्टपचन्दा मित्रावरुणादयो देवता नाभिस्पर्शनेविनियोगः । पुमा सौ मित्रावरुणा पुमासावश्विनावुभौ । पुमानग्निश्च वायुश्च पुमान् गर्भस्तवोदरे ॥ 1 ॥ ततो व्याहृ. तित्रयहोमादिवामदेव्यगानान्तं क-त । पुनस्तस्मिन्नेव दिने शुङ्गाख्यमपरं पुंसवनकर्म कुर्यात् । दिनान्तरे चेन्नान्दीमुखश्राद्धं पुनः कुर्यात् । एकस्मिन्दिने चेत्युंसवनैयाङ्गं सवन्नान्दीश्राद्धमुभयोरादौ कुर्यात् । अथ पतिरेकविंशति For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । 60 संख्याकान्माषान् यवान्वा परिगृह्य न्यग्रोधसमीपं गत्वा, यद्यसि सोमी मामायत्वेत्यादिमन्त्रान्ते वटस्वामिने यवा न्माषान्वा दत्वा तदभावे वटमूले वा संस्थाप्य, वटस्येशान दिग्गतशाखाग्रस्थितमुभयतः फलं कीटाद्यदूषितमम्लानं शुङ्गाख्यम्मुकुलितपल्लवमोषधयस्सुमनस इत्युत्थाप्य यज्ञियतृणैर्वेष्टयित्वा गृहमानीयाकाशस्थाने स्थापयेत् । सप्तानां प्रजापतिऋषिर्यजुश्शुङ्गा देवता शुङ्गापरिक्रयणे विनियोगः । ओषधयस्सुमनस इत्यस्य प्रजापतिरृषिर्यजुरोषधयो देवताश्शुङ्गोत्यापने विनियोगः । यद्यसि सामी सोमाय त्वा राजे परिक्रीणामि ॥ 1 ॥ यद्यसि वारुणी वरुणाय त्वा राज्ञे परिक्रीणामि ॥ 2 ॥ यद्यसि वसुभ्यो वसुभ्यस्त्वा परिक्रीपामि ॥ 3 ॥ यद्यसि रुद्रेभ्यो रुद्रेभ्यस्त्वा परिक्रीणामि ॥ 4 ॥ यद्यस्यादित्येभ्य आदित्येभ्यस्त्वा परिक्रीणामि ॥ 5 ॥ यद्यसि मरुद्भ्यो मरुद्भ्यस्स्त्वा परिक्रीणामि ॥ 6 ॥ यद्यसि विश्वेभ्यो देवेभ्यो विश्वेभ्यो देवेभ्यस्त्वा परिक्रीणामि ॥ 7 ॥ ओषधयस्सुमनसेओ भूत्वाऽस्यां वीर्यसमाधत्तेयं कर्म करिष्यतीति । इतिशब्दान्तो मन्त्रः । ततः सशिरस्कस्रातया पत्न्या सह ब्राह्मणाननुज्ञाप्य पुंसवनवत्संकल्पं कुर्य्यात् । तत औपासनाग्निं संस्थाप्याज्यतन्त्रेण ब्रह्मासनास्तरणादिव्याहृतिचय होमान्तं कुर्य्यात् । अथ शोभननामानमग्निमाह्वयेत् । ततो ब्रह्मचार्य्यनधीतवेदा ब्राह्मणः, पतिव्रता कुमारी वा 'ग्नेरुत्तरत आसादितदृषदं प्रक्षाल्य, तत्र पूर्वमाहृतां शुङ्गां संस्थाप्य दृषत्पुत्रं haste I For Private And Personal - Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 68 गोभिलीयरह्मकर्मप्रकाशिका । गृहीत्वा तेनोवृत्य पेषणं कुर्यात् । ततोऽग्नेः पश्चादुदगग्रेषु दर्भषु प्राक्शिरस्कामुत्तानां पत्नीमुपवेशयति । ततः पत्न्याः पश्चात्यतिरिस्थत्वा शुङ्गां दक्षिणहस्ताङ्गुष्ठानामिकाभ्यामभिसंगृह्य, पत्न्या दक्षिणनासिकारन्ध्रे शुङ्गारसमवनयेत्पुमानग्नि रित्येतयची । अस्याः प्रजापतिषिरनुष्टपचन्दोऽग्न्यादयो देवता शङ्गारसावनयने विनियोगः । पुमानग्निः पुमानिन्द्रः पुमान्देवो वृहस्पतिः । पुमारसं पुत्रं विन्दव तं पुमाननुजायताम् । ततस्तामुत्थाप्य व्याहृतित्रयं हुत्वोपरिष्टात्तन्त्रं समापयेत् । इत्यपरपुंसवन प्रयोगः ॥ __ अथ सीमन्तोन्नयनप्रयोगः । अथ सूत्रम् । "प्रथमगर्भ चतुर्थ मासि षष्ठेऽष्टमे वा"| सूत्रोक्तान्यतममासे पूर्वपक्षे पुण्ये नक्षत्रे तत्करिष्यन् पूर्वदिने तद्दिने वा, तदङ्गमाभ्यदयिकश्राई कुर्यात् । प्रातरुदगग्रेषु दर्भेषूपविश्य चतुर्भिः कलशैरालता भवति । पत्न्या सह प्रातरौपासनं कृत्वा ब्राह्मणाननुज्ञाप्य पवित्रपाणि: प्राणानायम्य संकल्यं करोति । तद्यथा । अस्यां भायर्यायां जनिष्यमाणगर्भाणां बैजिकगार्भिकदोषापनुत्तये इमा मम पत्नी सीमन्तोन्नयनकर्मणा संस्करिष्यामि । तत औपासनाग्नावाज्यतन्त्रेण व्याहृति होमान्तं कुर्यात् । पात्र प्रयोगे विशेषः । अम्नेरुत्तरत: प्रकृतिवत्स्नुवाज्यस्थाल्यादिकमासाद्य चतुरादियुग्मफलयुतौटुम्बरनीलस्तबकं नूतनतन्तुग्रंथितं, तिस्रो दर्भपिञ्जली,स्त्रकर्तनलोहशलाका, त्रिश्श्वेतां शलली, तिलमिश्रिततण्डुलांश्चासादयेत् । कर्मकालेऽग्नेः पश्चाददगग्रेषु For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । 1 | दर्भेषु भर्तुर्द्दक्षिणतः प्राङ्मुख्युपविशति । द्दि: प्रक्षालितांस्तिलमिश्रिततण्डुलान्निर्वापरहितानग्न श्रपयित्वाऽग्नेरुत्तरत आसादयेत् । अच मङ्गलाभिधोऽग्निः । ततो व्याहृतिहोमान्तेऽग्नेः पश्चात्पतिस्तिष्ठन् पूर्वमासादितमैऔदुम्बरशलाटुग्रन्यमयमूज्जीवतो वृक्ष इतिमन्त्रेण पत्न्याः कण्ठ श्रबध्नाति । अस्य मन्त्रस्य प्रजापतिरृषिरनुष्टुप्छन्द उदुम्बरो देवतइअउदुम्बरशलाटुग्रन्धिबन्धने विनियोगः । श्रयमूज्जीवतो वृक्ष ऊर्जाव फलिनी भव । पर्णं वनस्पते नु त्वाऽनु त्वा सूयतायिः ॥ 1 ॥ ततस्तस्मिन्नेव स्थाने पतिर्दर्भ पिज्जलीस्समादाय भूरिति मन्त्रेण प्रथमं सीमन्तमूर्ध्वं नयति । ताभिरेव पिञ्जलीभिर्भुवरिति द्वितीयं स्वरिति तृतीयम् । व्याहृतीनामृषिकन्दा देवताः प्रसिद्धाः । पुनश्शरं वीरतराख्यतरुविशेषं वाऽऽदाय सीमन्तमूर्ध्वमुन्नयति येनादितेरितिमन्त्रेण । अस्य मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दः प्रजापतिर्देवता सीमन्तोन्नयने विनियोगः । येनादितेस्सीमानं नयति प्रजापतिर्महते सौभगाय । तेनाच - ये सीमानं नयामि प्रजामस्यै जरदृष्टिं कृणोमि ॥ 1 ॥ तत स्म चकर्त्तन लोहमयशलाकया राकामहमितिमन्त्रेण सीमन्तमुन्नयति । अस्य मन्त्रस्य प्रजापतिरृषिरनुष्टुप् छन्दो राका देवता सीमन्तोन्नयने विनियोगः । राकाममुहवार सुष्टुती हुवे शृणोतु नस्तुभगा बोधतु त्मना । सीव्यत्वपस्सूच्या छिद्यमानया ददात् वीरशतदायु मुख्यम् ॥ 1 ॥ ततस्त्रिस्थानश्वेतया शलल्या सीमन्तमुन्नयति यास्ते राक इतिमन्त्रेण । For Private And Personal 6 Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 60 गोभिलीयाकर्मप्रकाशिका । I अस्य मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दो राका देवता सीमन्तोन्नयने विनियोगः । यास्ते राके समतयस्सुपेशसा याभिददासि दाशुषे वसूनि । ताभिनो अद्य सुमना उपार्गचि सहस्रपोष सुभगे रराणा ॥ 1 ॥ एकैकेन द्रव्येण सीमन्तमुनीय तन्निरस्याप उपस्पृश्यान्येन सीमन्तमुन्नयेत् । अथ कृशरस्थालीपाकमादाय तचावेक्षणयोग्यं घृतमवसिच्य तं पत्न प्रदर्शयेत् । पतिस्स्थालीपाकष्टतं पश्यन्तीं पत्नीं किं ? पश्यसीति पृष्ट्वा प्रजां पशून् सइआभाग्यं मह्यं दीर्घायुषद्धं पत्यरिति पत्नीं . वाचयेत् । नाच छन्दो यजुष्ट्द्वात् । विनियोगः प्रसिद्धः । येन मन्त्रेण यत्कर्म क्रियते तस्य तच विनियोगो न्याय्यः । ततो ऽवेक्षितच भोजनं मेक्षणेन पाचान्तरे उद्धृत्य पत्नी कुर्य्यात् । भोजनसमये वीरसूस्त्वं जीवसूस्त्वं पत्नी त्वं भवेति मङ्गलगिरोऽन्या ब्राह्मण्यो वदेयुः । ततो व्याहृतिचय होमादितन्त्रशेषं समापयेत् । " केचित्तु तन्त्र परिसमाप्यनन्तरं पत्न्या क्रशरचरुभक्षणं कायें, कर्ममध्ये भोजनाप्रसक्तेई तशेषाभावाच्चेति वदन्ति । एतच्च सीमन्तोन्नयनं प्रथमगर्भ, उत ? द्वितीयगर्भादावपि । "अच वदन्ति 'प्रतिगर्भमावर्त्तनीयमेतत् । अन्यथा गौतमादिभिः प्रतिपुरुषं परिगणितगर्भाधानाद्यष्टाचत्वारिंशत्संस्कारविरोधापत्तेः " / परे तु न तत्प्रतिगर्भमावर्त्तनीयं " सीमन्तकरणं प्रथमे गर्भे इति गोभिलाचार्यै सूचितत्वात् । नच हितीयापत्यादेस्संस्कारन्यनतेति शङ्कनीयम् । गर्भपाच संस्कारेण तच जातानामपत्यानामपि Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्यकर्मप्रकाशिका । 71 संस्कृतत्वात् । "यत्तु सीमन्तकरणं प्रथमे गर्भ" इति सूचऋदुक्त्या गर्भाधानपुंसवनयोः प्रतिगर्भमावृत्तिरिति तन्न । तयोरपि पाचसंस्कारकत्वात् । अत एव गर्भाधाने दक्षिणेन पाणिनोपस्थमभिम्टशेदित्युक्तः पाच संस्कारस्मङ्गच्छते "भहनारायणादयोऽपि सकृत्संस्कृते स्त्रीद्रव्ये यो यो गर्भ उत्पद्यते स संस्कृतो भवति तस्मात्सकृदेव स्याद्भीधान संस्कारो नतु प्रतिगर्भमिति' / एवं पुंसवन सीमन्तोन्नयनयोरपि द्रष्टव्यमित्याहुः" / तच प्रमाणवचनानि तचैव द्रष्टव्यानि ग्रन्थविस्तरभयान्नोच्यन्तेऽस्माभिः ॥ इति सीमन्तकरण प्रयोगः ॥ अथ मष्यन्तीहामः ॥ यदि पत्न्यासन्नप्रसवोदरपीडायुक्ता भवेत्तज्ज्ञात्वा शीघ्रं सुखप्रसवार्थं पत्या होम: कार्य्यः । योनिद्दारे स्थिते गर्भे सति, पत्न्याः शीघ्रं सुखप्रसवार्थमाज्याहुतायामीति संकल्य, पूर्ववदोपासनाग्निं संस्थाप्य तूष्णीं परिसमूह्य परिस्तीर्य्यज्यं संस्कृत्य पर्युक्ष्य, या तिरश्चीत्येताभ्यामाज्याहुतीः कुर्य्यात् । मन्त्रद्दयस्य प्रजापतिरृषिरनुष्टुछन्दस्संराधिनी धाता च देवता सुखप्रसव होमे विनियोगः । या तिरी faud अहं विधरणी इति । तां त्वा घृतस्य धारया यजे सश्राधनीमहं सश्राधिन्यै देव्यै देष्ट्र्यै स्वाहा । संराधिन्यै देव्या इदं न मम । विपश्चित्पुच्छमभरत्तद्वाता पुनराचरत् । परेहि त्वं विपश्चित्पुमानयज्ञ्जनिष्यतेऽसानाम स्वाहा । धाच इदं न मम । सानामेत्यच जनिष्यमाण पुचस्य यत्किञ्चिद्गुह्यं नाम परिकल्योच्चारयेत् । पुमानयं जनिष्यते For Private And Personal Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । रामनामा स्वाहा । तत औपासनवदुपरिष्ठात्तन्त्र समापयेत् । नात्र स्थालीपाकवद्ब्रह्मोपवेशनसमिदाधानादिकम् ॥ इति सुखप्रसवप्रयोगः ॥ अथ जातकर्मप्रयोगः ॥ जातं कुमार श्रुत्वा मालच्छेदनं स्तन्यदानं चान्नप्राशनसमाप्तेः प्राङ्माकर्वित्यता तूष्णीं दक्षिणेत्सङ्गे प्रामुखं कुमारं संस्थाप्य, देशकाला संकीवास्य कुमारस्य गर्भजलपानसंजातदोषापनुत्तये, वैजिकगार्भिकपापनिबईणाय च जातमिमं कुमारं जातकर्मणा संस्करिष्यामीति संकल्प्य, व्रीहिया शुङ्गावज्जलेन पेषयित्वा, दक्षिणाङ्गुष्ठानामिकाभ्यामभिसङ्गय, कुमारस्य जिह्वायामियमाजेतिमन्त्रण निमाष्टिं । कुमारी चेदमन्त्रकमेतत्कर्म । अस्य प्रजापतिर्यजुरन्नं देवता मार्जने विनियोगः । इयमानेदमन्नमिटमायरिट. ममृतम । अत्र शिशार्जिह्वायां प्रगल्भनामाग्निर्विभाव्यः । इति जातकर्मप्रयोगः ॥ अथान्नप्राशनप्रयोगः ॥ अन्नप्राशनकर्मणा संस्करिष्यामीति सङ्कल्पः । ततो दक्षिणाङ्गष्ठानामिकाभ्यां सुवर्णनाज्यमादाय कुमारस्थ जिह्वायां मेधां ते मिचावरुणावित्येतया सदसस्पतिमित्येतया च पृथक् पृथक् जुहोति ॥ शिशुजिह्वायां शुचिनामाऽग्निः । श्राद्यायाः प्रजापतिषिरनुष्टुप्छन्दो मित्रावरुणादयो देवता, द्वितीयस्या मेधातिथिषिगायत्रीछन्दस्सदसस्पतिर्देवता, सर्पिःप्राशने विनियोगः । मेधां ते मित्रावरुणा मेधामग्निर्दधात ते । मेधा ते अश्विनी देवावा For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । O धत्तां पुष्करसजी स्वाहा ॥ 1 ॥ सदसस्पनिमद्भुतं प्रियमिन्द्रस्य काम्यं । सनिम्मेधामयासिषं स्वाहा ॥ 2 ॥ ततो नालच्छेदन स्तन्यदानं च कुर्विति ब्रूयात् । अत जा पिता सचैल स्नायात् । "भहभाष्ये पितुरपि पुत्रे जाते स्नानमिति" यत्तदस्मात्कर्मण अर्द्धमेव द्रष्टव्यम् । अत ऊर्ध्वं सूतिस्पर्श वर्जयेदादशराचात् । यत्तु जातकर्मणि नान्दीश्राद्धाभिधानं तन्न सम्यक् । "नाष्टकासु भवेच्छाद्धं न श्राद्धे श्राद्धमिष्यते । न सोष्यन्तीजातकर्मप्रेषितागतकर्मसु" / इति 'कर्मप्रदी' निषेधदशनात् । युक्तञ्चैतत् । अतिविलम्बेन नालच्छेदे शिश शरीरबाधापत्तेः । अत्र कुमारजिह्वायां "व्रीहियवमार्जनमेकं कर्म, हतप्राशनं दिनीयं कर्म, तदुभयं जातकर्मति" केचिन्मन्यन्ते । "परे तु, व्रीहियवमार्जनं जातकर्म, मृतप्राशनमन्त्रप्राशनाख्यं कान्तरमित्याहुः" / कः ? पुनरब ज्यायान, द्वितीयः । इति कुतः ? सर्पिः प्राशयेदित्युक्तेः । सर्पिश्चान्न भविष्यतीत्यन्नप्राशने तैत्तिरीयमांसस्याप्यन्यवान्नत्वदर्शनात् । नचेदं जातकम्मान्तर्गतं तथैव मेधाजननं sarpirityakta'pi ब्रीहियवमार्जनवा पूर्वसूत्रस्थनिमाष्टिंक्रिययैव मृताच्योतनसिद्धेः । एतेन 'बीहियवमार्जनं, सप्पिःप्राशनं च, जातकर्मेति' मत्वा, गौतमोक्तचत्वारिंशत्संस्कारसंख्यापरणायान्नसंस्काराय च गोमिलानुक्तमन्नप्राशनमर्ध्वर्युशाखोक्तं ग्रायमिति वदन्तः परास्ताः । परशाखोक्तविस्तृतान्नप्राशनानुष्ठानस्य वैफल्यस्मरणाच्च । तथाहि "कर्मप्रदीपे" / 'अक्रिया विविधा For Private And Personal Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 74 गोभिलीयगृह्मकर्मप्रकाशिका । प्रोक्ता विद्भिः क्र्म्कारिन्नाम्। अक्रिया च परोक्ता च तृतीया चायथा क्रिया ॥ 1 ॥ खशाखाश्रयमुत्सज्य परशाखाश्रयं च यः । कर्तुमिच्छति दुर्मधा मोघं तत्तस्य चेष्टितम् ॥ 2 ॥ तवाकिया स्वसूचाननुष्ठानरूपा आद्या, परशा खोतकानुष्ठानरूपा हितीया, यथावदननुष्ठानरूपा तृतीया । "यत्त स्वस चोक्तमल्येतिकर्तव्यता युक्तं तत्र सविस्तरं पारशाखिकमनुष्ठेयमिति" तत्तुच्छम् । 'गृह्यपरिशिष्टे' निषेधस्मतेः । तथाहि "प्रयोगशास्त्रं गृह्यादि न समुच्चीयते प्रैः। प्रयोगशास्त्रताहानेरनाम्भविधानतः ॥ 1 ॥ बह्वल्यं वा स्वगृह्योक्तं यस्य यावत् प्रकीर्तितम् । तस्य तावति शास्त्रार्थ कृते सर्वः कृता भवेत्" ॥ 2 ॥ अवान्तिमचरणमन्यवान्यथा smaya'te । तेन सन्तनुयात्कर्म न कुर्यात्यारशाखिकम्' / गृह्यासहकारोऽपीममर्थं स्प्स्स्त्तीच्कार्। 'यस्स्वशाखोक्तमुत्सज्य परशाखोक्तमाचरेत् । अग्रमाणधि कृत्वा सेन्धेइ तमसि मज्जति ॥ 1 ॥ "अत्र केचिट्ठीहियवमार्जन सर्पिःप्राशनं चैकं कर्म, अन्नप्राशनं ह्येतद्रोहियवग्रहणासत्रान्तरे दर्शनात् । जाते यत्कर्म तज्जातकास्यैव नामान्तरमा वचनादेकेन कर्मणा संस्कारयनिष्यत्तिरपि नानुचिता। गौतेमोक्तचत्वारिंशत्संख्यापूर्तिश्चन्द्रदर्शनेनान्येन वा भविष्यति तस्मादध्वर्युशाखोतमन्नप्राशनं न कुर्यादित्याहुः"| अस्मिन्यक्षे जातकर्मण्यन्नप्राशने च पृथक् पृथगग्निनामकरणप्रतिपादकगृह्यासंग्रहवचनविरोधस्स्पष्ट एव । षष्ठे मास्यन्नप्राशनस्य विधिरन्येषाम । ननु, 'सर्पिःप्राशनानन्तरं श्रयमाणं नालच्छेद For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । नादिकं प्राशनस्य जातकर्म्माङ्गत्वं बोधयति । सूचान्तरे नालच्छेदनादेर्ज्जतक्रमन्ते विधानादिति चेन्न । गोभिलमतेऽन्नप्राशनात्परमेव नालच्छेदनविधानाङ्गीकाराहो भिलीयानां जननकाल एव जातकमी न्नप्राशनञ्च कर्त्तव्यमित्याहुः ॥ इत्यन्नप्राशनप्रयोगः ॥ For Private And Personal 75 atha चन्द्रदर्शनप्रयोगः ॥ कुमारस्य जन्मकालमारभ्य तृतीयो यश्शुक्लपक्षस्तच तृतीयायां शिशोश्चन्द्रं प्रदर्श्य पिता कृताञ्जलिपुटञ्श्चन्द्रमुपतिष्ठते । प्रातः कुमारं सशिरस्कं स्नापयित्वा, पत्न्या सह ब्राह्मणाननुज्ञाप्य, गणेशं संपूज्य, कुमारस्य करिष्यमाणज्योत्त्रादर्शनकर्मीङ्गं नान्दीमुखश्राद्धं प्रातः कुर्य्यत् । ततोऽस्तमिते सूर्य्य साहित्यापगमे पिता चन्द्राभिमुखा देशकाला संकीर्त्य शिशोरायुरारोग्यार्थं शिशोश्चन्द्रदर्शनाख्यं कर्म क्रिस्स्ये। इति संकल्पं कुर्य्यात् । तदा माता अह तेन वाससा मुखवजें कुमारमाच्छाद्य, भर्त्तुर्दक्षिणतो गत्वोत्तानमुखमुदक्रिसं कुमारं पित्रे प्रदाय, पत्यः पृष्ठदेशेनोत्तरतो गत्वा पत्यरुत्तरस्यां दिशि माताऽवतिष्ठते । ततः पिता जपति यत्ते सुसीमेति । तिसृणाम्पृचां प्रजापतिविरनुष्टुप्कन्दश्चन्द्रो देवता शिशोचन्द्रदर्शने विनियोगः । यत्ते सुसीमे हृदयचितमन्तः प्रजापतौ । वेदाहं मन्ये तद्ब्रह्म माहं पइअउचमघं निगाम् ॥ 1 ॥ यत्पृथिव्या अनामृतं दिवि चन्द्रमसि श्रितम् । वेदामृतस्याहं नाम माह पौचमघररिषम् ॥ 2 ॥ इन्द्राग्नी शर्म यच्छतं प्रजायै मे प्रजापती । यथाऽयं न प्रमीयेत Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir SE गोभिलीय कर्मप्रकाशिका । पुत्रो जनिच्या अधि ॥ 3 ॥ यथादत्तं कुमारं माचे प्रदायो - पविश्य वामदेव्यं गायेत् । ऊर्द्ध दादशसु शुक्लपक्षेषु तृतीय स्वस्तमिते लौचित्यनिवृत्तौ पितोदकेनाज्ञ्जलिमापू चन्द्राभिमुखेआ यददश्चन्द्रमसीतिमन्त्रेण चन्द्रं प्रत्युत्सृज्य तूष्णीमुदकाज्ञ्जलिद्दयमुत्सृजेत् । यददञ्चन्द्रमसीति मन्त्रस्य प्रजापतिरृषिरनुष्टुप्छन्दश्चन्द्रो देवतोदकाञ्ज ल्युत्सज्जने विनियोगः । यददश्चन्द्रमसि कृष्णं पृथिव्या हृदयश्रितम् । तदहं विद्यास्तत्पश्यन् माहं पौत्रमघरुदम् ॥ 1 ॥ ततो वामदेव्यं गायेत् । एतत्प्रतिपदि द्वितीयायां वेति केचित् । मातरं शिशुं च विहाय देशान्तरस्थोऽपि पिता चन्द्रमसे उदकाञ्जलिचयं दद्यात् ॥ इति शिशोचन्द्रदर्शन प्रयोगः ॥ अथ नामकरणप्रयोगो निरूप्यते । जन्मदिवसादेकादशेऽन्हि पिता नाम कुर्यात् । देवान्मानुषादोक्तदिने तदकरणे एकोत्तरशततमदिवसे । तचाप्यकरणे द्वितीयसंवत्सरे, प्रथमदिने वा कुर्य्यात् । "न स्वेऽग्नावन्या मस्स्यान्मुक्तैकां समिदाहुतिम् । स्वगर्भसत्क्रियाथाश्च यावन्नासा प्रजायते ॥ 1 ॥ अग्निस्तु नामधेयादिह मे सर्वच लौकिकः । न हि पित्रा समानीतः पुचस्य भवति क्वचित्" / इति कर्मप्रदीपवचनान्नामकरणे लौकिकाग्निग्रह्यः । गर्भाधानपुंसवनसीमन्तोन्नयनक परम्परया गर्भसंस्कारकत्वेऽपि साक्षात्पत्नी संस्कारार्थत्वातेषु गृह्याग्निरेव युक्तः । येषां मते गर्भसंस्कारार्थत्वं तन्मते गृच्चाग्नेरप्राप्तौ तद्दचनविरोधस्स्पष्ट एव । अस्य मम कुमारस्य For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहकर्मप्रकाशिका । करिष्यमाणनामकरणकाङ्गन्नान्दीमुखश्राई करिष्ये । इति संकल्य तत्कुर्यात् ॥ अथ प्रातब्राह्मणाननुज्ञाप्य वदक्षिणभागे उपविष्टया पत्न्या सशिरस्कालावितेन कुमारेण च सह पवित्रपाणि: प्राणानायम्य देशकाला संकीयास्य मम कुमारस्य बैजिकगाभिकदोषनिवृत्तये, व्यवहारसिद्धये च, नामधेयकरणं क्रिस्स्ये। इति सङ्कल्य स्वपुरतो गोमयेनोपलिप्ते स्थण्डिले विधिवत्यार्थिवनामानं लौकिकाग्निं स्ण्स्थाप्येत्। श्राज्यतन्त्रण ब्रह्मोपवेशनाद्याज्यसंस्कारान्तं कुर्यात् । ततो माता मुखवर्जमहतेन वाससा कुमारमाच्छाद्य दक्षिणत उदञ्चमुदक्किरसं पित्रे प्रदाय पत्युः पृष्ठत उत्तरतो गत्वोदगग्रेषु दर्भेषु प्रामुखी पत्न्यपविशति । ततः पतिस्वसंमार्गादिव्याहृतित्रयान्तं हुत्वा मनसा प्रजापतये स्वाहेति जुहोति। ततः कुमारजन्मतिथये, जन्मतिथिदेवतायै, कुमारजन्मनक्षत्राय, जन्मनक्षत्रदेवतायै चैकैकाज्याहुतिं जुहोति । चतुर्थ्यन्ततिथिनक्षत्रदेवतानामान्ते स्वाहेति पदं संयोज्य होमाः कर्त्तव्याः । सुखावबोधनार्थः प्रयोगः prdrshyte॥ प्र्तिप्देस्वाहा। द्वितीयायै स्वाहा। तृतीयायै स्वाहा । चतुर्थ्यः । पञ्चम्यैः । षौ । सप्तम्य0 / अष्टम्यैः । नवम्यै0 / दशम्यै0 / एकादश्यैः । द्वादश्यै0 / त्रयोदश्यैः । चतुर्दश्यैः । पौर्णमास्यैः । अमावास्याय0 ॥ इति तिथिहोमः ॥ प्रतिपदादिदेवताहोमप्रयोग उच्यते ॥ ब्रह्मणे स्वाहा। त्वष्ट्रे । विष्णवे । यमाय0 / सेआमाय0 / कुमाराय0 / मुनिभ्यः । वसभ्यः । पिशाचेभ्यः । धीय0 / रुद्राय0 / rakye । For Private And Personal Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tara गोभिलीयरह्मकर्मप्रकाशिका । मन्मथाय0 / यक्षेभ्यः । पितृभ्यः । विश्वेभ्यो देवेभ्यः । इति तिथिदेवता: ॥ अश्विनीभ्यः स्वाहा । भरणीभ्यः । कृतिकाभ्यः । रोहिणीभ्यः । मृगशिरसे । श्राद्रीयैः । पुनर्वसवे0 / पुष्याय0 / आश्लेषाभ्यः । मघाभ्यः । पूर्वाभ्यां फलानीभ्याम0 / उत्तराभ्यां फल्गुनीभ्याम् । हस्ताय0 / चित्रायैः । स्वात्यैः । विशाखाभ्यः । अनराधाभ्यः । ज्येष्ठायै । मूलाय । पूर्वाभ्योऽषाढाभ्यः । उत्तराभ्योऽषाढाभ्यः । श्रवणाय । धनिष्ठाभ्यः । शतभिषगभ्यः । पर्वाभ्यां प्रौष्ठप. दाभ्याम । उत्तराभ्यां प्रौष्ठपदाभ्यां । रेव्त्यै। इति नक्षत्रहोमः ॥ अश्विभ्यामः । यमाय0 / अग्नये । प्रजापतये । सोमाय । रुद्राय । अदितये । वृहस्पतये । सर्पभ्यः । पितृभ्यः । भगायः । अयम् । सवित्र । त्वष्ट्रे । वायवे0 / इन्द्राग्निभ्याम0 / मित्राय0 / इन्द्राय0 / नितये । अभ्यः0 / विश्वेभ्यो देवेभ्यः । विष्णवे0 / वसुभ्यः । | वरुणाय0 / अजायैकपदे । अहिर्बधन्याय0 / पूष्णे0 / इति नक्षत्रदेवताहोमप्रयोगः मुख, नेत्रदयं, नासिके, की च, संस्पृश्य कोऽसि कतमोऽसीतिमन्त्र जपति । मन्त्रदयेऽसावित्यस्य स्थाने सम्बोधनान्तं कमारस्य परिकल्ति नामोच्चारयेत । अनयोः प्रजापतिषिर्यजरादित्यो देवता नामकरणे विनियोगः । कोऽसि कतमोऽस्येषोऽस्यमृतोऽसि आहस्पत्यं मां संप्रविशासौ ॥ 1 ॥ स त्वाऽन्हे परिददात्वह। स्वाराचइ परिददातु रात्रिस्त्वाऽहोरात्राभ्यां परिददात्वहोरा For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mobhiliiygRhmkrmprkaashikaa| चौ त्वाऽर्द्धमासेभ्यः परिदत्तामईमासास्त्वा मासेभ्यः परिददत मासात्वत्तभ्यः परिददत्वतवस्त्वा संवत्सराय परिददत संवत्सरस्त्वायुषे जरायै परिददात्वमौ ॥ अथ नामलक्षणसूत्रम् ॥ "घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं कृतं नाम दध्यादेतदतवितम् । अयुग्दान्तं स्त्रीणाम" / अचेदं tAtyaya'ma । पुंसां युग्माक्षरं नाम । तत्राद्यक्षरं घोषवत् । वर्गाणां तृतीयचतुर्थपञ्चमहकारान्यतममिति यावत् । मध्याक्षरं यरलवान्यतमं विसोत्तरदीर्घान्त्यं कृदन्तं नाम कुर्यात् । न तड्वितान्तम् । यथा । गीही, हिरण्यदा, इति । स्त्रीणां त्वयुग्मा क्षरं दाशब्दान्तं नाम कुर्यात् । 'सूत्रान्तरे तु देवतानाम, ऋषिनाम, पिढनाम, वा कुर्यात् । प्रथमं मात्र कुमारस्य नमो वा सुहृद्भ्यः पश्चात् । उपरिष्टात्तन्त्रं समापयेत् । ब्रह्मणे गोदक्षिणा । वामदेव्यं गीत्वा ब्राह्मणभोजनादिकं यथाशक्ति कार्यम् ॥ इति नामकरणप्रयोगः ॥ अथ कुमारस्य श्रेयस्कराग्नींद्रादिदेवतायागप्रयोगः ॥ "तस्य कालो मासि मासि जन्मतिथिस्संवत्सरपर्यन्तम् । सांवत्सरिकेषु पर्वसु वा" ॥ अस्यार्थः । कार्तिकीफाल्लान्याषाढीधिति । तत उक्ततिथी प्रातः कृतनित्यक्रियः पत्न्या कमारेण च सह जन्मतिथियागानुष्ठानाथ ब्राह्मणाननुज्ञाप्य गणेशं सम्पूज्य, तदङ्ग नान्दीमुखश्राद्धं विधायामुकशर्मणे ऽस्यकुमारस्य श्रेयोऽभिव्यर्थ जन्मतिथियागं करिष्य इति संकल्य शुद्धे स्थण्डिले उल्लेखनादिपूर्वकं पावकनामानं For Private And Personal Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 80 गोभिलीयकर्मप्रकाशिका । लौकिकाग्निं प्रतिष्ठा प्याज्यतन्त्रेण व्याहृतिचयहोमान्तं कृत्वा, बक्ष्यमाणदेवताभ्य एकैकामाज्याहुतिं जुहुयात् । अग्नीन्द्राभ्यां स्वाहा । अग्नीन्द्राभ्यामिदं न मम । द्यावापृथिवीभ्यां स्वाहा । द्यावापृथिवीभ्यामिदं न मम । विश्वेभ्यो देवेभ्यस्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । ततो जन्मतिथिदेवतायै, जन्मतिथये, जन्मनक्षत्रदेवतायै, जन्मनक्षत्राय, चैकैकाज्याहुतिं कृत्वा व्याहृतिचयहोमादितन्त्रशेषं प्रकृतिवत्समापयेत् । पूर्णपात्रं दक्षिणा । वामदेव्यगानम् । ब्राह्मणभोजनम् ॥ इति जन्मतिथियागः ॥ Acharya Shri Kailashsagarsuri Gyanmandir atha प्रवासं कृत्वाऽऽगतः पिता ज्येष्ठपुत्रस्य मूईनं हस्ताभ्यां परिग्टह्याङ्गादङ्गादित्युक्चयं जपेत्, मदीयः पितेति यदा कुमारो जानीयात्तदा । अथवेओपनीतस्य हिकारेणाभिजिग्रामीति मन्त्रस्थ पद प्रयोगकाले मूडीनमभिजिघ्रति । असा वित्यस्य स्थाने सम्बोधनान्तं पुत्रनाम वदेत् । सामृचां प्रजापतिऋषिरनुष्टुप्छन्दः प्रजापतिर्देवता मूर्द्धस्पर्शीघ्राणजपे विनियोगः । श्रङ्गादङ्गात्सःश्रवसि हृदयादधि जायसे । प्राणं ते प्राणेन संदधामि जीवं मे यावदायुषम् ॥ 1 ॥ अङ्गादङ्गात्संभवसि हृदयादधि जायसे । वेदा वै पुचनामाऽसि स जीव शरदश्शतम् ॥ 2 ॥ अश्मा भव परशुर्भव हिरण्यमस्तृतम्भव । आत्माऽसि पुत्र मा मृथास्सजीव शरदः शतम् ॥ 3 ॥ पशूनां त्वा हिंकारेणाभिजिघ्राम्यसइआ ॥ 4 ॥ एवमन्येषामपि पुत्राणां ज्येष्ठ क्रमेण पूर्ववत्कार्य्यम् । यथेओपलम्भं वा । कन्यानां त्वमन्त्रकम ॥ इति प्रवासादागतस्य कर्त्तव्यप्रयोगः ॥ For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 गोभिलीयकर्मप्रकाशिका । 81 अथ चूडाकरणप्रयेओगः ॥ जननकालात्ततीये बर्षे, उत्तरायणे, शुक्लपक्षे, पुण्ये नक्षत्रे, तत्करिष्यन्तदङ्गमाभ्युदयिकश्राद्धं कुर्यात् । अथ मध्यान्हात्पूर्वं सुस्वातेन कुमारेण स्वातया पल्या सह कृतनित्यक्रियः पिता चूडाकरणार्थ ब्राह्मणाननुज्ञाप्य, कुशेषु प्राङ्मुख उपविश्य, प्राणानायम्य, देशकाला सङ्कीत्र्त्य, ममास्य कुमारस्य वैजिकगार्भिक दोषापनुत्तये इमं कुमारं चूडाकरणकर्मणा संस्कारिष्यामीति सङ्कल्य, गृहस्य पुरस्ताद्गोमयेनोपलिप्ते स्थण्डिले विधिवत्सभ्याभिधं लौकिकाग्निं संस्थाप्याज्यतन्त्रेणाज्य संस्कारान्तं कुर्यात् । पात्रप्रयोगकाले विशेषः । अग्नेईक्षिणत उदगग्रेषु दभषु समं चिधावडा एकविंशतिदर्भ पिज्ञ्जलीरुष्णोदकपूरितं कांस्यपाचं, ताम्रमयं तरं दर्पणं वा प्राक्संस्थमासादयेत् । तुरहस्तं नापितं दक्षिणतस्संस्थापयेत् । अग्नेरुत्तरतस्तिलमिश्रितण्डुलान् वृषभगोमयं चासादयेत् । व्रीहियवैस्तिलैर्माषैः पृथक् पाचाणि पूरथित्वाऽग्नेः पुरस्तादासादयेत् । निवपं विना सर चरुमग्नौ श्रपयित्वाऽऽसादयेत् । आज्य संस्कारान्ते माताऽचतेन वाससा कुमारमाच्छाद्याग्नेः पश्चादुगग्रेषु दर्भेषु प्रापविशति । पश्चान्महाव्याहृतिभिर्व्यस्ताभिस्समस्ताभिश्च चतत्र श्रज्याहुतीर्चुत्वा गृहीतकुमाराया मातुः पश्चात्प्राङ्मुखः पिताऽवतिष्ठते । ततः पिता सूर्यं मनसा ध्यायन् नापितं पश्यन्नायमगात्सवितेतिमन्त्रं जपेत । अस्य मन्त्रस्य प्रजापतिऋषिर्यजुस्सविता देवता जपे विनियोगः । zrayama Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । गात्सविता क्षुरेण ॥ अथोष्णोदककसं पश्यन्वायं मनसा ध्यायन्नुष्णेन वायविति जपेत् । अस्य प्रजापतिषिर्यजुर्वायुदेवना जपे विनियोगः । उष्णेन वाय उदकेनधि ॥ अथ पिता दक्षिणहस्तेनोष्णोदकमादाय प्राङ्मुखः कुमारशिरसि दक्षिणकेशानार्दीकरोत्याप उन्दन्त जीवस इतिमन्त्रेण । अस्य मन्त्रस्य प्रजापतिषिर्यजुरापो देवता क्लेदने विनियोगः । श्राप उन्दन्तु जीवसे ॥ विष्णोर्दष्ट्रासीति ताम्रमयं क्षरमादर्श वा प्रेक्षते । अस्य प्रजापतिषियजुर्विष्णुर्दष्ट्रो देवता प्रेक्षणे विनियोगः । विष्णोर्दश्ष्ट्रामि ॥ अथ सप्तदर्भपिचलोस्समादाय शिरोऽभिमुखाग्रा दक्षिणचूडायां स्थापयत्योषधे वाय्खइन्मिति। अस्य प्रजापतिरीषियंजुरोषधिदेवता सप्तपिञ्जलीस्थापने विनियोगः । ओषधे वायवैनं ॥ ततो वामहस्तेन दर्भपिञ्जलीक्षिणकेशांश्च गृहीत्वा, दक्षिणहस्तेन क्षरं दर्पणं वा गृहीत्वा, तत्र क्षरमादर्श वा स्थापयति स्वधिते मैनहिःसीरितिमन्त्रेण । अस्य प्रजापतिषिर्यजस्स्वधितिहवता क्षरस्यादर्शस्य वा स्थापने विनियोगः । स्वधिते मैनश्सिईः ॥ ततः केशानां छेदनमकुर्वन् क्षुरमादर्श वा प्राञ्चं प्रेरयति येन पषेति सकृत् विस्तूष्णीम् । अस्य प्रजापतिद्वषिर्यजुः पूषा देवता पोहणे विनियोगः । येन पूषा वृहस्पतेवायोरिन्द्रस्य चावपत् । तेन ते वापामि ब्रह्मणा जीवात जीवनाय दीर्घायुष्ट्वाय वर्चसे ॥ अथ नापितहस्ताहृहीतेनायसेन दर्भपिचल्यग्राणि केशांश्च सह चित्वाऽग्नेरुत्तरत श्रासादिते For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Acharya Shri Kailashsagarsuri Gyanmandir मोभिलीयगृह्मकर्मप्रकाशिका । आनडगोमये स्थापयति । अथ दर्भपिञ्जलीनिरस्याप उपस्पृशति । एवमेव पश्चाभागे उत्तरभागे च केशार्दीकरणप्रभृति छिन्नकेशदर्भपिञ्जलीस्थापनान्तं कर्म कर्त्तव्यम् ॥ अथ पिता इस्तदयेन कुमारस्य मूढीनं परिगृह्य च्यायुषं जमदग्नेरितिमन्त्र जपेत् । अस्य मन्त्रस्य प्रजापतिषिर्यजुः प्रजापतिर्देवता जपे विनियोगः । च्यायुषं जमदग्नेः कश्यपस्य च्यायुषमगस्त्यस्य च्यायुषं यद्देवानां च्यायुषं तत्ते अस्तु च्यायुषम् ॥ अथाग्नेरुत्तरतो बहिर्गत्वा कुमारस्य वपनं गोचकुलानुगुण्येन शिखास्थापनच्च कारयेत् । काथुमराणायनयोस्समावर्तनात्पूर्व सशिखमेव वपनं कार्य्यम् । तथा वक्ष्यमाणसमावर्तनप्रयोगे सूत्रकृटुक्त्या ज्ञापयिष्यमाणत्वात् । ततः पिता व्याहृतिचतुष्टयं हुत्वा तन्त्र शेषं समापयेत् । गौर्द्क्स्सिन्ना। गोमये सर्वान् केशान् संस्थाप्यारण्यं गत्वा निखनन्ति । व्रीहियवादिक्षेचे वा क्षिपेयुभत्याः । स्त्रीणामप्यमन्त्रक सावित्रजपप्रभृति गोमयनिधानान्तं कर्म, होमो, नान्दीमुखश्राइच मन्त्रेण । एवं जातकीदा प्रधानकामन्त्र कमन्यत्सवं समन्त्र कम । ब्राह्मणभोजनादिकं यथाशक्ति कार्य । कसरं व्रीह्यादिपाचाणि नापिताय दद्यात ॥ इति चूडाकरणप्रयोगः ॥ यदि कुमारस्य स्वस्वकाले जातकीदीन्यननुष्ठितानि तईपनयनात्पूर्व चूडाकर्मणा सह प्रायश्चित्तपूर्वकमनुष्ठेयानि । यथा जातकर्मादिचूडाकान्तं कर्मगणप्रारम्भाङ्गं नान्दीश्राद्धं For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir M . गोभिलीयरह्मकर्मप्रकाशिका । सकृदेव कृत्वा देशकाला सङ्कीयास्य कुमारस्य गर्भाम्बुपानसञ्जातसकलदोषबीजगर्भसमुद्भवपापनिबर्हणाय जातकमीनप्राशनचन्द्रदर्शननामकरणजन्मतिथियागचूडाकरणकर्मभिरिम कमारं संस्करिष्यामीति सङ्कल्य चूडाकर्मणि विहितमग्निं विधिवत्प्रतिष्ठाप्याज्यतन्त्रेण व्याहृतिचयहोमान्तं कुर्यात् । ततो जातकर्मणो मुख्यकालातिपत्तिप्रायश्चित्तार्थं सर्वप्रायश्चित्तं होष्यामीति सङ्कल्याज्येन व्याहृतिचनुष्टयं हुत्वोक्तविधिना जातकर्म कर्यात । एवमन्नप्राशनकर्मणो मुख्यकालातिपत्तीत्याधुक्ला व्याहृतिचतुष्टयं हुत्वाऽन्नप्राशनमुक्तविधिना कुर्यात् । तथैव चन्द्रदर्शनमुख्यकालातिपन्नप्रायश्चित्तं पूर्ववडत्वोक्तविधिना चन्द्रमुपस्थाय पत्रिंशदुदकाञ्जलीन् दद्यात् । ततो नामकरणमुख्यकालातिपत्तिप्रायश्चित्तं हुत्वा नामकरणाङ्गभूतहोमान्विधायोतविधिना नामधेयकरणं कर्यात । तथैव जन्मतिथियागमुख्यकालातिपन्नप्रायश्चित्तं पूर्ववद्धत्वोक्तविधिना जन्मतिथिदेवताहोमान् कृत्वा ततो चूडाकर्माङ्ग व्याहृतिचतु. ष्टयं हुत्वोक्तविधिना चूडाकरणं विधायोपरिष्टात्तन्त्र समापयेत् । उपनयनेन सह चेत् प्रायश्चित्तपूर्वकं चूडाकर्म कृत्वोपनयनाङ्गव्याहृतिचतुष्टयहोमादिकं सर्व कुर्यात् ॥ ____ अथोपनयनप्रयोगः ॥ गर्भप्रभृत्यष्टमे वर्षे ब्राह्मणस्योपनयनम्, गर्भकादशे क्षत्रियस्य, गीहादशे वैश्यस्य । श्रापद्याषाडशाबाह्मणस्य, श्राहाविंशात्क्षत्रियस्य, आचतुर्विंशाद्देश्यस्य । "अत्राम-दायामिति" केचित्, "अभिविधावित्यन्ये । ukta - - For Private And Personal For Private And Personal Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोमिलीयगृह्मकर्मप्रकाशिका । कालातिक्रमणे पतितसाविचीका भवन्ति । नैनानुपनयेयुः । न याजयेयुः । नाध्याययेयुः । नैभिर्विवहेयुः । "स्मत्याद्युक्तमायश्चित्ताननुष्ठाने उक्तनिषेध" इति व्याचख्यः । उदगयने शुक्लपक्षे, पुण्यनक्षत्र, पूर्वाह्ने, उपनयनं करिष्यन् तदङ्गं विश्राद्धं तद्दिने पूर्वदिने वा कुर्यात् । विश्राद्धात्पूर्व उपनेतृत्वाधिकारसिद्धये कृच्छत्रयं चरित्वा हादशसहस्रगायची जपेत् । कुमारेणापि कामचारकामवादकामभक्षणादिदोषापनोदार्थ कच्छचयं मुख्यविधिना तत्प्रत्याम्नायगोदानादिविधिना वा कारयेत् । तथा ममोपनेतृत्वाधिकारसिड्ये कृच्छत्रयं हादशसहस्रगायचीजपच्च करिष्ये । स्वयं जपकरणाशक्ती ब्राह्मणद्दारा वा कारयेत् । कुमारेणापि कामचारकामवादकामभक्षणादिदोषापनोदार्थं कृच्छत्रयं प्रत्याम्नायगोनिष्क्रयादिद्दारा करिष्ये इति सङ्कल्य गोनिष्क्रयद्रव्यं ब्राह्मणेभ्यो दातुमहमुत्सजे इति दद्यात् । यस्मिन्नहनि माणवकमुपनेष्यन् तस्मिन्नहनि ते भोजयति, वापयति, सापयत्यलङ्करोति । अत्रापि सशिख वपनं । "तदुक्तं 'कर्मप्रदीये' / सशिखं वपन कार्यमास्नानाब्रह्मचारिण" इति। केचित् "प्रथमं वपनं, ततः स्नानं, ततो भोज्ञ्मिति"| ततः पत्न्या, सुनातेन माणवकेन, च सह पवित्रपाणिः पिता ब्राह्मणानुज्ञापूर्वकं प्रामुख उपविश्य प्राणानायम्य देशकाला सङ्कीर्त्य हिजत्वसीये इमं माणवकमुपनेष्यामीति सङ्कल्य गृहस्य पुरस्तात्स्थण्डिले विधिवत्समद्भवनामानं लौकिकाग्निं प्रतिष्ठाप्य माणवकं स्वदक्षिणभागे upavezya, For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 86 गोभिलीयगृह्मकर्मप्रकाशिकी I कटिसूत्रं बध्वा, वस्त्रं परिधाप्याचमनं कारयित्वा, यज्ञोपवीतं मन्त्रेण धारयेत् । धारणसंकल्पस्तु श्रौतस्मार्त्तसकल नित्यनैमि त्तिककर्मानुष्ठानयोग्यता सिद्धये ब्रह्मतेजोऽभिरार्थं यज्ञोपवीतधारणं करिष्ये । यज्ञोपवीतमितिमन्त्रस्य प्रजापतिषिर्य - जुर्यज्ञोपवीतं देवता यज्ञोपवीत धारणे विनियोगः । यज्ञोपवीतमसि यज्ञस्य त्वापवीतेनोपन ह्यामि । श्रयच्च मन्त्रः शाखान्तरे पठितो भट्टनारायणेओपाध्यायैः परिगृहीतः । अग्नेरुत्तरतो यज्ञोपवीतिना माणवकेन दिराचमनं कारयित्वा स्वदक्षिणभागे प्राङ्मुखमुपवेशयेत् । ब्राह्मणादेर्वस्त्रादिकमाच 'गोभिल:' / "ब्राह्मणस्य क्षौमं, क्षत्रियस्य काप्पासं, वैश्यस्यासावस्त्त्रं, शाणं वा" / ब्राह्मणस्येति विकल्पः । "कृष्णमृगाजिनं ब्राह्मणस्य, क्षत्रियस्य रुरुमृगाजिनम्, वैश्यस्याजाजिनम्" / "ब्राह्मण य मइज्जमेखला, क्षत्रियस्य काशमयी, वैश्यस्य shaannii"| "पालाशो ब्राह्मणस्य दण्डः, क्षत्रियस्य बैल्वो, वैश्यस्याश्व त्यो दण्डः" / तलक्षणं तु "कर्मप्रदीपे" / "केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञस्स्यात्त नासान्तिको विशः ॥ 1 ॥ तु सर्वे स्यर व्रणास्सइअउम्यदर्शनाः । अनुद्वेगकरा नृणां स्त्व्चे। नाग्निदूषिताः ॥ 2 ॥ तत्तद्दर्णस्योक्तवस्त्राजिन मेखलादडालाभे सर्वेषां वर्णानां सर्वे वस्त्राजिन मेखलादण्डा यथासम्भवं ग्राच्याः । तत श्रज्यतन्त्रेणाज्य संस्कारान्तं कुर्य्यात् । पाचासादने विशेषः । प्रकृतिवत्पाचाण्यासाद्य तत्तदर्णविचितवस्त्रा जिनमे - खलादण्डभिक्षापात्राणि प्राक् संस्थान्यग्नेरुत्तरत श्रसादयेत् । Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । ततस्समिधमाधायोदकाञ्जतिचयं दत्वा पर्युक्ष्य व्यस्ताभिस्तमस्ताभिर्व्याहृतिभिश्चतत्र ज्याहुती हुत्वा माणवकेनान्वार ब्योऽग्ने व्रतपत इत्यादिभिमीणवा का नु पठितैव्रतनामव्रतपरिमाणोच्युक्तः पश्चभिः पञ्चाज्याहुतीर्जुहोति । अग्ने व्रतपत इत्यादिमन्त्राणां प्रजापतिरृषिर्निगद अग्निवायुर्य्य चन्द्रेन्द्रदेवता उपनयनाज्य है । मे विनियोगः । अग्ने व्रतपते व्रतं सावित्रमष्टवर्षमष्टमासमष्टदिनं वा चरिष्यामि तत्ते प्रब्रवीमि तच्छकेयं तेनध्यासमिदमहमन्टतात्सत्यमुपैमि स्वाहा ॥ 1 ॥ एवमग्रिमेषु मन्त्रेषु व्रतनाम व्रतपरिमाणपदाम् । श्रग्नये व्रतपतय इदं न मम । वायो व्रतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छकेयं तेनर्थ्यासमिदमहमन्टतात्सत्यमुपैमि खाहा ॥ 2 ॥ वायवे व्रतपतय इदं न मम । सूर्य व्रतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छकेयं तेनर्थ्यासमिदमहमन्टतात्सत्यमुपैमि स्वाहा ॥ 3 ॥ सूर्य्यीय व्रतपतय इदं न मम । चन्द्र व्रतपते व्रतं चरिष्यामि तत् प्रब्रवीमि तच्छकेयं तेनर्थ्यासमिदमहमन्ट। सात्सत्यमुपैमि स्वाहा ॥ 4 ॥ चन्द्राय व्रतपतय इदं न मम । व्रतानां व्रतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छकेयं तेनर्थ्यासमिदमचमन्टतात्सत्यमुपैमि स्वाहा ॥ 5 ॥ इन्द्राय व्रतपतय इदं न मम । एवं हुत्वाऽग्नेः पञ्चाददद्वेषु दर्भेवाचार्यः प्राङ्मुखाऽवतिष्ठते । ततोऽग्न्याचार्य्ययोर्मध्ये प्रसारिताञ्जलिमाणवक आचार्य्यभिमुख उदगग्रेषु दर्भेद्यवतिष्ठते, माणवकस्य दक्षिणदिश्युदङ्मुखोऽवस्थितोऽधीतवेदा ब्राह्मणो For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 88 गोभिलीयकर्मप्रकाशिका । माणवकस्याज्ञ्जलिमाचार्य्यज्ञ्जलिं चोदकेनापूरयति । श्राचायज्ञ्जलेरुपरि माणवकाज्ञ्जलिर्भवति । ततो माणवकं पश्यन्नाचार्य आगन्त्रेतिमन्त्रद्दयं जपति । आगन्त्रेतिमन्त्रस्य प्रजापतिऋषिरनुष्टुप्छन्दोऽग्निर्देवता, अग्निष्ट इति प्रजापति: परिग्न्यादयो देवता, माणवकप्रेक्षणे विनियोगः । श्रागन्त्रा समगन्महि प्रसुमत्त्यं युयात न । अरिष्टासश्वरमहि स्वस्ति चरतादयम् ॥ 1 ॥ अग्निष्टे हस्तमग्रहीत्सविता हस्तमग्रही दर्य्यमा हस्तमग्रहीन्मिचस्त्वमसि कर्मणाऽग्निराचार्यस्तव ॥ 2 ॥ ततो ब्रह्मचर्य्यमागामिति वाचयति । अस्य मन्त्रस्य प्रजापतिऋषिर्यजुराचार्यो देवता माणवकवाचने विनियोगः । ब्रह्मचर्य्यमागामुप मा नयस्व ॥ को नामाऽसीति माणवकस्य नामधेयं पृच्छत्याचार्य: / ततो देवताश्रयं वा, नक्षचाश्रयं वा गोचाश्रयं वा 'भिवादनीयं नाम परिकल्या मुम्मस्मीति माणवकं वाचयेत् । शिवो विष्णुरित्यादिदेवतानाम । आश्वयुज:, आपभरणः, कृत्तिकः, रौहिण, इत्यादि जातार्थततान्तं नक्षत्रनाम परिकल्पयेत् । 'सूक्तवाके प्रसिद्धमेतत् । तत्र कपर्हिस्वाम्यपि विशेषमाह । "रोरेवमृज्येचिषु वृद्धिरादइअउ ष्ठात् फाञ्च वान्त्यश्रवणाश्वयुक्षु । शेषेषु नाम्बाः कपरस्स्वरेऽन्त्यस्स्व घोरदीर्घस्सविसर्ग इष्टः ॥ 1 ॥ गेओचनामवात्सः, और्वः, गार्ग्यः, इत्याद्यम् । तत श्राचार्य्य उदकाञ्जलि त्यक्ता दक्षिणहस्तेन माणवकस्य दक्षिणहस्तं साङ्गुष्ठं परिगृह्णाति देवस्य ते सवितुरितिमन्त्रेण । atra "" Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । माणवकस्याप्यञ्जल्यत्सर्गः । मन्त्रेऽसावित्यस्य स्थाने माणवकस्य सम्बोधनान्तं नामोच्चारयेत । अस्य मन्त्रस्य प्रजापतिषियजुस्सविता देवता हस्तग्रहणे विनियोगः । देवस्य ते सवितः प्रसवेऽश्विनोबाहुभ्यां वृष्णो हस्ताभ्यां इस्तं गृह्णाम्यसौ ॥ अथाचार्य्यस्त स्मिन्नेव देशे प्रत्यमखमवस्थितं माणवकं प्रादक्षिण्येन प्राङ्मुखं करोति । सूर्यस्यातमन्वावर्त्तवासाविति । अचाप्यसावित्यस्य स्थाने पूर्ववन्नामग्रहणम् । अस्य मन्त्रस्य प्रजापतिषिर्यजुस्मा देवता माणवक्रस्यावर्त्तने विनियोगः । सूर्यस्यारतमन्वावर्त्तवासी ॥ अथाचार्य्यस्वदक्षिणहस्तेन माणवकस्य दक्षिणांसं तूष्णीं स्पृष्ट्वा वस्त्रादिनाऽनाच्छादितां माणवकस्य नाभिं प्रणानां ग्रन्थिरितिमन्नेणाभिमशति ॥ अस्य मन्त्रस्य प्रजापतिषिर्यजुरन्तको देवता नाभिस्पर्शने विनियोगः । प्राणानां ग्रन्थिरसि मावित्रंसो. न्तक इदं ते परिददाम्यमम ॥ अमुमित्यस्य स्थाने द्वितीयान्तं माणवकस्य नामोच्चार्य्यम् । ततो नाभिदेशादुपरि जठरदेशे हस्तमवस्थाप्याहुर इतिमन्त्र जपनि । अस्य प्रजाप्रजापति षिर्यजुर्वायुर्देवता जठराभिमर्शने विनियोगः । अहुर इदं ते परिददाम्यमुम् ॥ 1 ॥ अमुमित्यत्र द्वितीयान्तं नाम । अथ हृदयदेशमभिमश्य कृशन इतिमन्त्रं पठेत् । अस्य मन्त्रस्य प्रजापतिषिर्यजुरग्निवता हृदयस्पर्शने विनियोगः । कृशन इदं ते परिददाम्यमम् ॥ 2 ॥ अवापि द्वितीयान्तं नाम । अथाचार्या दक्षिणहस्तेन माणवकस्य दक्षिणांसं प्रजापतये For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । त्वेत्यभिमृशति । अस्य मन्त्रस्य प्रजापतिषिर्यजुः प्रजापतिदेवता दक्षिणस्कन्धस्पर्शने विनियोगः । प्रजापतये त्वा परिददाम्यसौ ॥ अवासावित्यस्य स्थाने सम्बोधनान्तं नाम । अथाचार्यो वामहस्तेन माणवकस्य वामांसमभिमशति मन्त्रेण । मन्त्रस्य प्रजापतिषिर्यजुस्सविता देवता वामांसस्पर्शने विनियोगः । देवाय त्वा सवित्रे परिददाम्यसइअउ । अवापि सम्बोधनान्तं नाम । अथ गृहीतांसहयं माणवकमाचार्यस्समादिशति ब्रह्मचार्य्यसीतिमन्त्रेण । अस्य मन्त्रस्य प्रजापतिषिर्यजुरग्निर्देवताऽऽदेशने विनियोगः । ब्रह्मचार्यस्थसौ ॥ अवापि सम्बोधनान्तं नाम ग्रहणम । बाढमोमिति वा ब्रयान्माणवकः प्रत्यादेशम् । आचार्यणान्येप्यादेशा बोधयितव्याः । तद्यथा । समिधमाधेहि । माणवको बाढमिति प्रतिवदेत् । अपोऽशान । बाढम् । कर्म कुरु । बाढम् । मा दिवा स्वाप्सी: / बाढम । अग्नेरुत्तरतो गत्वाऽऽचार्यः प्रामख उपविशत्युदगग्रेषु दर्भेषु । अथाग्नेरुत्तरत उदगग्रेषु दभधाचा-भिमुखो दक्षिणजानु भूमौ निधाय माणवकः प्रत्यङ्मुख उपविशति । अथाचार्या माणवक्रमियं दुरुक्तात तस्य गोप्त्रीतिमन्त्रयं वाचयन कटिप्रदेशे प्रादक्षिण्येन मञ्जमेखलां विवारमावेषव्य प्रवरसंख्यया अन्थिं करोति । मन्त्रदयस्य प्रजापतिषिरुषिणक्छन्दाग्निमग्खला वा देवता मेखलापरिधापने विनियोगः ॥ यं दुरुक्तात्परिबाधमाना वर्ण पवित्रं पुनती म आगात । प्राणापानाभ्यां बलमाहरंती स्वसा देवी सभगा For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका । 13 मेखलेयम् ॥ 1 ॥ चतस्य गोप्त्री तपसः परस्वी ती रक्षमहमाना अरातीः । सा मा समन्तमभिपर्य्येचि भद्रे धत्तीरस्ते मेखले मारिषाम ॥ 2 ॥ श्रथाचार्य्यसमीपं गत्वा मालवको नमस्काराज्ञ्जलिम्बध्वाऽऽचार्यं पृच्छति । अधीहि भेआ: साविचों मे भवाननुब्रवीत् । एवं पृष्टवते माणवकाय साविचीं चिवारमनुब्रवीति । प्रथमं पादपादं कृत्वा तत ऋचाऽर्द्धम कृत्वा ततस्सर्वम्मृचमनुब्रूयात् । पृथक्पृथक् महाव्याहृतीचोङ्कारान्ता वदेत् । तद्यथा । साविच्या विश्वामित्रर्षिगीयची छन्दस्सविता देवतोपदेशे विनियोगः । तत्सवितुर्वरेण्यं । भ 1 1 2 3 1 2 3 1 2312 23 2 1 गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । अयं पच्छः । 31 2 2 3 2 तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोद - 2 31-22 3 31 2 2 यात् । अयमर्द्धर्चशः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । श्रयमृशः पाठः । व्याहृतीनाम चिम्टगुकत्सा, विश्वामिचजमदग्निभरदाजा वा, ऋषयो गायत्र्युष्णिगनुष्टुप्छन्दांस्यग्निवायुसूर्य देवता उपदेशे विनियोगः ॥ प्रणवस्य ब्रह्मा ऋषिः परमात्मा देवता देवीगायत्री छन्द उपदेशे विनियोगः । भूः । भुवः डों डों स्वः । ततो माणवकाय पलाशाद्यन्यतमं दण्डं यथावर्णं प्रयच्छन् सुश्रव इति वाचयति । अस्य प्रजापतिरृषि: पतिमन्दो दण्डो देवता दण्डग्रहणे विनियोगः । सुश्रवः सुश्रवसं मा कुरु यथा स्वसुश्रवस्तुश्रवा देवेष्वेवमहसुश्रवः 1 For Private And Personal Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका । सुश्रवा ब्राह्मणेषु भूयासम् ॥ 1 ॥ ततः पूर्वासादिताजिनधारणाम । "तस्य मन्त्र काण्डे मन्त्रपाठाभावतैत्तिरीयशाखागतमन्त्रो ग्राह्य" इति भहनारायणोपाध्यायप्रभृतयः |"त्स्स्न्नीम्जिन्धार्न्न्ण् स्वशाखायां मन्त्रपाठाभावादिति" केचिदिदांसः । अजिनधारणमन्त्रस्य प्रजापतिषिस्त्रिष्टुप्छन्दोऽजिनं देवताऽजिनधारणे विनियोगः । मित्रस्य चक्षधरुणं बलीयस्तेजो यशस्वी स्थविरसमिदं । अनाहनस्यं वसनं जरिष्ण परीदं वाज्यजिनं दधेऽहम् । इत्येतं मन्त्रं माणवकं वाचयन धारयति ॥ अथ ब्रह्मचारिणं हादश प्रैषानुक्त्वा तदर्थञ्च बोधयेत् । तद्यथा । आचार्याधीनो भव । अन्यत्राधमाचरणात् । माणवको बाढमिति वदेत ॥ 1 ॥ क्रोधान्ते वर्जय । बाढम् ॥ 2 ॥ मैथुनं वर्जय । बाढम् ॥ 3 ॥ उपरिशय्यां वर्जय । बाढम ॥ 4 ॥ कोशीलवगन्धाञ्जनानि वज्जय । बाढम् ॥ 5 ॥ स्नानं वर्जय । बाढम् ॥ 6 ॥ अवलेखनदन्तप्रक्षालनपादप्रक्षालनानि वर्जय । बाढम् ॥ 7 ॥ क्षुरकृत्यं वर्जय । बाढम् ॥ 8 ॥ मधुमासे वर्जय । बाढम् ॥ 8 ॥ गोयुक्तवाह. नारोहणं वर्जय । बाढम् ॥ 10 ॥ अन्तीम उपानहोधारणं वजय । बाढम ॥ 11 ॥ स्वमिन्द्रियमोचनं न कर्त्तव्यम् । बाढम् ॥ 12 ॥ अथ साधारणधर्मापदेशः । मेखलाधारणभैश्यचर्य्यदण्डधारणसमिदाधानोदकोपस्पर्शनप्रातरभिवादाः कर्तव्याः । बाढम् । ततो माणवकस्तूष्णीमादित्यमुपस्थायाग्निं प्रदक्षिणीकृत्य प्रथमं मातरं ततो भगिन्यादीस्सन्निहि For Private And Personal Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयर कर्मप्रकाशिका । ताश्च भिक्षेत । तद्यथा । भवति भिक्षा देनीति ब्राह्मणस्य । भिक्षा भवति देहीति क्षत्रियस्या भिक्षां देहि भवतीति वैश्यस्य । अग्नेः पश्चात्यामखस्तिष्ठन्नपविश्य वा भैक्ष्यमाचरेत् ॥ अथ ब्रह्मचारीदं भक्ष्यं भी भगवन् गृहाणेत्याचार्याय निवेद्याचार्यदत्तं स्वयं प्रतिगृह्णीयात् । तत आचार्यो व्याहृतिचतुष्टय। होमादितन्त्र समापयेत् । ततोऽहशेषं ब्रह्मचारी वाग्यतस्तिष्ठेत् । अथोपनीतस्य "माध्यान्हिकसन्थ्योपक्रममाह जैमिनिः'| यावब्रह्मोपदेशस्तु तावत्सन्थ्यादिकं न च । ततो मध्यान्हसन्ध्यादि सर्व कर्म समाचरेत्" / श्रादिसर्वशब्दाभ्यां ब्रह्मयज्ञादिकमुच्यते । तत्र विशेषमाह स एव । "अनुपाकृतवेदस्य ब्रह्मयज्ञः कथं ? भवेत् । वेदस्थाने तु गायत्री गद्यतेऽन्यत्समं भवेत्" / येषां सायं सन्थ्योपक्रमस्तंषां परेऽन्हि ब्रह्मयज्ञारम्भः ॥ इत्युपनयनप्रयोगः ॥ ___अथ सायंसन्थ्योपासनं कृत्वाऽग्नये समिधमाहार्षमिति समिदाधानं कुर्यात् । तस्य प्रयोगः । आचम्य प्राणानायम्य सायं समिधमाधास्ये इति सङ्कल्योपलिप्ते स्थण्डिले उल्लिख्याभ्युक्ष्य, प्रतिष्ठाप्याग्निं, तूष्णीं समिधमाधाय, परिसमूह्य, विरूदकाञ्जलिं दत्वा, देव सवितरिति पर्युक्ष्य, तूष्णीं प्रादेशमिता समिधमाधायाग्नये समिधमाशार्षमिति समिधमादध्यात् । अस्य मन्त्रस्य प्रजापतिषिर्यजुरग्निर्देवता समिदाधाने विनियोगः । अग्नये समिधमाहा वृहते जातवेदसे यथा त्वमग्ने समिधा समिध्यस्येवमहमायुषा मेधया For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहकर्मप्रकाशिका । वर्चसा प्रजया पशुभिब्रह्मवर्चसेन धनेनान्नाओन समेधिषीय स्वाहा । अग्नय इदं न मम । पूर्ववत्तूष्णीं समिधमाधायानुपर्युक्षणमुदकाञ्जलिवयसेचनमुपस्थानादि चमसनिनयनं वामदेव्यगानञ्च कुर्यात् । एवमत जलमहरहस्सायंप्रामस्समिदाधानमासमावर्तनात्कर्त्तव्यम् । विराचं क्षारलवणवर्जितं भुञ्जीत । इति समिदाधानप्रयोगः ॥ अथ साविच चरुप्रयोगः । स च सावित्रव्रतान्ते कार्य्यः । तदङ्गमाभ्यदयिकश्राद्धं कृत्वा विधिवदग्निं प्रतिष्ठाप्य प्रकृतिस्थालीपाकवदाज्यभागान्तं कुयात्। चनिर्वापकाले सवित्रे त्वा जष्टं निर्वपामीति विशेषः । सवित्रे स्वाहा। सवित्र इदं न मम । इति चर्स जुहोति । ततोऽग्ने व्रतपने व्रतमचारिषमित्यादिभिः पञ्चाज्याहुतयः । ऋष्यादय उपनयने उक्ताः । अग्ने व्रतपते व्रतं सावित्रमष्टवर्षमष्टमासमष्टदिनं वा अचारिषं तत्ते प्रब्रवीमि तदशकं तेनारासमिदमहमन्तात् सत्यमुपागां स्वाहा ॥ अग्रिममन्त्रे ष्वप्येवमूहः । वायो व्रतपते व्रतमचारिषं तत्ते प्र्ब्र्वीमि। सूर्य व्रतपते व्र्त्म्चारिस्स्म्। चन्द्र व्रतपते व्रतमचारिषम् । व्रतानां व्रतपते व्रतमचारिषमिति । चतुर्ष मन्त्रेषवशिष्टः प्रथममन्त्रवछोडव्यः । तन्त्र शेष समापयेत् । ब्रह्मणे गौईक्स्सिन्ना। आचार्यायेति केचित । "upanayanakarmaNazcaturtha'hani सावित्रचरुं karyAditi"bhavadevabhahaH / "बिराचव्रतान्ते सावित्रचरुः कर्तव्य" इति भहनारायणोऽपीममर्थमनुजानाति । "उपनयनदिने माणवकाय भैक्षदानानन्तरं सावित्रचरुरिति" रघुनन्दनः । For Private And Personal Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 5 - गोभिलीयगृह्मकर्मप्रकाशिका । अहे गृह्यासङ्ग्रहः । "सावित्रमष्टभिर्वर्षेः कार्य मासैदिनैश्च वा" ॥ इति सावित्रचरुप्रयोगः ॥ अथ गोदानव्रतप्रयोग उच्यते ॥ "जन्मकालाषोडशे वर्षे गोदानाख्यव्रतं ब्राह्मणस्य" / तवेदन्तात्पर्य्यम् । गीष्टमे ब्राह्मणस्योपनयनम, गर्भषोडशे वर्षे godAna'mityuktyA मध्ये ब्रतानुष्ठानं प्रतीयते । एवं क्षत्रियस्य हाविंशे गोदानाख्यव्रत, वैश्यस्य चतुर्विशे गोदानाख्यव्रतं, मध्ये व्र्तानुस्स्त्थान्म्। ब्राह्मणाननुज्ञाप्य गणेशं सम्पज्य गोदानव्रताङ्गं नान्दीमुखश्राद्धं करिष्ये इति सङ्कल्य सत्कृत्वा, गोदानव्रताङ्गकेशान्तकर्म करिष्ये इति सङ्कल्य चूडाकर्मवदग्निप्रतिष्ठापनादिकेशवपनान्तं कर्म ब्रह्मचारी कुर्यात् । नत्वाचार्यण । नाच ब्रीह्यादीनामासाद्न्म्। सर्वेषामगालाम्नां च वपनम् । गोमिथुनं दक्षिणा ब्राह्मणस्य, अश्वमिथुनं क्षत्रियस्य, अविमिथुनं वैश्यस्य । यथोक्तदक्षिणालाभे सर्वेषामपि गौदक्षिणाऽऽचार्याय देया । अथ केशप्रतिग्राहाय नापितायाजो देयः ॥ इति केशान्तकरणप्रयोगः ॥ अथ गोदानव्रताङ्गोपनयनं कर्त्तव्यम् । तस्य प्रयोग उपनयनवत । अत्र विशेषः । हामश्चो हेन । अग्ने व्रतपते व्रतं गोदानं सांवत्सरिकं चरिष्यामीत्यादि । अहतवस्त्रपरिधारणमलकरणं च वज्जयेत् । न सावित्र्यपदेश: / पूर्वधृतयज्ञोपवीनमेखलादण्डाजिनानां त्यागः । पुनद्धारणं च । अथादेशा हादश आचार्यण कर्त्तव्याः । अथ दण्डं प्रयच्छन्नाचार्य उपनयनोकानादेशान्वदेत । गोदानव्रतान्ते Agneyendrapava For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । 223 12 3 2 3 12, 3 1-- र 3 1 2. 3 2.3 1 2 धाम मानपर्वणां श्रावणम । तदन्ते ऐन्द्रश्चरुस्सावित्रचरुवत्कर्तव्यः । निवोपकाले इन्द्राय त्वा जुष्टं निर्वपामि । आज्यभागान्ते करचं साम यजामहे-इत्येतया, सदसस्पतिमद्भुतमितिमन्त्रण वोभाभ्यां वा चरुहामं कुर्यात् । काचं साम यजामहे याभ्यां कमीणि कृण्वने । विते सदसि राजतो यज्ञ देवेषु वक्षतः स्वाहा । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यं यासिषं स्वाहा । इन्द्रायेदं न मम । अग्ने व्रतपत इति पञ्चाज्याहुतयः । जहस्तु सावित्रचरौ लिखितः । यथा गोदानिकं सांवत्सरिकमेतावत्कालिकं वा तत्ते प्रब्रवीमीति । ततस्विष्टकृयाहृति होमादि । ब्रह्मणे पूर्णपात्रं दक्षिणा । आचार्यायाज मेषं गाञ्च पर्वदक्षिणां दद्यात् । आग्नेये पर्वणि श्रावितेऽजदक्षिणा । ऐन्द्रपर्वणि श्राविते मेषदक्षिणा । पवमाने पर्वणि श्राविते गौदक्षिणा ॥ इति गोदानव्रतप्रयोगः ॥ अथ बातिकव्रतप्रयोगः ॥ वातिकवताङ्गं पुनीन्दीमखाई, जातिकव्रताङ्गं पुनरूपनयनम् । ब्रातिकमेतावत्कालिकमित्यहं कृत्वा पञ्चाज्य हामा इति विशेष: / गोदानव्रतान्ते shraavitaanaamupaakmaarbhyaadhyynm| ब्रतान्त आरण्यकगेयगानस्वाध्यायपञ्चकस्याज्यदोहादिसामवयज्जितस्य श्रावणं, तदन्त ऐन्द्रश्चरुः । आज्यहोमे वातिकं सांवत्सरिकमित्ययुक्ताः पठितव्याः । आचार्यदक्षिणा ॥ इति ब्रातिकवतप्रयोगः ॥ अथादित्यव्रतप्रयोगः ॥ तदङ्गं नान्दीमुखश्राइम् । आदित्यव्रताङ्गं पुनररुपनयनम् । आदित्यमेतावत्कालिक - For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीययाकर्मप्रकाशिका । मित्याङ्युक्तमन्त्रैः पञ्चाज्य हामाः । आदित्यवतिन एकवस्त्रधारणम । वृक्षगृहाभ्यामन्यत्र छचादिना व्यवधाननिषेधः । जानुदनजलाधिके अवतरणनिषेधः । गुजिया न दोषः । वारिकवतान्ते श्रतारण्यकाध्ययनम् । व्रतान्ते महानाम्निभिन्नानां शुक्रियाणां श्रावणम । ब्रतान्ते ऐन्द्रश्चरुः । ऐन्द्र चळं हुत्वा व्रतमा.इत्यमेतावत्कालिकमित्या हवद्भिः पञ्चाज्य हामाः । अत्राचार्याय गोदानम । ब्रह्मणे पूर्मपात्रमन्यत्सर्वं पूर्ववत् ॥ इत्यादित्यव्रतप्रयोगः ॥ __अथोपनिषदव्रतप्रयोगः । तदङ्ग नान्दीश्राद्धं तदङ्गमपनयनं च पूर्ववत । ब्रतमोपनिषदमेतावत्कालिकमित्यूक्ष्वद्भिः पञ्चाज्यहामा: / आदित्यव्रतान्ते श्रुतानां श्रुक्रियाणामध्ययनम । व्रतान्ते उपनिषदां ब्राह्मणानां रहस्यस्य च श्रावणम । तदन्ते ऐन्द्रश्चरुः । चरु होमान्ते व्रतमोपनिषदमेतावत्कालिकमित्याचूहमुक्त्वा पञ्चाज्यहोमाः । आचार्याय गोदानं ब्रह्मणे पूर्णपात्रमन्यत्सवं पूर्ववत् ॥ इत्यौपनिषदव्रतप्रयोगः । अथ ज्येष्ठसामिकव्रतप्रयोगः ॥ ज्येष्ठ सामिकताङ्गनान्दीमुखश्राद्धं तदर्थमुपनयनमा अग्ने व्रतयते व्रतं ज्येष्ठ सामिकमेतावत्कालिकं चरिष्यामीत्यूहं कृत्वा पञ्चाज्यहोमा: / पूर्वबतान्ले श्रुतोपनिषद्राह्मणरहस्याध्ययनम् । व्रतान्ते आज्यदोहानां साम्नां shraavnnm। व्रतान्ते ऐन्द्रश्चरुः । चरुहोमान्ते अग्ने व्रतपते व्रतं ज्येष्ठमामिकमेतावत्कालिकमचारिमित्यादिवि. | शेषमुक्त्वा प्न्य्चाज्य्होमाः। प्राचार्य्याय गोदानं ब्रह्मणे पूर्णपाचम ॥ इति ज्येष्ठसामिकव्रतप्रयोगः ॥ For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका । गोदानिकवातिकादित्यव्रतोपनिषदज्येष्ठ सामिकवतानां पृथक्पृथगेकैकसंवत्सरेऽनुष्ठानम् । देशकालशक्तिवयोवस्थाविशेषैर्यथासम्भवमनुष्ठानं वा कुर्यात् । आदित्यव्रतानुष्ठानात्परमध्ययनक्रमान्महानाम्निकव्रतानुष्ठानं कर्तव्यम् । तत औपनिषदज्येष्ठसामिकव्रतयोरनुष्ठानम । एवं स्थितेऽपि कालादीनां साम्यान्महानाम्निकभिन्नानां गोदानिकादिव्रतानां प्रयोगमुक्ता महानाम्निकप्रयोगः पृथगुपदिष्टकालक्रियालक्षण्यादधुनोच्यते । सूचकारस्य लाघवात्क्रमत्यागः । तस्य हाद. शसंवत्सरा, नव षट् त्रयो वा संवत्सरा, अनुष्ठानकाल: / एते चत्वारः पक्षा: purussshktivyovsthaadivishessaapekssyoktaaH| "संवत्सरमाचं वा mahAnAmnikavratami"tyeka आचार्यो मन्यन्ते । तस्य पित्रादिभिस्त्रिभिर्यथोक्तव्रतचापूर्वकं महानाम्नीनामध्ययनं कृतं स्यात्तदा पुत्रस्य सांवत्सरिकमहानाम्निकव्रतेऽधिकारः । अन्येषां तु हादशवार्षिकादौ । अयमा "रोकिब्राह्मणे"'पि स्पष्टः । अथ महानाम्निकव्रताङ्गं नान्दीमुखश्राद्धं क्रिस्स्ये। तदर्थमुपनयनम् । अग्ने व्रतपते महानाम्निकं हादशवार्षिकं वा, नववार्षिकं षड्वार्षिकं वा, वार्षिकं वा, सांवत्सरिकं चरिष्यामीत्यूयुक्तः पञ्चभिर्मन्त्रैः पञ्चान्याहुती: कुर्यादन्यत्पूर्ववत् । महानाम्निकवतिनः पूर्वाक्तव्रतनियमातिरि नियमा उच्यन्ते । त्रिकाल स्नानम् । सायम्प्रातः समिदाधानात्पूर्व भोजननिषेधः । कृष्णवस्त्रधारणम् । कृस्स्न्न्व्त्तुभ्क्स्स्न्न्म्। आचा-धीनता । स्मत्यन्तरोपदिष्टस्य पथिदानस्य निषेधः । / For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । तपस्विता दिवा सदा स्थितिआपवेशनम् । भिक्षाटने परिक्रमणम् । सन्योपासनार्थमुपवेशनम् । राचावुपवेशनम्, न शयनम् । बहिर्गतस्य पर्जन्ये वर्षति मनुष्यैराच्छादितगृहादिप्रवेशनिषेधः । वर्षप्रारम्भेऽपि गृहादिप्रवेशननिषेधः । यदा पर्जन्यो वर्षति तदा सृष्ट्यपगमपर्यन्तमापश्शक्वर्य इतिमन्त्र पुनःपुनः पठेत् । यदायदा विद्युदिद्योतते तदातदैवं रूपाः खलु शक्का भवन्तीतिमन्त्रं पठेत् । यदायदा मेघे। गर्जति तदातदा मया महान् घोष इतिमन्त्रं पठेत् । न नदीमतिकामेत् । यद्यतिकामेल्लात्वाऽतिकामेत् । अतिक्रम्य वा स्वानं कुर्यात् । नौकारोइणं न कुर्यात् । नावारोहणाभावे केनापि निमित्तेन प्राणसंशये स्नात्वा नौकारोहणं कुर्यात् । पारं तीवी वा स्नायात् । उदकसम्बन्धिनियमानां विषवणस्नानादीनामवश्यानुष्ठानम् । महानाम्नीनामुदकाधीनत्वादुदकदातृत्वाहा । इत्थं व्रतमनुष्ठितवतः परमेश्वरात्सर्वकामावाप्तिरिच्छानुसारेण महती दृष्टिवी फलम् । केषाञ्चिद्धाणामननुष्ठानमनुजानाति परमकृपालराचार्यः । कृष्णवस्त्रधारणम् । दिवो स्थितिः । निशायामपवेशनम् । शयनाभावश्च । पथिप्रदानं । कृष्णपदार्थभक्षणम् । एतेषां शक्त्यभावे सति नानुष्ठानम् । वेधाविभक्तवतकालस्य प्रथमभागान्ते एकस्यास्स्तोचियायाश्श्रावणम् । मध्यमभागान्ते हितीयस्तावियायाश्श्रावणभ । तृतीयभागान्ते तृतीयस्याः स्तोत्रियायाश्श्रावणम् । सर्वव्रतान्ते वा सर्वासां महानाम्नीनां स्तोत्रियाणां युगपदेव श्रावणम । तासामध्ययनप्रयोग ucyte। For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 100 गोभिलीयकर्मप्रकाशिका । अरण्ये गत्वादपूरित कांस्यपाचे सर्वोषधीः प्रक्षिपेत् । व्रीहिशालि मुह-गोधूम-तिल-यव-सर्षपाः सर्वैषधयः । तज्जले हस्तदयं ब्रह्मचारिणस्स्थापयित्वा प्रादक्षिण्येनाचतवस्त्रेण नेचपिधानं कुर्यात् । एवं निमग्न हस्ताय पिहितनेत्राय चिराचमुपोषिताय व्रतान्ते मद्दानाम्नीश्श्श्रावयेत् । अथवा नेत्रपिधानान्ते श्रावयेत् । नाच चिराचेओपवासः । पिचितनेचो जले निमग्नदस्तो वाग्यतो सण्ये निवसन् चिराचं न भुञ्जीत । अशक्ताव होराचं वा । अध्यापनान्ते उपवासः । उपवासान्ते वाऽध्यापनम् । अथवा दिवा - रण्ये तिष्ठेद्राचौ ग्रामे । चिराचव्रतान्ते आचार्य वनं गत्वा पूर्वोक्तलक्षणं स्थण्डिलं विधाय पञ्च भूसंस्कारान्कृत्वाऽग्निं प्रतिष्ठाप्याज्यतन्त्रेण व्याहृतिभिर्हुत्वाऽग्न्यादीन्प्रदर्शयेन्मन्त्रेण ब्रह्मचारिणम् । प्रतिद्रव्यं मन्त्रावृत्तिः । अग्निराज्यमादित्यो ब्राह्मणोऽनानन्नं जलं दधि । एतेऽग्न्यादयः । एतान्पृथक्पृथक् प्रदर्शयेत् । तव मन्त्रः । स्वरभिव्यख्यं ज्योतिर भिव्याख्यम् । अच वाग्विसगीदिः । चिवारमग्न्यादीनामवेक्षणम् । ततस्तन्त्र समाप्तिमदेव्यगानम् । गुरोरभिवादनम् । गुरो, अनाहं कांस्यपाचंवासा गां च ते ददामि । पृथक् पृथक् स्त्रोचियाध्यापनपत्ते प्रथमस्तो चियाया वृषभ: कांस्यपाचश्च दक्षिणा । द्वितीयाया वस्त्रम् । तृतीयःया गौ: / अशक्तौ यथाशक्ति दक्षिणादानम् । व्रतान्ते ऐन्द्रश्वरुः । अग्ने व्रतपते व्रतं मद्दानाम्निकमेतावत्कालिकमचारिषमत्यादिविशेषयुक्तैर्मन्त्रैः पञ्चाज्याहुतयः । ततोऽरण्या हृहमागत्य सर्वैरन्तेवासिभिः सचाचार्य्यं bhoja For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 101 गोभिलीयरमकर्मप्रकाशिका । येत् । अन्येषामपि भिन्नशाखिनां भिन्नगुरूणां ब्रह्मचारिणां चान्नदानमावश्यकम् ॥ इति महानाम्निकवतप्रयोगः । ज्येष्ठ साम्नामध्यापनम्महानाम्न्यध्यापनवदरण्ये । न्त्त्त्म्। ज्येष्ठसामप्रतिनी यावज्जीवमनुष्ठेयानि व्र्तान्युच्य्न्ते। न शादामुद्द हेतान pkssimaaNsmshniiyaat| धान्यमध्येएकं धान्यं वजयेत् । गन्तव्यदेशानामेकं देशं व्र्ज्येत्। कार्पासोमशाणाविकानां मध्ये एक वर्जयेत् । उडुलादकेन शौचं कुर्यात् । मृन्मयपात्रे भोजनं न कुर्यात् । मृन्मयेन न पिबेत् । "एतत्सर्व नियमजातं ज्येस्स्त्थ्सामिक्व्र्तोप्न्य्न्प्र्भृतीयेके"| "ज्येष्ठ सामाध्यापनप्रभृ सीत्यपर" / भौतिकवनप्रयोगो गोभिलानुक्तत्वादुपेक्षितः ॥ ___अथोपाक्र्म्। पूर्व गोदाना दवतान्तेषु श्रुतानां वेदभा. gaanaamupaakrmpuurvkaadhyynniymaayopaakrmvidhimdhunopdishti|bhaadrpdshu के हस्तनक्षत्रे आचार्यशिष्यैस्सह स्नात्वा कृतनित्यक्रियो, मृत्तिकास्नानोपयुक्तकुशगोमयादिकमृषिपजोपयुक्तकशगन्धपुष्यादिपजासामग्रीच्च समादाय, ग्रामात्यामख उदमखो वा निष्क्रम्य, नाभिदना यत्र वचन स्थिता अपः प्राप्याध्यायोपाकर्माणसानमहं करिष्ये इति सङ्कल्य, मृत्तिकास्नानविधिना सात्वा, स्नानागतप्पणं विधाय, छन्दांस्थषीमाचार्2यांश्च तर्पयेत् । अत्र सूचे चशब्दाब्रह्मादीनां तर्पणम्, RSINAM पूजनमभिषेकश्वाभिधीयते ॥ अथ प्रयोगः ॥ कुशपवि. चपाणिराचम्यमाणानायम्य देशकाला सङ्कीयाधीतानां वेदानां यातयामत्वदोषनित्तिपर्वकाप्यायनाथ, अध्येष्यमाणानां वेदानां For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 102 gobhiliiyrhmkrmprkaashikaa| वीर्यवत्वसियर्थमध्यायोपाकाङ्गं षिपूजनतर्पणादिकमहं करिष्ये इति सङ्कल्य, तीरे प्रामवणे उदकमवणे वा यज्ञशक्षनिर्मिने पीठे प्रागग्रानुदगग्रान्वा कुशानास्तीर्य तेषु पञ्चाशकुशनिर्मितान्हादशचटन्संस्थापयेत् । ततः कलशोदकं प्रणवव्याहृतिभिगायच्या चाभिमन्व्य तेनोदकेन पीठपूजाद्रव्याण्यामानश्च प्रोक्षयेत् । "अब केचिद्गीतमादिसामभिईतमादीनामावाहनं कुर्वन्ति" त्न्निर्मूल्म्। गौतमादिसाम्नां गौतमाद्यषिदृष्टत्वेऽपि गौतमादिप्रतिपादकत्वाभावाद्देवतान्तरप्रकाशकत्वानवग्रहादिमन्त्रदिनियोजकस्मत्यभावाच्च । तस्मात्प्रणवव्याहतिभिः पूज्ञ्म्भिधीय्ते। उ भूर्भुवस्वः गौतममावाहयामि ॥ 1 ॥ एवं वक्ष्यमाणानामृषीणामावाहनं पृथक्पृथक् कुर्यात् । त्द्य्था। में भूर्भुवस्वः भरद्दाजम् ॥ 2 ॥ उ भूर्भुवस्स्व: vishvaamitrm॥ 3 // * भूर्भुवस्खः जमदग्निम् ॥ 4 ॥ उ भूर्भुवस्स्व: वशिठम् ॥ 5 ॥ जे भूर्भुवस्वः कश्यपम् ॥ 6 ॥ उ भूर्भुवस्स्व: अत्रिम् ॥ 7 ॥ उ भूभुवस्स्व: गौतमादिसप्तऋषयस्सप्रतिष्ठा वरदा भवन्तु । इति कुशचटुषु क्रमेणावाहनं कृत्वा समष्ट्योपचारान् कुय्यात् । उ भूर्भुवस्वे तिमादिभ्य आसनं स्म्ल्यामि। एव्मुत्त्रेस्स्प्चारेस्सु। पाद्यमर्दामाचमनीयं मधुपक्कं पञ्चामृतस्त्रानं शुद्धोदकस्नानं वस्त्रं यज्ञोपवीतं चन्द नमक्षतान्पुष्पाणि धपं दीपं नैवेद्यमन्यानप्युपचारान् यथासम्भवं कुर्यात् । ततो नाभिदनोदकेनोपविष्टा देवतीर्थन तत्तीर्थानकशैषीनुच्चैरभिषिञ्चन्तस्तर्पयेयुः । श्रादौ समुदायेन तर्पणं । यथा । कारो। - For Private And Personal Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गोभिलीयकर्मप्रकाशिका । महाव्याहृतयो गायची ब्रह्मा देवा वेदा ऋषयश्छन्दांस्याचार्य्यस्तृप्यन्ताम् । इति चि: / ततः पृथक् । उकारस्तृप्यतु । भूर्भुवस्स्वः महाव्याहृतयस्तृप्यन्तु । तत्सवितुरितिमन्त्रान्ते गाआयची तृप्यतु । सोमं राजानमिति । साम 23 | 3 3 3 1290 3 राजानं वरुणमग्निमन्वारभामहे । श्रदित्यं विष्णु सूर्य्यं bra Acharya Shri Kailashsagarsuri Gyanmandir 1 2 3 23 12 ह्माणञ्च बृहस्पतिम् । ब्रह्मा तृप्यतु । अग्न आयादि दशत्युपास्मा इत्यध्यायेन ऋगन्तैर ईचैव सन्तर्पयेत् । अग्न याचि 2 3 1.2 2 312 3 1 2 वीतये गृणानो व्यदातये । निहोता सत्सि बर्हिषि ॥ 1 ॥ 23 103 1 2 32 3 13 23 3 2 32 3 1 त्वमग्ने यज्ञाना होता विश्वेषा हितः । देवेभिम्मानुषे 12 3 2 31 2 3 2 3 12 32 जने ॥ 2 ॥ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य 31 2 3 1 2 3 2 2301 3 1 2 3 12 यज्ञस्य सुक्रतुम् ॥ 3 ॥ अग्निचाणि जंघन विणस्युर्विपन्यथा । 1 2 3 1 2र 3 1 2 q 32 3 1 समिद्धः शुक्र आहुतः ॥ 4 ॥ प्रेष्ठं वो अतिथि स्तुषे मित्र 3 निरमन्यत । मू 2 23 fa fprayam / अने रथं न वेद्यम् ॥ 5 ॥ त्वं नो अग्ने 3 1 12 22 3 1 2 32 31| श महाभिः पाहि विश्वस्या अराः । उत दिषेओ मत्यस्य ॥ 6 ॥ 231 23 1 2 3 3 12 एषु वाणि ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वास इन्दुभिः ॥ 7 ॥ आ ते वत्सो मना यमत्परमाचित्सधस्यात् । 1 2 1 231 2र 31 2 3 1 2 2 32 1 23 12 3 1-- 2 र 3 अग्ने त्वां कामये गिरा ॥ 8 ॥ त्वामग्ने पुष्करादध्यथव For Private And Personal ra 3 1 2 23 12 3 1 vizvasya vAghataH // 8 // agne visvadA Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 104 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । 23 123 12 32 3 2र 32 भरास्मभ्यमूतये महे । देव ह्यसि नो हशे ॥ 10 ॥ वेदास्तु तु । वात्युत्तराध्यायेन देवास्तृप्यन्त । 3 3 2 31- उपास्मै गायता नरः पवमानान्दवे । अभि देवाइयक्षते । 123 1 32 312 अभि ते मधुना पयोथवीणा अशिश्रयः । देवं देवाय देवयु । / 1 2 3 शु 31- 22 3 1 / 22 1 231 2 स नः पवस्व शंगवे शं जनाय शमर्वते । शराज नोषधीभ्यः ॥ 1 ॥ 31 32 1 2 31- 22 देविद्युतत्या रुचा परिष्टोत्या कृपा । सोमाः शुका गवा शिरः । हिन्वानो 3 1 231 भिति आवाज वाज्यक्रमीत । सीदन्तो 31 312 वनुषा यथा । ऋक्साम स्वस्तये संजग्मानो दिवा करे । 123 1 32 12 3 2 3 120 पवस्व सूया हशे ॥ 2 ॥ पवमानस्य ते कवे वाजिन्त्सगी 123 231 2 23 1 2 3 2312 3 असृतत । अर्वन्तो न श्रवस्यवः । श्राकाशं मधुश्रुतमसृग्रं 1 2 3 1 2 1 2 3 12 12 3 2u 3 23 23 वारे अव्यये । अवावशंत धीतयः । श्रासमुद्रमिन्दवोस्तं गावो 9 2 मिरिङ्ग 2 _312 1 2 3 23 2 32 न धेनवः । अग्मन्टतस्य योनिमा ॥ 3 ॥ न 1- 2र 23 1 2 312 2 3 3 12 3 2 1 2 अत्र गृणानो हव्यदातये । निहोता सत्सि बर्हिषिर्त त्वा 312 1 2 तेन बर्द्धयामसि । वृहकोचा यविष्य । स नः पृथुश्रवाय्यमकादेव विवाससि । वृहदग्ने सुवीय्यें ॥ 4 ॥ श्र 3 232 3 12 3 1 31-22 23 12 नो मित्रावरुणा एतैर्गव्यूतिमुक्षतं । मध्वा रजा सि सुक्रतू । याचि For Private And Personal 3 1 2 3 12 31 ra उरुशरसा नमावृधामन्दा दक्षस्य राजथः । द्राधिष्टाभिः 3 2 शुचिव्रता । गृणाना जमदग्निना योनास्य सीदतं । Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । 105 यजा पानश्माममृतारधा ॥ 5 ॥ आयाहि सुषुमा हित इन्द्र सामं पिबा इमं । एदं बहि: सटो मम । आ त्वा ब्रह्मयुजा हरी व तामिंद्र कैशिना । उप ब्रह्माणि नः शृणु । ब्रह्माणस्त्वा मामयामिंद्र सोमिनः । मतान्नो हवामहे ॥ 6 ॥ न्द्रिआग्नी आगतः सुतं गीर्भिमा वरेण्यम् । अस्य पातं धियेषिता । इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । अयापानमिमसुतं । इन्द्रमग्नि कविकदा यज्ञस्य जूत्या तुणे । ता सोमस्येच पताम् ॥ 7 ॥ उच्चा ते जातमधमा दिविसम्याददे । उग्रशर्म मरिश्रयः । स न इन्द्राय यज्यवे वरुणाय मरुदभ्यः । वरिवाविपरित्रव । एना विश्वान्यर्य आ द्युम्नानि मानुषाणां । सिषासंतो वनामहे ॥ 8 ॥ पुनानः मामधारय पो बसानो अर्षति । आ रत्नधा योनिमृतस्य सोदस्यत्सो देश हिरण्ययः । दुहान उधर्दिव्यं मधु प्रियं प्रत्नर सधस्थमासदत् । आपच्यं धरुणं वाज्यसि 32.2 311 12 13.312 3 र । भितो विचक्षणः ॥ 8 ॥ प्रतुद्रव परिकोश निषोद ढभिः पुनानो अभिवाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोशाबाई रंशनाभिनयन्ति । स्वायुधः पवते देव इन्दुरशस्तिहा जना रक्षमाणः । पिता देवानां जानता सुदक्षो विष्टंभी दिवो रण: 12 AM ra 231 231231 2 31 2 3 1 2 3 1- sa 301. For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 106 www.kobatirth.org गोभिलीयगृह्मकर्मप्रकाशिका । 3 2 2 3 12 31 2र 3 1- श 323 पृथिव्या: / ऋषिर्विप्रः पुर एता जनानाम्मृभुर्डीर उशना 1 2. 1 23 23 23 काव्यन । सचिद्दिवेद निहितं यदासामपीच्य33 गुह्यं नाम Acharya Shri Kailashsagarsuri Gyanmandir 2 गौनाम् ॥ 10 ॥ अभित्वा शूरोमा दुग्धा इव धेनवः । 2 31 श 32031 2 3 12 1 ईशानमस्य जगतः स्वदृशमीशानमिन्द्र तस्थुषः ॥ 11 ॥ न 2 त्वावा अन्य दिव्यो न पार्थिओ न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यंतस्त्वा हवामहे ॥ 11 ॥ 4 1 2 31 22 32 3 123 12 23 1 कया नश्चिचा भुवती सदावृधः सखा । कया शचिष्ठया t 32 1 2 3 31 हता । त्वा सत्यो मदानां महिष्ठा मत्सदेधसः । दृढाकस्त्वा 12 चिदारुजे वसु । अभीषणः सखीनामविता जेरितृणाम् । शर्त 23 3 22 12 ॥ तं बेओदस्मृती वसामदानमंधसः । 3 23 32 भवास्यतये ॥ अभवत्सन्न स्वसरेषु व इन्द्रं गीर्भिर्नवामहे । द्युत सुदानं तविषीभिरादृतं गिरिं न पुरुभोजसं । क्षुमंतं वाजश् 32 3 1 2 3 1 2 3 1- 22331 2 323 12 3 12 31- 2र 4 12 शतिन सहस्रिणं मत गोमंतमीमहे ॥ 13 ॥ तरोभिव 31 3123 1 2 312 312 31- 2र 31 2 32 विदद्दसुमिन्द्रः सवाध ऊतये । वृहद्गायन्तः सुतसोमे अध्वरे 3 उ 2 3 12 शु 31- 28 3 2 3 2u 3 1 2 हुवे भर न कारिणं । न यं दुधा वरं तेन स्थिरामुरो मदेषु 31- 22 2 3 1 2 3 1 2 31- र 32 शिप्रमन्धसः । य आडत्या शशमानाय सुन्वते दाता जरिच 33 श 1 2 3 1 2 3 12 31 2 उक्थं ॥ 14 ॥ स्वादिष्ठया मदिष्ठया पवस्व सोमधारया । For Private And Personal 123 1 2 32 3 2 31 2 3 u 3 1 इन्द्राय पातवे सुतः । रतो हा विश्वचर्षणिर भिया nimayo hate । Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । 107 2231.122 समः । पषिराधा मधोनाम् ॥ 15 ॥ पवस्व मधुमत्तम इन्द्राय 120 2 3 12. 33 र 3 सुषमा वृषायतेस्य पीत्वा स्वविदः । स सुप्रकता अर उ द्रोणे संधस्यमासदन् । वरिवो धानमा भुवा भविष्टो बहसामकनुवित्तमा मदः । महि द्युतनमा मदः । यस्य से पीत्वा शाजावाज नैतशः ॥ 16 ॥ इन्द्रमकसुता इमे वृषणं जन्तु हरयः । श्रुष्टे जातास इन्दवः स्वर्विदः । अयं भराय सानसिरिन्द्राय पवने सुनः । सोमो जैत्रस्य चेतति यथा विदे । अस्येदिन्द्रो मदेवानाभं गृभ्णाति सानसिं । वजञ्च वृषणं भरतसममुजित् ॥ 27 ॥ पुरोजिती में अंधसः 2 3 1 2 3 12 23 1 2 सताय माद्यित्न्वे। अपवान थिष्ठ न सखा 1- 2 यो धारया पावकया परिप्रस्पन्दते सुतः । इन्दरश्वो नकृत्व्यः । 312 22 त दरोषमभीनर: सोम विश्वाच्या धिया । यज्ञाय सन्त्वद्रयः ॥ 18 ॥ अभि प्रियाणि पवते च नो हितो नामानि यहा अधि येषु वईते । आ सूर्यस्य वृक्षतो वृहन्नधि रथं विवंचमरुद्दिचक्षणः । तस्य जिह्वा पवते मधु प्रिय वक्ता पनि यो प्रस्या अदाभ्यः । दधाति पुत्र: प्पिचोरपाच्या नाम 3231 232 32 तृतीयमधिरोचनं दिव व दातानः कलशा अचिक्रद भियमाण: कोश आ f ये। अभी तस्य दोहना For Private And Personal For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 10 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीय कर्मप्रकाशिका । 3 2 32 3 12 3 31 2 अनाधित्रिपृष्ठ उषसो विराजसि ॥ 18 ॥ यज्ञायज्ञा वा 31 2 3 1232312 32 अग्नये गिरा गिरा च दक्षसे । प्रप्रवयममृतं जातवेदसं प्रियं श र 22 3 2 31- 231 3 31 मिचं न शसिषं । ऊज्जा न पात सहिना यमस्मयुद्दशेम 1 2 223232 32 312 हव्यदातये । भुवाजेष्वविता भुवहध उत चाता मनूनाम् ॥ 20 ॥ / 231 2श 3 12 31523 12 3 12 ब्रवाणि तेन इत्येतरा गिरः । एभिर्वर्द्धास इन्दुभिः । आ 33 श 2 यत्र च ते मनो दधस उतरं । तच योनिं कृणवसे । न 2 31 2 31- 22 23 1 2 4 हि ते पूर्त्तमपिवन्मानां पते । अथादुवे वनवसे ॥ 21 ॥ 312 312 3231 2 3 उ वयमुत्वा मपत्र्यं स्थूरं न कचिह्नरंतो वस्यवः । वेनिविच 2 1.2 3 12 3 2.3 2 3 2 31 2. 3 23 2 हवामहे ॥ उपत्वा कर्मन्नृतये स नो युवग्रचक्रामयेओधृषत् । 323 12 32 1 त्वामध्यवितारं महे सखाय इन्द्र मानसिं ॥ 22 ॥ अधा hRIMdra गिर्वण उप त्वा काम ईमहे ससृग्महे । उदेवम्मंत 2 33 22 3 123 1 2 352 3 1 2 3 231 2 31 2 1- र 32 3 12. 31 2 3 1 2 उदभिः । वार्णत्वा यत्र्याभिर्वईन्ति शरब्रह्माणि ॥ वाटध्वा 31 2 32 3 1 2 3 23 1 2 3 1- 22 चिदद्रिवो दिवेदिवे युंजति हरि दूषीरस्य गाथ्येओरै। रथ उरुयुगे वचायुजा । इन्द्रवाचा स्वर्विदा ॥ 23 ॥ इत्य 12 प्रपाठकः ॥ देवास्तृप्यन्तु । ततो भूरादिसप्तव्याहृतिभिः सन्तर्प्यन्ते ऋषयः । भूस्तृप्यतु । जो भुवस्तृप्यतु । डों छेद्य स्वस्तृः । जीं मदस्तु । उ जनस्तृ । डों तपस्तृ । ऋषयस्तृप्यन्त । तत श्रग्न श्रायाचीत्या. सत्यं तृ । दितत्तच्छन्दस्काभिरृग्भिम्छन्दांसि तर्पयेयुः । अग्न आयाहि For Private And Personal Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - 109 गोभिलीयगृह्माकर्मप्रकाशिका । परगन्ते गायची । उइ अग्न आयाहि वीतये गृणानो व्यदातये । निहाना ससि बहिपि । गायची तृप्यतु । एवं पुरुत्वान्ते उष्णिक् । एवं प्रथमया तर्पणम् । नतो गायष्णिक इत्येवं । पुरुत्वा दा । तव स्विदा । तोदस्येव शरण श्रामहस्य । उष्णि टासममभ्यमध्रिगो । प्रनो राये पनीयमेरसि वाजाय पन्याम् । अग्न आजिष्टमाभर 1 3 3 12 अनुष्टुप् तृप्यतु । यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्रवयमहतं जातवेदसं प्रिय मित्रं न शसिषं । दृचनी वृष्यतु । स्वादोरित्या विधूवतो मधोः पिबन्ति गौर्यः । या इन्द्रण यावरीष्णा मदन्ति शोभया वस्वीर स्वराज 3 1 पाइस्कृप्यत । आजहोता हविषामर्जेयध्वं निहातारं गृहप. 312 तिं दधिध्वं । दूडस्पदे नमसा रात हव्य सपजेता यजतं 33 र 3 2u पस्त्यानाम । / इलिशास्तरुणस्य वक्षथा 2u 3 123 2.3 1 2 नयो मातरावन्वतिधातवे प्रदजीजनदधाचिदाववत्सया र 32 . 12 3 महि टूत्यश्चरन् । जगती तृप्यतु । छन्दांसि तृष्यन्नु । प्रवामहे मतयो यतु विष्णवे मरुत्वते गिरिजा एवया महत् । 1 231 1 प्रशवाय प्रयज्यव सुखादयं तवसे भदौदष्ट निव्रताय shvse। अनिजगती तृष्यतु । प्रोधस्मै पुरो स्थमिन्द्राय शूपमर्चत । For Private And Personal For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 110 गोभिलीयगृह्मकर्मप्रकाशिका । अभोके चिदुलोककृत्संगे समत्सुवहा । अस्माकं बोधि चोदिता नभंतामन्यकेषां ज्याका अधि धन्वसु । शक्करी 23 1- 312 उपत्य नय ताप इन्द्र प्रथमं पत्यं दिवि प्रवाच्यं छ । यो देवस्य शवसा प्रारिणा असुरिण नपः । भुवा विश्वमभ्यदेवमोजसा विटेज शतक्रतुविदेदिषं । अनिशक्करी तृप्य्तु। चिकद्रुकेषु म्चिस्से। यवाशिरं तुविशुष्मस्पत्सोममपिबहिष्णुना सुतं यथा वशं । स I ममाद महि कर्मकर्तवे महामुरुसैन सचदेवा देवा5 सत्य इन्दुः सत्यमिन्द्रं । अष्टिस्तृप्यतु । अस्तु श्रौषट् पुरी अग्नि धिया दध आनुत्य 321 -4 32 32 3 1- 3 1- 2 छडा दिव्यं वृणीमह इन्द्रवाय वृणीमहे । यहत्क्राणा 31 2 3 1 2 3 2 3 12. 1 2 3 2 3 1- र विवस्वते नाभा संदाय नव्यसे । अधनूनमुश्यति धीतयो देवार अछा न धीतयः । अत्यष्टिस्तृप्यतु । OM धर्मः प्रवक्तस्तन्वा समाधे उधे । धृतिस्तृप्यतु । सर्पत प्रसर्पत सुवर्गमेम ते वयम् ॥ 0 अतिधृतिस्तृप्यतु । संयमन्नव्याय । मन्वियमन्नसमायमन् । जे कृतिस्तृप्यतु । चराचराय वृहत इदं वाममिदं वृहत् । उमें प्रकृतिस्तृप्यतु । द्यौरक्रान्भूमिरततन्त्समुद्रसमचुकुपत् । जे आकृतिस्तृप्यतु । ज्योतिष्यत स्व: प्पतान्तरिक्ष पृथिवीं पंच प्रदिशः । विकृतिस्तृप्यतु । For Private And Personal Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 111 1ra 2 1 ra 12 गोभिलीयरह्मकर्मप्रकाशिका । मनोजयिहृदयमजयिदिन्द्रोजयिदक्ष्मजैषम् । उइ संस्कृतिस्तृप्यतु । प्रागदन्यदनुवर्तते रजोपागन्यत्तमा पेषतिभ्यसा । जो अभिशनिस्तृप्यतु । उओ अधिप । तायि। मित्र्प्। तायि । च्पातायि। खःप्पतायि । ध उत्तविस्तृ0 / इति विच्छन्दांसि । ततो वंशीयानामृषीणां प्रतिनामभिः प्रथमं त्र्प्न्न्ण्। त्द्य्था। नमो ब्रह्मणे नमो ब्राह्मणेभ्यो नम आचार्यभ्यो नम ऋषिभ्यो नमो देवेभ्यो नमो वेदेभ्यो नमो वायवे च मृत्यवे च विष्णवे च नमो वैश्रवणाय चोपजयाय च । इत्यन्तं कृताञ्जलिः पठित्वा तप्पयेत् । शर्वदत्तस्तृप्यतु ॥ 1 ॥ रुद्रभूतिस्तृ0 ॥ 2 ॥ वातस्तृ0 ॥ 3 ॥ निग्र्स्तृ0॥ 4 ॥ गिरिशमा ta0 ॥ 5 ॥ ब्र्ह्म्र्विस्तृ0॥ 6 ॥ मित्रवच stR0 ॥ 7 ॥ सुप्रतीतस्त0 ॥ 8 ॥ दृहस्पतिगुप्तस्तृ. ॥ 8 ॥ भवत्रातस्तृ0 ॥ 10 ॥ कुस्तुकस्ट0 ॥ 11 ॥ श्रवणदत्तस्तृ0 ॥ 12 ॥ सुशारदस्तृ0 ॥ 13 ॥ रुजयन्तस्तृ0 ॥ 14 ॥ भानुमा stR0 ॥ 15 ॥ आनन्दजस्तः ॥ 16 ॥ शाम्बस्तः ॥ 17 ॥ काम्बोजस्तः ॥ 18 ॥ मद्रगारस्तु ॥ 18 ॥ सातिस्तु ॥ 20 ॥ सुश्रकस्तः ॥ 21 ॥ प्रातरनूहस्तु0 ॥ 22 ॥ केतुस्तु0 ॥ 23 ॥ मित्रविन्दस्त ॥ 24 ॥ सुनीथस्तु0 ॥ 25 ॥ सुतेमनास्तु0 ॥ 26 ॥ अंशुस्त0 ॥ 27 ॥ अमावस्यस्त ॥ 28 ॥ राधस्त ॥ 26 ॥ गातास्त0 ॥ 30 ॥ संवर्गजिस्त0 ॥ 31 ॥ shaakdaasstR0||32|| विचक्षणस्तृ ॥ 33 ॥ गई mukhstu0 ॥ 34 // For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 112 गोभिली कर्मप्रकाशिका । उदरशाण्डिल्यस्तृ0 ॥ 35 ॥ अतिधन्वा तु ॥ 36 ॥ मशकस्तृ0 ॥ 37 ॥ स्थिरकस्तृ0 ॥ 38 ॥ वसिष्ठस्तु ॥ 38 ॥ वासिष्ठस्तु ॥ 40 ॥ सुमन्त्रस्तृ. ॥ 41 ॥ शषस्तृ0 ॥ 42 ॥ रातस्तृ0 ॥ 43 ॥ दृतिस्तु ॥ 44 ॥ इन्द्रोतस्तृ0 ॥ 45 ॥ वृषशुष्णस्तृ0 ॥ 46 ॥ निको कस्तृ0 ॥ 47 ॥ प्रतिथिस्तु ॥ 48 ॥ देवतरास्तृ0 ॥ 48 ॥ शास्तृ0 ॥ 50 ॥ श्रग्निभूस्तृ0 ॥ 51 ॥ इन्द्रभूस्तृ0 ॥ 52 ॥ मिचभूस्तृ0 ॥ 53 ॥ विभण्ड कस्तृ 0 ॥ 54 ॥ ऋष्यशृङ्गस्तु0 ॥ 55 ॥ कश्यपस्तृ0 ॥ 56 ॥ अग्निस्तु ॥ 57 ॥ इन्द्रस्तु ॥ 58 ॥ वायुस्तृ0 ॥ 58 ॥ मृत्युस्तृ0 ॥ 60 ॥ प्रजापतिस्तृ0 ॥ 61 ॥ ब्रह्मा तु ॥ 62 ॥ ततोऽग्न्यादीनां तर्पणम् । अग्निस्तृप्यतु । प्रजापतिस्तृप्यतु । विश्वेदेवास्तृप्यन्तु । डोंकारस्तृप्यतु । वषट्कारस्तृप्यतु । महाव्याहृतयस्तृप्यन्तु । गायची तृप्यतु । ब्रह्मा तृप्यतु । विष्णुस्तृप्यतु । वेदास्तृप्यन्तु । देवास्तृप्यन्तु । ऋषयस्तुप्यन्तु । मुनयस्तृप्यन्तु । आचार्यास्तृप्यन्तु । पुराणानि तृप्यन्तु । छन्दासि तृप्यन्तु । यज्ञास्तृप्यन्तु । अध्ययनं तृप्यतु । द्यावापृथिव्यौ तृप्येताम् । अन्तरिक्षं तृप्यतु । श्रहाराचाणि Acharya Shri Kailashsagarsuri Gyanmandir I तृप्यन्तु । मासास्तृप्यन्तु । ऋषयस्तृप्यन्तु । संवत्सरस्तृप्यतु । वरुणस्तृप्यतु । स्मुद्रास्तृप्य्न्तु। नद्यस्तृप्यन्तु । गिरयस्तृप्यन्तु । क्षेत्राणि तृप्यन्तु । वनानि तृप्यन्तु । ओषधयस्तृप्यन्तु । वनस्पतयस्तृष्यन्तु । पशवस्तृप्यन्तु । नागास्तृप्यन्तु । उरगास्तृप्यन्तु । सुपर्णैस्तृप्यन्तु । वर्यासि तृप्यन्तु । गावस्तृप्यन्तु । व्स्व्स्तृ। / प्यन्तु । रुद्रास्तृप्यन्तु । आदित्यास्तृप्यन्तु । मरुतस्तृप्यन्तु 1 For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । 113 सिङ्घास्तृप्यन्तु । साध्यास्तृप्यन्तु । गन्धर्षास्तृप्यन्तु । पिशाचा । 1 स्तृप्यन्तु । यज्ञास्तृप्यन्तु । रक्षासि तृप्यन्तु । भूतानि तृप्यन्तु । मक्षचाणि तृप्यन्तु । अश्विनौ तृप्येताम् । अप्सरसस्तृप्यन्तु । चतुर्विधभूतग्रामस्तृप्यतु । मरीचिस्तृप्यतु । अत्रिस्तृ0 / अङ्गिरास्ट' | पुलस्तिस्तृ. / पुलहस्तू. | क्रतुस्तृ0 / प्रचेतास्तृ0 / वसिष्ठस्तृ. / भ्रभृगुस्तृः । नारदस्तृ0 | सप्तर्षयस्तृप्यन्तु । अरुन्धती तृ. / गोभिलाचार्यस्तृ । एवमादयः स्वस्ति कुर्वन्तु सर्पिताः स्वस्ति कुर्वन्तु तर्पिताः ॥ श्रथापसव्येन तिलैर्दिगुणदर्भेः पितृतीर्थेन चिस्तर्पयेत् । उकारो महाव्याहृतयेओ गायची ब्रह्मा वेदा देवा ऋषयः पितरम्कन्दास्याचार्य्यास्तृप्यन्तु एवं । राणायनिस्तृप्यतु । शाव्य मुग्रस्तृ0 / व्यासस्तृ0 / भागुरिस्तृ । और्गण्डिस्तृ । गौलगुल्विस्तु । भानुमानापमन्यवस्तृ. / कराटिस्तृ. / मशको गार्ग्यस्तृ । वार्षगण्यस्तृ0 / कैथुभिस्तृ0 | शालिहो त्रिस्तृ0 | जैमिनिस्तृ0 / चयोदशैते मे सामगाचार्यः स्वस्ति कुर्वन्तु तर्पिताः ॥ शठिस्तृ । भालविस्तृ । काल्लविस्तृ । ताएयस्तृ । वृषाणकस्तृ । रुरुकिस्तृ । शमबाहु स्तृ । अगस्त्यस्तु । बष्कशिरास्तृ0 / हहस्तृ. | दशैते मे प्रवचनकर्त्तारः स्वस्ति ku0 ॥ कव्यवालस्तृ । नलस्तुः । सेआमस्तु । यमस्तु । अयमा tR0 | अग्निष्वात्तास्तृप्यन्तु । सोमपास्तृप्यन्तु । बर्हिषदस्तृप्यन्तु । यमस्तृ. / धर्मराजस्तु. / मृत्युस्तु । अन्तकस्तृ0 / वैवस्वतस्तृ. / कालस्तृ. / सर्वभूतक्षयस्तु । औदुम्बरस्तृ0 / " 0 aa 0 For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114 गोभिलीयाकर्मप्रकाशिका । 1 1 1 दनस्तृ0 | नीलस्तृ । परमेष्ठी तः । वृकोदरस्तु0 / चिचस्तृ0 / चित्रगुप्तस्तु । तत उत्तरवंशीयानाम् । श्रर्यमभूतिस्तृ0 / भद्रशमी तु । पुष्प शसस्तृ0 / सङ्करस्तु । अर्यमगोभिलस्तृ0 / पूषमिचगोभिलस्तृ । श्रश्वमिचगोभिलस्तृ0 / वरुणमित्रगोभिलस्तु । मूल मित्रगोभिलस्तृप्यतु । वत्सभिचगेओभिलस्तृ0 / गौबाल्बीपुत्रगोभिलस्तृ. / बृहद्दसुभिलस्तु । ततो राधादिद्दितीयखण्डे क्तांस्तर्प्ययेत् । राधस्तृप्यतु । गातास्तृ0 / संवर्गजिनस्तृ0 / शाकदा सविचक्षणस्तृ । गर्दभीमुखस्तृ0 / उदरशाण्डिल्यस्तृ0 / अतिधन्वा ta0 / मशकस्तृ0 / स्थिरकस्तृ0 / वसिष्ठस्तु0 / वासिष्ठस्तृ0 / सुमन्त्रस्तृ0 / शुषस्तृ0 | रालस्तृ । इतिस्तृ । इन्द्रोतास्तृ । वृषशुष्णस्तृ0 / निकेओकस्तु । प्रतिथिस्तु । देवतरास्तृ । शवसायनस्तृ0 / अग्निभूइन्द्रभूमिचभुवस्तृप्यन्तु । विभण्ड कस्तृ । ऋष्यशृङ्गस्तु0 / कश्यपस्तु' | अग्निस्तृ । इन्द्रस्तु । वायुस्ट । मृत्युस्तृ । प्रजापतिस्तृ । ब्रह्मा तृप्यतु । ततः समाचारानिवीतिना मनकादीन् सन्तर्प्यचम्य, ऋषीन्सम्पूज्य, ऋषिश्राद्धं कृत्वा, ऋषिमाल्यामादाय, लवसाम्ना तद्वाह्मणेन च संज्ञाव्य, निमज्याचम्य, अरिष्टवर्गसामानि पठित्वा, ऋषीना दाय, गृहमागच्छेयुः ॥ इति ऋषितर्पणप्रयोगः ॥ 0 0 2 O थोपाकर्मप्रयोगः । तच येषां ब्रह्मचारिणां पूर्वकृत्तान्तश्रुतस्य वेदस्य प्रथमारम्भस्तेषामच वृद्धिश्राद्धम् । AnItATaSIn zubhapIThAdyAsane kuzeopari saMsthApyAsanAdibhirupacAraiH sa For Private And Personal Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - 115 गोभिलीयगृहकर्मप्रकाशिका । म्पूज्याचम्य शाला मेः पश्चादुपविश्यानौ समिधं हुत्वा ब्रह्माणमुपवेश्याज्यतन्त्रेणासादनम् । तत्र विशेषः । रक्षा धाना दधि चासाद्य सम्प्रोक्ष्य देशकालो सङ्कीर्त्य छन्दोयातयामत्वनिवृत्तये नित्यविधिरूपमुपाकमाङ्ग होममहं करिष्ये इति सङ्कल्याग्निं परिस्तीयं, भ्रमभ्याधायाज्यं संस्कृत्य, पर्युश्य, सुर्व सम्मृज्य, व्याहृतित्रयं हुत्वा, patyAkAraNopaviSTAMskRiSyAnapAThayedgAyatrI संहितावत् । त्त्स्वितुर्व्रेन्न्य्म्। इति प्र्थ्म्म्। ततः । भर्गो देवस्य धीमहि । नतः । धियो यो नः प्रचोदयात् । ततोऽर्चशः पुनः समस्ताम् । तत: सावित्रं साम । सेओम राजानमिति वृहस्पतिषिरनुष्टप्छन्दो विश्वेदेवा देवता पत्याकारण शिष्यान् पाठने विनियोगः । साम राजान वरुणाम । अग्निमन्वारभामहे । होवाइ हाइ । अआदित्यं विष्णु सूर्यम् । होवाइहाइ । ब्रह्माणा'23JcA3 / hovaashcaai| हाइउवा3 / pA234तीम् । ततो वेदस्यादित: पर्वनामानि पाठयेत् । / आग्नायि । उइ तद्दौहावा । OM उच्चा । ततश्छन्दोहामः । अग्न आयाशिवीतये गृणाना इव्य्दात्ये। निहोता सत्सि बहिर्षि स्वाहा । गायच्या इदं न ममेति त्यागः । एवं सर्वत्र । पुरुत्वा दाशिवाश्वाचेरिरग्ने तव विदा। तोदस्येव शरण ग्रामौस्य स्वाहा। उष्णिह इदं । अग्न ओजिष्टमाभरद्य नमस्मभ्यमध्रिगो । प्रनो रायेपनीयसेरसि वाजाय पन्याम स्वाहा । . For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 116 गोभिलीयगृह्मकर्मप्रकाशिका । 2323123 12 RT अनुष्टुभ इदं । यज्ञाय ज्ञा वो अग्नये गिरागिरा च द्क्स्स्से। प्रवयममृतं जातवेदसं प्रिय मित्रं न शसिषं स्वाहा । दृहत्या इदै । खादोरित्या विषूवता मधाः पिबन्ति गार्य: / याइन्द्रेण सयावरीदेष्णा मेदन्ति शेभया वस्वीरेनु स्वराज्य स्वाहा । पङक्त्या इदं । आजुहोता इविषामर्जयध्वं निहातार गृहपतिदधिध्वं । दूडस्पदे नमसा रात हव्यः सपर्यंता यजतं पस्यानाम् स्वाहा । त्रिष्टुभ इर्द0 / चित्र इलिशास्तरुणस्य वक्षयो नया मातरावन्वेति धातवे । अनूधा यदजीजनदधा1232 टो महियाचरन स्वाहा । जगत्या इत्त्। 312 1 2 33 र प्र वो महे मतये 31 231 2 विष्णवे मरुत्वते गिरिजा या म्रुत्। प्रशहाय प्रयज्यवे सुखादये तवसे भेददिष्टये धुनिव्रताय शवसे स्वाहा । अतिजगत्या इदं0 / प्रोधस्मै पुरो रथमिन्द्राय श 312 शषमर्चत लोकसत्सङ्ग समत्स दृचचा । अस्माकं बोधि चोदिता नभतामन्यकेषां ज्याका अधि 2 32 . र 3 1 2 धन्वस स्वाहा । शक्कय्या इदं0 / तवन्त्यं नय ताप इन्द्र 32 32. 323 123 / प्रथमं पव्य दिवि प्रवाच्यं कृतं । या देवस्य शवसा प्रारिणा असुरिणे नपः । भुवा विश्वमभ्यदेवमोजसा विदर्जशतकतुर्विदेदिषं स्वाहा । अतिशक्वा इदं । त्रिकद्रकेषु महिषा For Private And Personal For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 21 yavAziraM www.kobatirth.org gobhilIyagRhyakarmaprakAzikA | Acharya Shri Kailashsagarsuri Gyanmandir 1 2 3 2 31 32 2ra 31 तुविशुष्मस्टंपत्सोममपिदिष्णुना सुतं यथावर्श । 117 1 2 3 23 23 12, 32 31 स ममाद महि कर्म कर्त्तवे महामुरुर सैन संचदेवो र 32 3 प र 3 1. 2 3 देवाः सत्य इन्दुः सत्यमिन्द्रं स्वाहा । अष्ट्या इदं । अस्तु 24 2 31 23 9 31 श्रौषट् पुरे अग्निं धिया दध अनुपका दिव्यं वृणीमह 3 12 123 2 3123 1 2 3 2 3 1 2 इन्द्रवाय वृणीमहे । यसकारणा विवस्वते नाभासंदाय नव्यसे । 23231 दर 3 1 2 3 2u 3 2 3 1 2 अप्रनूनमुपयन्ति धीतयो देवार का न धीतयः स्वाहा । 2 21 2 पर र 2 र र श्रत्यष्ट्या इदं । धर्मः प्रवृत्तस्तन्वा समान्नृधे वृधे स्वाहा । 2 धृत्या इदं । सर्पत प्रसर्पत सुवर्गमेम ते वयं स्वाहा । अतिधृत्या 1 2 1 र 2 1 21 2 12 2 इदं । संयमन्न व्यायमन्वियमन्न समायमन् स्वाहा । कृत्या 2 र 1र 2 1 21 28 1 2 1 21 इदं । चराचराय वृत इदं वाममिदं वृहत्स्वाहा । प्रकृत्या इदं । द्यौरक्रान्भूमिरततनत्समुद्रे समचकुपत्स्वाहा । आकृत्या 1र 2 1 2 2 1 18 2 1 2 इदं । ज्योतिष्यत स्वः प्पतान्तरिक्षं पृथिवीं पंच प्रदिश: स्वाहा । विकृत्या इदं । मनो जेथिहृदयमजयिदिन्द्रो जयिदक्ष्मजैषम् स्वाहा । सङ्गृत्या इदं. / प्रागन्यदनुवर्त्तते रजो पामन्यतमो पेति भ्या स्वाहा । अभित्या इदं । अधिप । तायि । 2 2 1 1 2 1 2 1 चिप । तायि । क्षेचप । तायि । स्वःप्प तायि । धनपतारयि । For Private And Personal -1 नारमाः स्वाहा। उत्कृत्या इदं । ततो गानपबीदिहामः । यथा । डों औग्नाथि स्वाहा । आग्नेयायेदं । तहौहावा स्वावा । O Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । 2. इन्द्रायेदै0 / उच्चा स्वाहा । पवमानायेदं0 / उइ यद्याई स्वाहा । अर्कायेदं0 / डओं hAu3 / आयु:3 / सात्यं3 / इन्द्रनरो स्वाहा । इन्द्रायेदं0 / उगे हुवेवाचाम् स्वाहा । वाचावृत्तायेदं0 / 12 / विदामघवन्विदाः स्वाहा। शक्वा इदं । उ उच्चालाइयिजानमन्धसा: स्वाहा। दशराचायेदं0 / उइ वृषापाश्वस्त्र धारया स्वाहा । संवत्सरायेदं । जो प्रत्यस्मैपिपी स्वाहा । एकाक्षायेदै0 / उ पन्यं पन्चमित्सोतार: / पन्यं पन्यो वा स्वाहा । अहीनायेदं0 / जो विशः । विशा3 / वा अतिथाइम् स्वाहा । सत्रायेदं । जो प्रश्न सधस्थमाहो 2 / सदाल्खाहा । प्रायश्चित्तायेदं । डओं आभि त्वा शूरनानुमा: स्वाहा । क्षुद्रायेदं । उइ आभित्वा शूरनोनुमो वा स्वाहा । दशराचायेदैः । पूना नस्सोमधारयोवा स्वाहा । संवत्सरायेदं0 / उडुवा ओहा । आहोवा । पुराजितायि स्वाहा । एकाहायेदै0 / च्योहम । प्रसुन्वानार स्वाहा । अहीनायेदं । उ मा भेम माअमिष्मोवावा स्वाहा । सचायेदं0 / जे उहवा आहाबाहो वा तम्बोदस्माम् स्वाहा । प्रायश्चित्तायेदं0 / औ होयि यज्ञायज्ञावा अग्नया3e स्वाहा । क्षुद्रायेदं । अग्नाया 1ra ra 1ra 2 1 27 For Private And Personal Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । 23 1 2 313 3 2 31 2 हीत्यृचं पठित्वा, अग्न आयाहि वीतये गृणानो हव्यदातये । 1. निहोता सत्सि बर्हिषि स्वाहा । छन्दस्या इदं 116 23 / इन्द्र 3 1 23 23 2 9 ज्येष्ठ ने आभर औजिष्ठ पुपुरिश्रवः । यद्विधृते वज्रस्त । 2र रोदसी 31 सुशिप्रपप्राः स्वाहा । अरण्या इदं । विदा 2 32 3 1- 22 3 1 2 मघवन् विदा गातुमनुशः सिषेओ दिशः शिक्षा शचीनां पते 3 1 2 पूर्वीणां पुरुवसेआ स्वाहा । महानाम्नीभ्य इदं । जो उपास्मै For Private And Personal 3 12 3 1 2 3 2 31- 22 / 0 गायतानरः पवमानायेन्दवे । अभि देवा इयक्षते स्वाहा । उत्तराया इदं । मद्दन्मे वाचा भग्गी मे वाचा यशो मे वाचः स्तोमं मे वाचा भुक्तिं मे वाचः सर्वं मे वाचस्तन्मावतु तन्मा विंशतु तेन भुतिषीय स्वाहा । ताएयब्राह्मणायेदं । ब्रह्म च वा इदमग्रे 2 0 सुब्रह्म चास्तां स्वाहा । षद्धिंशायेदं । ब्रह्म वा इदमग्र आसीत् स्वाहा । सामविधानायेदं0 / अथ खल्वयमार्षप्रदेशो भवति स्वाहा । आर्षेयायेदं । अग्निरिन्द्रः प्रजापतिः सोमो वरुणस्त्वष्टाङ्गिरसः पूषा सरस्वतीन्द्राग्नी स्वाहा । देवताध्यायायेदं । अथातः संहितोपनिषदो व्याख्यास्यामः स्वाहा । संहितोपनिषद् इदं । | नमो ब्रह्मणे नमो ब्राह्मणेभ्यो नम आचार्येभ्यो नम ऋषिभ्यो नमो देवेभ्यो नमो वेदेभ्यो नमो वायवे च मृत्यवे च विष्णवे च नमो वैश्रवणाय चोपजयाय च स्वाहा । वंशब्राह्मणायेदं । देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः केतपः केतं नः । Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 120 गोभिलीयगृह्मकर्मप्रकाशिका । पुनातु वाचस्पतिवाचं न: स्वदतु । उपनिषद इदं । अथात: स्वरशास्त्राणां सर्वेषां वेद निश्चयम् । उच्चनीचविशेषांश्च स्वरान्यत्वं प्रवर्तते स्वाहा । शिक्षाया इदं । लप्तो ज्योतिष्टोमोऽतिरात्रोक्थ्यशो उशीक: स्वाहा । कल्पसूत्रायेदं । कल्पसचं यदा नाधीतं भवति तदा दशानां सत्राणां मध्ये यदधीतं भवति तन्नाम्ना होमः कर्तव्यः । अथ वाचा इत्तिं व्याख्यास्यामः स्वाहा । वैय्याकरणायेदं । समाम्नायः समामातः सव्याख्यातव्यस्तमिमं समाम्नायं निघण्टव इत्याचक्षते स्वाहा । निरुक्तायेदं । अथातश्क्न्दसां विषयं व्याख्यास्यामः स्वाहा । छन्दोभ्य इदं । पञ्चसंवत्सरमयं युगाध्यदं प्र्जाप्तिम्। दिनद्वयनमासाङ्गं प्रणम्य शिरसा शुचिः । इदं ज्योतिस्साम्य्न्विक्ल्पाः। इदं सत्रमध्यगतं भवति तस्मात्प्रसिद्ध अनिषिद्धं ज्योतिष उक्ता कस्मादिदं ग्राह्यमेव तेषामयनं विकल्यायय स्वाहा । ज्योतिष इदं । ततो व्याहृतिचतुष्टयं हुत्वा पुनस्वयं हुत्वा समिदाधानपर्युक्षणयज्ञवास्तुवस्वाहुत्यन्तं कृत्वा दक्षिणे पाणी रक्षाबन्धनम् । हिरण्यभूषितां यवपोटनिकां विचित्रतन्सबी, ए रक्षत नो रक्षितारो गोपायत गापायितारा234॥ र र . 2.3 1111 इतिमन्त्रेण । येन बड्दो बली राजा दानवेन्द्रो महाबलः । तेन त्वामनुबध्नामि रक्षे माचल माचलेति ॥ तुवं य्वायि। छ दान्नू'23स्साः। न प्याहि shRnnuhiigaaryiraa|र्क्स्सातोक्काइम् ऊता'22hA3'यि । त्मा'234nodshaayi। इत्यनेन रक्षा For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 121 गोभिलीयरह्मकर्मप्रकाशिका । बन्धनम् । ततः सर्व धानावन्तमितिमन्त्रेण । अस्य मन्त्रस्य पुष्यषिगायत्रीछन्द इन्द्रो देवता धानाभक्षणे विनियोगः । धानावन्तं व पपर्वतमुक्थिनम् । इन्द्र प्रातर्जुषस्व नः असंस्वादन्निगीयं, अनाचान्ता एव दधिक्राव्ण इति । अस्याचिई षिरनुष्टुप्छन्द इन्द्रो देवता दधिप्राशने विनियोग्ः। दधिक्राणो अकारिषं जिष्णोरश्वस्य वाजिनः मुखाकरत्न न आय षि नारिषत् । ततः समाचान्ता: शिष्याः पत्याकारेणोपविशेयुः । एतस्मिन्नेव काले आचार्योऽपि प्रति. सरबन्धनादि कुर्यात् । तत आचार्यो ऽग्न आयाहीत्यायक्वयं तान्येव त्रीणि सामानि स्वपठनादनु शिष्यान्पाठयेत् । अग्न आयाहि वीतये मृणानो व्य्दात्ये। निहाना सत्सि बहिपिं ॥ 1 ॥ त्वमग्ने यज्ञाना होता विश्वेषा चितः । देवेभिमानुषे जने ॥ 2 ॥ अग्नि दूतं वृणीमहे होतारं विश्ववेदसं । अस्य यज्ञस्य सुक्रतुम् । उग आग्नाथि । ayaahiishvethitoyaarthi| तोयायि । गणानाच । व्यदातायारयि । तीयायि । नायिहोतासा'23 / साऽयिवार 34aa होवा । होरक्षी ॥ 1 ॥ अग्नप्रायाचिवी । त्यायि। गृणानोहव्यदाताऽश्श्यायि । निहातासत्मिबहारयिषी । bahI'zyiSAra 34 हावा । 1 र र 15 ॥ 3 ॥ अग्न आयाहि। वायित्यायि। गृणा For Private And Personal Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 122 गोभिलीयगृह्मकर्मप्रकाशिका । नौहव्यदारताश्ये । निहाता234सा । सा'23थिबा3 / हा'234यिस्साद्साइ। एवं पठित्वा ब्राह्मणभोजनपूर्णपाचादिसङ्कल्यं कृत्वा वामदेव्यं गायेत् ॥ इत्युपाकर्मप्रयोगः ॥ ____एवमुपाकरणं कृत्वा तद्दिनमारभ्याध्ययनं न काय, किन्तु हस्तनक्षत्रयुक्तदिनं कान्लेइ, न पठन्तीत्यर्थः । आरण्यकादीनामुपाकरणं येषां दक्षिणायने प्रतिषिध्यते, उदगयने च विधीयते, तेषामुदगयन उपाकृत्य पक्षिणीं रात्रि कान्तेइ न पठन्तीत्यर्थः । "उक्तयोरुपाकरणयोस्त्रिरात्रमनध्यायं मन्यन्ते" केचिदाचार्याः। अथवा, श्रावण्यां पौर्णमास्यामुपाकृत्य न पठन्ति यावद्भाद्रपदो ह्स्त्ः। पौष्यामुदगयने पुष्यनक्षत्रयुक्ततिथावुत्सर्जनम् । आरण्यकादिग्रन्याध्ययनायोदगयन उपाकरणपक्षे, भाद्रपदे तैष्यां तिथावुत्सर्जनम् । उत्सर्जनप्रयोग उपाकर्मप्रयोगवत् ज्ञेयः । स यथा । ततस्त दिनमारभ्य भाद्रपदमासीयहस्तादधस्तनपुष्यनक्षत्रं यावदृहीतानामृषीणां प्रत्यहं पुष्यनक्षचयुतेऽहनि प्रातरेव सशिष्याः प्राङ्गाखा उदमखा वा ग्रामाइहिनद्यादौ गत्वा प्रत्यहं पूजनं करिष्ये इति सङ्कल्य, यथाविधि स्थापिताषीन्यूजयेत् । ततो देशकाली सङ्कीर्त्य छन्दसामाप्यायनाथ, यातयामत्वदोषनिवृत्तये, वेदोत्सर्गकर्मणि - SINAM पूजनं तर्पणञ्च करिष्ये इति सङ्कल्यावाहनं विना पूर्ववहषीन सम्पूज्य तथैव तर्पयित्वा पुन: सम्पूज्य कषोन लवसाम्ना लावयेत् । हो । बोइहा । vorhaa। hA । au234vA / For Private And Personal Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org gobhilIyakarmaprakAzikA / Acharya Shri Kailashsagarsuri Gyanmandir 5 23 2 3 5 2A 3 5 हाथि । पूनाना 234 : सा । माधारा 234या । श्रपोवा 234 सा । 23 5 23 y नोअषी234सी । आरत्ना234धाः । योनीमा 234 आ 123 1 5 स्यासीदा234सी । उत्सोद्|234दिवा । हाथिरण्या23ष्याः । Ru ऋ पूर 2 2 2 RA 3 5 2 हा । वेश्या । बाइहाइ । हा । 234वा । हा 34 औ हावा । 1 2. 122 2 12 2223 1111 e3 / अतिविश्वानिदुरितातमा 2345 / रुवान्वहं भवति समुद्रं वा एते प्रस्त्रान्ति ये संवत्सरमुपयन्ति यो वा अप्लवः समुद्रं प्रस्नाति न स तत उदेति यरलवो भवति स्वर्गस्य लोकस्य समष्ट्या अतिविश्वानि दुरितातरेमेति यदेवैषां दुःशस्तं तदेतेन तरन्ति । ततो निमज्याचम्य गृहमागच्छेयुः । तत आपुनरुपाकरणाच्छन्द सामनध्यायेओऽन्यच ब्रह्मयज्ञात । इत्युत्सर्जन प्रयोगः ॥ दुष्टुतं For Private And Personal I 1 ब्रह्मचारिणां गृहस्थानां, वानप्रस्थानां, चोपाकम्मासने तावदावश्यके । अन्यथाऽधीतवेदानां यातयामता स्यात् । ततोऽनध्याया उच्यन्ते । मेघाच्छादनयुक्तदिने छन्दसामध्ययनं न कार्यम् । विद्युत्स्तनयित्नुवर्षणेषु जातेष्वनध्याय: / उल्कापाते, भूमिचलने, उपरागद्दये च, दिनमेकमुत्तरमनध्यायः । निधीतेऽनध्यायः । वक्ष्यमाणासु चतस्वष्टकास्वमावास्यायां पैर्णमास्यां, चतुर्द्दश्यां, नाध्यायनम् । कार्त्तिक्यों फाल्गुन्यामाषाव्यां च पइअउर्णमासीप्रतिपदोत्तर द्वितीयायां नाध्ययनम् । उक्तानध्यायोऽहोराचम । सम्रह्मचारिणि, श्रेओचिये च मृतेऽहोराचमध्ययनं वर्ज्जयेत् । स्वदेशराजनि च तेऽहोराचमनध्यायः । आचा । Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्यकर्मप्रकाशिका । 124 दिवं गते चिराचमध्ययनं वज्र्जयेत् । अनुकूलशिष्ये मृते त्व होराचमनध्यायः । गीतवाद्यरोदनातिवानेषु तत्कालेऽनध्ययनम् । शिष्टाचारादन्येऽप्यनध्याया ज्ञातव्याः ॥ अथ नैमित्तिकप्रायश्चित्तान्युच्यन्ते ॥ दिव्यन्तरितभौमाख्यचिविधोत्पाते दम्पत्योः प्रायश्चितम् । दोषविनिवृत्तये प्रायश्चित्तानुपदेशाद्याहृतिचतुष्टय होम: / अथवा, ग्रन्थान्त रोक्ततीर्थस्नानाभिषेकादिरूपं कुर्यात् । तचेतिकर्त्तव्यता कलापस्तत एवाधिगन्तव्यः । गृह उपरितनवंशे, मध्यमस्तम्भे वा, मणिके वा, भिन्ने व्यस्त समस्ताभिव्याहृतिभिश्चतस्र ज्याहुतीः कुर्यात् । दुरख मेषु सज्जतेषद्य नो देव सवितरि त्येताम्म्रुचं जपेत् । मन्त्रस्य प्रजापतिरृषिगायचीकन्दस्तविता देवता जपे विनियोगः । अद्य नो देव सवितः प्रजावत्सावी: 3 1 2 3 1 2 3 2 12 312 सौभगम् । परादुष्वप्न सुव । ऋगेवाच न साम । तत्तत्कर्मसमाप्तौ सच्चितस्याग्नेयूपस्य च स्पर्शे, कर्णक्रोशे, नेत्रस्फुरणे, सूर्योदये सूर्यास्तसमये वा निद्रायामिन्द्रियाणां निषिडविषयसम्बन्धे च, पुनम मैत्विन्द्रियमित्येताभ्यां मन्त्राभ्यामाज्याहुतीर्जुहुयात् । अनयोर्मन्त्रयोः प्रजापतिषिर्य - जुषी अग्निर्देवतेन्द्रियापचारे प्रायश्चित्तकर्मणि समित्प्रक्षेपे आज्यहोमे वा विनियोगः । पुनमी मैत्विन्द्रियं पुनरायुः पुनर्भगः । पुनर्द्रविणमैतु मा पुनर्ब्रह्मणमै मा स्वाहा । पुनर्मन: पुनरात्मा म आगात् पुनश्चक्षुः पुनश्श्रोचं ma For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 125 गोभिनीययाकर्मप्रकाशिका । भागात् वैश्वानरो अदब्धस्तनपा अन्तस्तिष्ठतु मे मनोऽमृतस्य केतु स्वाहा । उभयचाग्नय इदं न म्म्। आज्यलिप्ते समिधा बोतमन्त्राभ्यामादध्यात् । समिदाधाने क्षिप्रहामविधिः । भाज्यहोमे आज्यतन्त्रम् । लघुष्पमेध्यादिदर्शनादिषु मानमेषु च पापेषतयोर्मन्त्रयोर्जपं वा कुर्यात् । अन्येषामपि साम्बामध्ययने saamaanybrhmcryvrtm| इत्थं साङ्ग वेदमधीत्य, गुरवे दक्षिणां दत्वा, विवाहं कुर्यात् । कौथुमीयानां के वा ? ग्रन्था अध्येतव्या इतिचेदत्राह कश्चित्' / "दिपञ्चाशदिमे ग्रन्थाशाखाया: काथुमेरिछ । प्रोक्ता: सामोदधौ यस्माछउते स्मार्त सुनिश्चिताः ॥ 1 ॥ तस्मादै सामशाखायां ग्रन्थभेदो निगद्यते । श्रौतस्मातादिते यस्मान्न मुह्येत कथन n॥2॥ आरण्यकमूहोऽत्र रहस्यं गानमुच्यते । छन्दस्या|रण्यके चैवं मन्त्रास्मोत्तरकारस्मताः ॥ 3 ॥ छन्दस्यादिवयं स्तोभ: सपदं स्याञ्चतुष्टयम् । ताण्ड्यः षड्विंशकं सामविधानायके तथा ॥ 4 ॥ देवताध्यायवंशाख्यास्संहितोपनिषत्तथा । अष्टमोपनिषच्चैव ब्राह्मणे समुदीरिताः ॥ 5 ॥ नारदी लोमशी शिक्षा गौतमी चेति वै विधा । कल्पसूत्र तथा क्षद्रं लायायनकमेव च ॥ 6 ॥ उपग्रन्थः पञ्चविधो निदानं ताण्यलक्षणम् । अनुपत्स्थादनुस्लोवं कल्पानुपदमेव च ॥ 7 ॥ एतद्दशविधं मूत्र सामगेषु च विश्रुतम् । ऋक्तन्त्र सामतन्त्रञ्च सञज्ञाकरणमेव च ॥ 8 ॥ धातुलक्षणकच्च स्यादिति व्याकरणानि च । अनुक्रमणिका चेति नैगेयञ्च ततः param ॥ 8 ॥ For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 136 गोभिलीयगृह्यकर्मप्रकाशिका । फुलं गोभिलटश्च मन्त्रलक्षणकं तथा । गायच्यादिविधानश्च ततस्तोभानुसंचरः ॥ 10 ॥ छन्दोगपरिशिष्टं तु वासङ्ग्रह एव च । श्राद्धकल्पं ततो वेद्यासाधनं गोभिलीयकम् ॥ 11 ॥ स्नानविधिरूपाकर्म श्रावणेन परो विधिः । दिपञ्चाशदिमे ग्रन्था वृषोत्सर्गीन्सगाः स्मृताः" ॥ 12 ॥ इति काथुमशाखार्यां संख्या यथाक्रमात । एतानधीत्य निखिलं वेदोक्तं ज्ञातमईति ॥ उक्तानेतान् ग्रन्थानधीत्य, ततो वैदिकान्धम्म न्विचार्य, गुरुपादयोर्दक्षिणां समर्प्य, कन्यामुद्दाद्दाय निश्चित्य, 'उद्दाहायाभ्यनुजानातु भवानाचार्य' इति पृष्ट्वाऽनुज्ञातो ब्रह्मचारी स्नात्वा समावृत्तो दारानवश्यमुद्दहेत् । अलाभे तु कन्याया न स्वायात् । यावज्जीवं ब्रह्मचारी भवेत । अथवा, ब्रह्मचर्य्यात्सन्यसेत । न हि कदाचित्स्नात्वा चिरं तिष्ठेदनाश्रमित्वापत्तेः । तच्चानिष्टम । "अनाश्रमी न तिष्ठेत क्षणमेकमपि द्दिज" इति सुदर्शनभाष्योक्तत्वात् । "यस्य दत्ता भवेत्कन्या वाचा सत्येन केनचित् । सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा" इति कर्मप्रदीपोक्तेश्च । श्रच केचित् । "विवाहेच्छाया भावेऽपि - कला दीर्घकालब्रह्मचर्यस्य क्वचित्वचिन्निषेधात्स्नानं कर्त्तव्यमिति" वदन्ति । मातुस्मपिण्डां सगोचाञ्च कन्यां नादहेत् । "कन्योद्दाहश्श्रेष्ठ" इति गोभिलाचायात्त्या रोहिण्या गौय्यश्च विवाहो न श्रेष्ठ इत्यवगम्यते ॥ अथ ब्रह्मचारिव्रतलोपप्रायश्चित्तम् । स्नानदिनात्पूर्वद्युस्तदहरेव वा कार्यम् । तच गोदानादीनां व्रतानां lope For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । प्रत्येकमेकैकं कृच्छं चरित्वा गायच्या शताज्याहुतीर्जुहुयात् । तथा ब्रह्मचारिणः सन्ध्याऽग्निकार्यभिक्षालोप-शूद्रादिस्पर्शनकटिसूत्रमेखलाजिनत्याग-दिवास्वाप-च्छचधारण-मालाधारणाञ्जन-पर्युषितान्नभोजनादि-सर्वब्रह्मचर्यनियमलोपप्रायश्चितार्थ वच्छ-त्रयं महाव्याहृतिहामञ्च कृत्वा स्नानं कार्यम् । बहुधर्मलोपे तु, स्मत्युक्तं प्रायश्चित्तान्तरं कार्यम् । अथ प्रयोगः । देशकाला सङ्कीर्त्य मम ब्रह्मचर्यनियमलोयजनितसम्भावितदोषपरिहारेण स्नानाधिकारसम्पादनद्दारा श्रीपरमेश्वरप्रीत्यर्थमाज्यहोमपर्वकं कृच्छत्रयं तथा गोदानादिवतलोपे प्रतिव्रतमेकैककृच्छगणनया गायच्या तहामपर्वकं प्रायश्चित्तमहमाचरिष्ये । इति सकल्य विधिवदग्निं प्रतिष्ठाप्याऽज्यतन्त्रेण व्याहृति होमान्तं कृत्वा प्रधानाज्या यथा । व्याहृतीनां विश्वामित्रजमदग्निभरद्दाजभगव ऋषयो, गायच्युषिणगनुष्टुपट इत्यश्छन्दांसि, अग्निवायुसूर्यप्रजापतयो । देवता, आज्यहोमे विनियोगः । OM भूः स्वाहा । अग्नय इदं न मम । अं भुवः स्वाहा । वायव इदं न मम । जे स्व: स्वाहा । सूर्यायेदं न मम । भूर्भुवस्स्व: स्वाहा । प्रजापतय इदं न मम । प्रजापतिर्कषिर्यजुरग्निर्देवता प्रायश्चित्तंहामे विनियोगः । पाहि नो अग्न एनसे स्वाहा । अग्नय इदं न मम । प्रजापतिऋषिर्यजुर्विश्वेदेवा देवता प्रायश्चित्तहोमे विनियोगः । पाहि नो विश्ववेदसे स्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । प्रजापतिषियजुर्विश्वेदेवा देवता For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 128 गोभिलीययाकर्मप्रकाशिका । प्रायश्चित्तहोमे विनियोगः । यज्ञं पाहि विभावसे स्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । प्रजपतिषियजुः शतक्रतुहवता प्रायश्चित्तहोमे विनियोगः । सर्व पाहि शतक्रतो स्वाहा । शतक्रतव इदं न मम । प्रजापतिषिर्गायत्रीछन्दोऽग्निर्देवता प्रायश्चित्तहोमे विनियोगः । पुनरुज्जी निवर्तस्व पुनरग्न 5षायुषा । पुनर्नः पाहि विश्वतः स्वाहा । अग्नय इदं न म्म्। प्रजापतिषिगायत्रीछन्दोऽग्निर्देवता प्रायश्चित्तहोमे विनियोगः । सह रव्या निवर्तयाग्ने पिन्वस्त्र धार्या। विश्वप्निया विश्वतस्परि स्वाहा । अग्नय इदं न मम । पुनर्व्यस्तसमस्तव्याहृतिचतुष्टयं हुत्वा, गोदानादिव्रतलोपनायश्चित्तार्थं प्रत्येकमष्टोत्तरशतमष्टाविंशतिमष्टौ वा गायच्या आज्याहुतीश्च हुत्वा, एकैकं कृच्छं चरित्वा, व्याहृतिहामादितन्त्रशेषं समापयेत् । इति ब्रह्मचारिव्रतलोपप्रायश्चित्तप्रयोगः ॥ अथ स्नानप्रयोगः ॥ अथ ब्रह्मचर्यव्रतान्ते ऐन्द्रचर कृत्वाऽऽचार्यगृहस्य पुरस्तादुत्तरतस्सर्वत आच्छादिते देशे प्रागग्रेषु दर्भेषदङ्मुख आचार्य उपविशति, उदगग्रेषु दर्भेषु प्रामुखो ब्रह्मचार्यपविशति । ततो नान्दीमुख श्राद्धं कुर्यात् । व्रीहि-शालि-मुद्ग-सर्षप-गोधम-तिल-यवानुदकपूरिते भाण्डे निक्षिप्योष्णं कृत्वा तेन गन्धद्रव्ययुक्तेन शोतजलमिश्रितेनोष्णोदकेनाचार्या ब्रह्मचारिणमभिषिञ्चेत् । अथवा, ब्रह्मचारी स्वयमेवात्मानमभिषिच्चेत् । अस्यैव पक्षस्य मुख्यत्वे प्रमाणम For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । पन्यस्यत्याचार्य : " मन्त्रवर्णो भवतीति । अस्मिन्नभिषेकमन्त्रे 'तेनासौ मामभिषिच्वामी' त्यस्मद प्रयोगास्लिङ्गात् । ततो ब्रह्मचारी ब्राह्मणाननुज्ञाप्य, गणेशं सम्पूज्य, परमेश्वरप्रीत्यर्थ - मालवनं करिष्ये इति सङ्कल्य, ब्रह्मचारी स्वयमज्ञ्जलिना पूर्वोक्तमुष्णोदकमादाय ये अस्त्विति भूमावुत्सृजति । अस्य मन्वस्य प्रजापतिषिर्यजुरग्निर्देवता भूमौ जलप्रक्षेपणे विनियोग: / ये स्वन्तरग्नयः प्रविष्टा गोह्य उप गोयो मरुको मनोहाः । खला विरुजस्तनदृषिरिन्द्रियचा अति तान् सृजामि ॥ पुनरुष्णोदकं गृहीत्वा यदपामितिमन्त्रेण भूमा प्रतिपति । अस्य मन्त्रस्य प्रजापतिरृषिर्यजुरग्निदेवता भमा जलप्रक्षेपणे विनियोगः । यदपां घेओरं यदपां क्रूरं यदपामशान्तमति तत्सृजामि ॥ पुनरज्ञ्ज लिनेओष्णोदकमादाय योरोचन इमिमन्त्रेणात्मनश्शिरस्यभिषेचनं कुर्यात् । अस्य मन्त्रस्य प्रजापतिषिर्यसुरग्निर्देवता समावर्त्तनाभिषेके विनियोगः । यो रोचनस्तमित्र गृह्णामि तेनाहं मामभिषिच्चामि ॥ पुनरुदकमादाय यशंस इतिमन्त्रेणात्मानमभिषिश्चेत् । पूर्वमन्त्रवहष्यादिः । यशसे तेजसे ब्रह्मवर्चसाय बलायेन्द्रियाय बीर्यीयाएअरेर् रायस्पोषर fratyA अपचित्यै ॥ पुनरज्जलिनाऽपो गृहीत्वा येन वियमितिमन्त्रेण स्वशिरस्यभिषिच्छेत् । अस्य मन्त्रस्य प्रजापतिऋषिः षडष्टकामहापङ्क्तिम्छन्दोऽश्विनइआ देवते अभिषेके विनियोगः । येन स्त्रियमकृणुतं येनापाम्टषतसुराम् । येनाच्चानभ्यषिष्दनं येनेमां पृथवीं महीं यहां तश्विना 6 For Private And Personal 129 Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 130 गोभिलीय कर्मप्रकाशिका । यशस्त्रेन मामभिषिञ्चतम् । पुनरज्ञ्ज विनोदकमादाय तूष्णीं चतुर्थमात्मानमभिषिच्वेत् । तत उत्थायादित्याभिमुख आदित्य - मुपतिष्ठेदुद्यन्भ्राजभृष्टिभिरित्यादिभिश्चतुर्भिर्मन्त्रैः । तद्यथा । चतुर्ण मन्त्राणां मध्ये प्रातर्लिङ्गेन मन्त्रेण प्रातरादित्यापस्थानम् । मध्यान्हे सान्तपनलिङ्गेन, सायान्हे सायं लिङ्गमन्त्रेणेओपस्थानम् । त्रिष्वपिकालेषु चक्षुरसीतिचतुर्थमन्त्रेण तत्तत्कालापस्थानानन्तरमुपस्थानं कुर्यात् । चयाणां मन्त्रणां प्रजापतिर्यजुस्सूर्य देवता सूर्योपस्थाने विनियोगः । चक्षुरसीति मन्त्रस्य प्रजपतिरृषिरनुष्टुप्छन्दस्सूर्य देवता सूर्यापस्थाने विनियोगः । उद्यभ्राजभ्भृष्टिभिरिन्द्र । मरुद्भिरस्थात प्रातयीवभिरस्थात् । दशसनिरसि दशसनिं मा कुर्वीत्वा विशाम्यामा vish॥ चतुरसि चतुष्ट्रमस्यव मे पाप्मानं जहि मामस्त्वा राजाऽवतु नमस्तेऽस्तु मा माहिसीरिति प्रातः । उद्यन्भ्राजभृष्टिभि - रिन्द्रो मरुद्भिर स्थात् सान्तपनेभिरस्थात् शतसनिरसि शतसनिं मा कुत्वा विशाम्यामा विश ॥ पूर्ववचक्षुरसीति च मध्यान्हे । उद्यम्राजभृष्टिभिरिन्द्रो मरुद्भिरस्थात्सायं यावभिरस्थात्सहस्रसनिरसि सहस्रसनिं मा कुर्वीत्वा विशाम्यामा विश ॥ चक्षुरसीति च सायम् । ततो मेखलामुदुत्तमं वरुणपाशमिति मन्त्रेणाधस्तान्मोचयति । अस्य मन्त्रस्य प्रजापतिऋषिस्त्रिष्टु छन्दो वरुणो देवता मेखला मोक्षणे विनियोगः । उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यमः श्रथाय । अथादित्य व्रते वयं तवानागसेओ दितये स्याम ॥ 1 ॥ जिनदण्डयो स्तष्णी For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 131 गोभिलीयरह्मकर्मप्रकाशिका । त्याग आचारात । ततो ब्राह्मणान्भोजयित्वा स्वयं भुत्ला केशश्मश्ररोमनखानि वापयेच्छिखावर्जम । अत्र "ब्राह्मणाभोजयित्वेत्यनेन नान्दीमुखश्राद्धं विधीयत" इति भहनारायणादयः । "कर्मान्तविहितं ब्राह्मणभोजनमत्र विधीयत" इति भवदेवभहप्रभृतयः । "उभयस्मादन्यदेवेदं ब्राह्मणभोजन mi"tyapare । कतम ? एषां पक्षो ज्यायानित्यत्र तृतीय इति ब्रमः । श्राद्धकाङ्गब्राह्मणभोजनयोविहितत्वादादावन्ते च तयोः प्राप्तेः कपिञ्जलाधिकरणन्यायेन चयो भोजयितव्याः । ततः स्नात्वाऽऽत्मानमलङ्कृत्याहतं वस्त्रदयं परिधाय पुष्यमाला शिरसि बधीयाच्छीरसीतिमन्त्रेण । अस्य मन्त्रस्य प्रजापति ऋषियंजुश्रीवता सम्बन्धने विनियोगः । श्रीरसि मयि रमस्व । नेयौ स्था इतिमन्त्रेण पादयोरुपानहावाबनीयात् । अस्य मन्त्रस्य प्रजापतिर्यजुरुपानही देवते आवन्धने विनियोगः । नेच्यौ स्थो नयतं माम् । गन्धर्वाऽसीतिमन्त्रेण वैणवं दण्ड परिगृह्णाति । अस्य प्रजापतियजुर्दण्डो देवता दण्डग्रहणे विनियोगः । गन्धवाऽस्यपाव उप मामव । ततस्तपरिषत्कमाचार्यमभ्येत्याचार्य परिषदञ्च मन्त्रेण पश्यति । अस्य प्रजापतिर्यजुराचा- देवता प्रेक्षणे विनियोगः । यक्षमिव चक्षुषः प्रियो वो भूयासम् । तत आचार्यसमीप उपविश्य मुखनासिकाक्षिकर्णछिद्राणि स्पृशन्नोष्ठापिधानेतिमन्त्रं जपति । अस्य मन्त्रस्य प्रजापतिषिरनुष्टपछन्दो नकुली देवता मुखादिस्पर्शने विनियोगः । ओष्ठापिधाना नकली । For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयाकर्मप्रकाशिका । दमपरिमितः पविः । जिहे मा विह्वलो वाचं चारुमाघेर पादय । अस्मिन्काले स्नातकायाचार्येण मधुपक्का देयो वक्ष्यमाणविधिना । ततो सृषभयुक्तं रथं गत्वा हे चक्रे ईषे च । मन्वेणाभिम्शेत् । अस्य मन्त्रस्य प्रजापतिषिस्त्रिष्टप्छन्दो वनस्पतिर्देवता पादचयेणाभिमशने चतुर्थपादेनास्थाने विनियोगः । वनस्पते पीड्वंगो हि भूया अस्मत्सखा प्रतरणस्मवीरः । गाभिस्मन्नद्दा असि वीडयव । ततस्तूष्णीं रथमारुय रथे मन्त्रेण तिष्ठति । मन्त्रः । आस्थाता ते जयतु जेत्वानि । सतस्तै नैव रथेन प्रागुदग्या गत्वा प्रादक्षिण्येनावाचार्यसमीपमागच्छति । वामदेव्यगानम् । "अस्मिन्काले स्नातकायाचा. येणमधुपक्का देयो नतु प्रागिति" कोहलशाखिनः । यथाशक्ति ब्राह्मणभोजनं कुर्यात् ॥ इति स्नानप्रयोगः ॥ अथ स्नातकव्रतान्युपदिशति । स्नानादूई प्राचीनशि. ष्टानां ये तावदाचारास्तान्परिशीलयेत् । तृवाचारान्प्रचक्षत आचार्य्याः । प्रजातनवयौवनाया मैथुनं व्र्ज्येत्। काकवन्ध्यायाः कन्याया विवाहं वर्जयेत् । रजस्खलाया मैथुमं नेच्छेत् । समानप्रवरां नोद्द हेत् । गवाक्षादिहारणाहृतमन्नं नाश्नीयात् । पक्कावस्यैवायं निषेधः । हिवारं पक्वस्यान्नस्य भोजनं न कुर्यात् । पर्य विना न भुञ्जीतान्यत्र शाकमांसयवपिष्टविकारेभ्यः । दृष्टिसमले गमनं न कार्यम् । स्वयं इस्तेनोपानी न हरेत् । कूपस्यावेक्षणं न कुर्यात् । स्वयं फलानि वृक्षमारुह्य न गृहीयात् । गन्धरहितपुष्पमाला न धारयेत् । सुवर्णमालाधारणे - For Private And Personal For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मकाशिका । 133 गिति वाचयित्वा धारयेत् । श्रभद्रे । न दोषः । मालेत्युक्ते भद्रमिति वृथावाचं परिचरेत् । भद्रे भद्रमिति ब्रूयात् । विद्याखात को, व्रतस्नातको, विद्याव्रतस्नातक, इति ऋयरस्तातका भवन्ति । तचाद्यो ब्रह्मचर्यव्रतेनैव वेदमधीत्यान्ते गोदानादीनि कृत्वा नाति । द्वितीयस्तत्तत्काले गोदानादीनि व्रतान्यनुष्ठाय किचिदमधीत्य स्नाति । तृतीयस्तु मत्ततानुष्ठानपूर्वकं मत्तद्देदभागमधीत्य समग्रवेदमप्यधीत्य वाति । चयाणां मध्ये तृतीयश्श्रेष्ठः । प्रथमद्दितीया तुल्यौ । आर्द्रवस्त्रपरिधानं न कुर्यात् । एकवस्त्रधारी न भवेत् । मनुष्यस्तोचं न कुर्यात् । ऋष्टं दृष्टमिति न वदेत् । श्रुतं श्रुममिति न वदेत् । वेदाभ्यासविरुङ्घाल्लौकिक व्यापारान्त्यजेत् । तैलपाचमिव शरीररक्षणं कुर्यात् । न वृक्षमारोहेत् । सायम्प्रातःकाले ग्रामान्तरं न गच्छेत् । एकाकी ग्रामान्तरं न गच्छेत् । वृषलैः सह ग्रामान्तरं न गच्छेत् । महामार्गे सति वत्सितमार्गं न गच्छेत् । भृत्यरक्षिता ग्रामान्तरं न गच्छेत् । समावृत्तेनैतानि व्रतानि सङ्कल्पनीयान्यनुष्ठेयानि च । अन्यनपि शिष्टाचाराननुतिष्ठेत् ॥ इति स्वातकव्रतोपदेशः ॥ 1 अथ गोपुष्टिप्रद काम्यकर्मण्युच्यन्ते ॥ तत्रादावनुम न्त्रणम् । गवानुमन्त्रणाङ्गं पूर्वदिने नान्दीमुखश्राद्धं प्रथमारम्भे । कुर्यात् । चिराचोपवासश्च । प्रातर्गवां दुष्ट्यर्थमर एयं नीयमानानां गवामनुमन्त्रणं करिष्ये इति सङ्कल्य गृहादरण्यं नीयमाना गा इमा मे विश्वत इतिमन्त्रेणानुमन्त्रयते । asya mantrasya 4 For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 134 गोभिलीयग्राकर्मप्रकाशिका । प्रजापतिर्कषिरनुष्टुपचन्द इन्द्रो देवता गवानुमन्त्रणे विनियोगः । इमा मे विश्वतो वीया भव इन्द्रश्च रक्षतं । पूषाश्त्वं पर्यावत्यानष्टा आयन्त नो गृहान् । सायमरण्याहृहं प्रत्यागता गा इमा मे मधुमतीरितिमन्त्रणानुमन्त्रयते । अस्य मन्त्रस्य प्रजापतिषिरनुष्टुपचन्द इन्द्रो देवता प्रत्यागतगवानुमन्त्रणे विनियोगः । इमा मे मधुमतोमह्यमनष्टाः पयसा सह । गाब आज्यस्य मातर इहेमाः सन्त भूयसी: / एतदुभयं प्रत्यहं. कार्यम् । इति गवानुमन्त्रणप्रयोगः ॥ ___अथ गवां प्रसवसमये पुष्टिप्रदश्लेष्मभक्षणप्रयोग उच्य्ते। गवां प्रसवसमये प्रथमजातस्य वत्सस्य माता गौर्जिह्वयाऽऽस्वाद यावत्कालं न करोति, ततः पूर्वमेव यजमानो वत्सस्य ललाटं स्वजितया तूष्णीमास्वाद्य, मनसा शोघ्रं मन्त्रमुच्चार्य, श्लेष्म भक्षयति । गवां पुष्ट्यर्थं ललाटोल्लेहन-निगरण-कर्मणी करिष्ये । अस्य मन्त्रस्य प्रजापतिषिर्यजुत्रश्लेष्मा देवता श्लेष्मभक्षणे विनियोगः । गवार श्लेष्मासि गावो मयि श्लिष्यन्त । "वसन्तादारभ्य मासत्रयेऽस्यानुष्ठानमिति" केचित् । "वर्षाखित्यन्ये" / तदुभयं न साधु । प्रसवकालस्यानियतत्वात् । इति श्लेष्मभक्षणप्रयोगः ॥ __अथ गोपुष्ट्यर्थं विलयन हामः । तदङ्गं नान्दीश्राद्धम् । सीस गोषु प्रसूतासु निशायां गोष्ठेऽग्निं प्रतिष्ठाप्य क्षिप्रहामविधिना सङ्ग्रहणसङ्गहाणेतिमन्त्रेण पृतविलयने - काहुतिं जुहुयात् । विलयनशब्देन एतनि:स्पन्दनमईमथित dadhi For Private And Personal For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 135 गोभिलीयरहाकर्मप्रकाशिका । चोच्यते । अनयोरन्यतरेण होमः । नाच विलयनसंस्कारो, न परिस्तरणब्रह्मोवेपशनादिकम । काम्यत्वाद्भमिजपमात्रम् । प्रपदविरूपाक्षौ न स्तः । क्षिप्रहामेतयोनिषेधात् । अस्य मन्त्रस्य प्रजापतिषिरनुष्टपछन्दः पूषा देवता विलयनहोमे विनियोग्ः। सङ्गहण सङ्गहाण ये जाता पशवो मम । पूषैषार शर्म यच्छतु यथा जीवन्तो अप्ययात स्वाहा । प्रष्ण इदं न मम । क्षिप्रहामे विधिस्सायम्प्रातहामविधिना व्याख्यातः । इति विलयन होमप्रयोगः ॥ अथ वत्समिथुनयोर्लक्षणं कु-हवां पुष्ट्यर्थम् । अत्र चिरात्रमुपवासस्तदङ्गं नान्दीश्राद्धम् । वत्समिथुनयो: कर्ण. योर्लक्षणमहं करिष्ये । तत: प्रसूतासु गोषु ताम्रमयेनासिना वत्सस्य चिन्हं कुर्याअवनमसोतिमन्त्रेण । अस्य मन्त्रस्य प्रजापतिषिगायत्रीछन्दस्वधितिर्देवता वत्सस्य कर्णयोश्चिन्हकरणे विनियोगः । भुवनसि साहस्रमिन्द्राय त्वा समो ददात । अक्षतमरिष्टमिलादम । गोपाषणमसि गोपोषस्येशिषे गोपाषाय त्वा सहस्रपेषणमसि सहस्रपोषस्येशिषे सहस्त्रपोषाय त्वा । अस्य मन्त्रस्य देवतादयः पूर्ववत् । एक: का यथा देधा दृश्यते तथा छेदनं इयोः कर्णयोः कुर्यात् । कर्णभेदान्मन्त्रारत्तिः । प्रथमं दक्षिणकर्ण पश्चाद्दामे । प्रथम पंस एव पश्चास्त्रियश्चिन्हकरणम् । "पुंसेओऽग्रभागे स्त्रियोऽधस्ताचिन्हकरणमिति व्याचक्षाणो ऽमिथुनं कर्णयोरिति मन्त्रलिङ्गं पीडयेदतस्तदुपेक्ष्यम् । असिना स्वधितिना चिन्हं. For Private And Personal Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gobhiliiyaakrmprkaashikaa|| | "lohitena स्वधितिनेतिमन्वलिङ्गादिति भहनारायणोपाध्यायः । "असिना वत्समिथुनयोलक्षणं करोतीत्यचासिपदश्रुतेलिगाइलीयस्त्वादसिपदं रूव्या खड्गबोधकमि मि केचित् । ततो लोहितेन स्वधितिनेतिमन्त्रेणानुमन्यते । अस्य मन्त्रस्य प्रजापतिषिस्त्रिपादनुष्टुप्छन्दो गादकता कृतलक्षणस्यानुमन्त्रणे विनियोगः । लोहितेन वधितिमा मिथुनं कर्मयोः कृतम् । यावतीनां यावतीनां व ऐषमा लक्षणमकारिषम् । भूयसीनां भूयसीनां व उत्तरामुक्तराई समां कयासम् । अवापिकर्णलक्षणभेदादनमन्त्रणभेदः । तत इयं तन्तीगवाम्मातिमन्त्रेण वत्सबन्धनरज्जु प्रसार्यमालामनुमच्य पुनस्तेनैव मन्त्रण बसवत्सरज्जुमप्यनुमन्वयेत् । अस्य मन्त्रस्य प्रजापतिर्मषिरनुष्टपछन्दो वत्सो देवता प्रसार्यमापरज्वभिमन्त्रणे विनियोगः । इयं तन्ती गवां माता सवत्सानां niveshinii|सा न: पयस्वती दुवा उत्तरामुत्तरा समाम् ॥ 1 ॥ दूदच कृत्यं प्रत्यहं कार्यम् । इति वत्समियुनलक्षणप्रयोगः । अथ मायज्ञप्रयोगः ॥ स च गवां पुष्ट्यर्थः । तस्य काल: परिभाषाक्त उदगयनादिः । तदङ्गं नान्दीश्राद्धं कृत्वा गवां पुष्ध्यर्थं गोयजस्थालीपाकं करिष्ये इति सङ्कल्य समें पार्वणस्थालीपाकवत्कयर्यात् । निर्वापकाले विशेषः । अग्नये त्वा जुष्टं निर्बपामि । पूष्णे त्वा जुष्टं निर्बपामि । मन्द्राय वा जुष्टं निर्वपामि । ईश्वराय त्वा जुष्टं निर्वामि । पर्यास चरुश्रपणम । अस्य कर्मणः काम्यत्वाद्दश्यमाणप्रकारेण For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । 130 भूमिजपपरिसम्म्रचनविरूपात प्रपदजपान् कुर्य्यात् । श्रज्यभागान्ते चरुहेओमः । अग्नये स्वाहा । अग्नय इदं न मम । पूष्णे स्वाहा । पूष्ण पूदं न मम । इन्द्राय स्वाहा । इन्द्रायेदं न मम । ईश्वराय स्वाहा । ईश्वरायेदं न मम । दृषभस्य कर्णे शृङ्गे वाऽऽभरणम्बड्या, घासादिकञ्च दत्वा पूजनं कुर्य्यात् । सायमागतानां गवां गन्धोदकैरभ्युक्षणम् । ब्रह्मणे पूर्णपाचदानम्, वामदेव्यगानं, ब्राह्मणभोजनं च कुर्यात् । इति गोयज्ञप्रयोगः ॥ / अथाश्वयज्ञप्रयोग उच्यते । तस्य प्रयोगो गोयज्ञवयाख्यातस्तथाऽपि विशेषेओ ऽभिधीयते । गोयज्ञोऽश्वयज्ञश्च विद्यमानानां गवामश्वानां च पुष्ट्यर्थः । "पुष्टि कम" इति सूचोरविद्यमानासु गोवसत्वश्वेषु नायं गोयज्ञोऽश्वयज्ञश्च । तथा च विद्यमानानामश्वानां पुष्ट्यर्थमश्वयज्ञमहं करिष्ये इति सङ्कल्य पूर्ववत्पायसचरुं कुर्यात् । निर्वापकाले विशेषः । गोयज्ञवदग्निषेन्द्रेश्वरेभ्यो हविर्निरूप्य यमवरुणयेओर्निर्वापः । यमाय त्वा जुष्टं निर्वपामि । वरुणाय त्वा जुष्टं निर्वपामीत्याज्यभागान्ते गोयज्ञवदग्न्यादिभ्यश्चतसृभ्यो देवताभ्यश्व हुल्या, यमाय स्वाहा । यमायेदं न मम । वरुणाय स्वाहा । वरुणायेदं न ममेति जुहुयात् । अनयोः काम्यत्वात्काम्येषु वक्ष्यमाणचिरात्रोपोषणमशक्तौ चिराचमेकभक्तं वा । अन्ये मु । "मार्गपालीदिने गोयज्ञो, नीराजनदिनेऽश्वयज्ञः" इति कर्मप्रदीपवचनाचेत्याहुः । इत्यश्वयज्ञप्रयोगः ॥ For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 138 गोभिलीयकर्मप्रकाशिका । अथ श्रवण कर्मप्रयोग उच्यते । तच्छावण्यां पौर्णमास्यां कर्त्तव्यम् । तस्य यावज्जीवं प्रतिसंवत्सर मनुष्ठेयत्वात्प्रथमप्रयोगे नान्दीश्राद्धं कुर्यात् । प्रातरेव श्रवणा कर्म करिष्ये इति सङ्कल्याग्न्यायतनस्य पुरस्तात्संस्कृते स्थण्डिल औपासनारेकदेशमाहृत्य प्रणयति । ततोऽतिप्रणीतस्याग्नेश्चतसृषु दिचु किञ्चिदधिके प्रक्रमान्तरिते देशे गोमयेनोपलिप्य प्रादेशमाचं चतुरस्त्रं स्थण्डिलं कुर्यात् । चिपदः प्रक्रमो ग्राह्य इति । " तदुक्तं 'कर्मप्रदोपे' / संसक्तपदविन्यास स्त्रिपदः प्रक्रमः स्मृतः । स्मात कर्मणि सर्वच श्रौते त्वध्वर्युपादित" इति वचनात् । ततोऽग्निमुपसमाधायातिप्रणीताग्नेरुत्तरत उद्गग्रेषु दर्भेषु यवान् भर्जनकपालमुलूखलं मुसलं शूर्प्पमनुगुप्ता अपश्च सादयित्वाऽनुगुप्ताभिरद्भिः प्रोक्ष्य, चकाघटितं मृन्मयं कपालमग्नौ संस्थाप्य, तस्मिन् कपाले सहहृचीतयत्रमुष्टिं प्रक्षिप्य भर्ज्जति यथा यवा दग्धा न भवेयुस्तथा । ततो भ्रष्टान् यवानुदगुद्दास्य, प्रणीताग्नेः पश्चादुलूखलं दृढं संस्थाप्य, तस्मिन् भ्रष्टान्यवान् प्रतिप्य, मुसलमादाय पार्वणस्थालीपाकवदवचननं कुर्य्यात् । यथा यवाः सक्तवो भवन्ति तथेओद्देचं कृत्वाऽवचननं कुर्यात् । एवं सम्यक् सक्तून् कृत्वा, तान् चमसे संस्थाप्य, शपणाच्छाद्य गृहे निदधाति । एतावत्कमन्दि कर्त्तव्यम् । इतः परं वक्ष्यमाण कर्मानुष्ठानाय सञ्चरप्रदेशेओऽतिप्रणीताग्नेर्दक्षिणपश्चिमयोर्मध्यम प्रदेशः । ततो ऽस्तं गते sUrya'tipraNItAsyAgnessamIpaM गच्छति । चमसं दर्व्वश्च गृही Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gobhiliiybhaakrmprkaashikaa| त्वा ततश्चमसे स्थितान सतन शर्प निक्षिप्य चमसेनोदकं गृह्णाति । ततः समरेण प्रविश्यानिप्रणीतस्याग्नेरुत्तरता मार्गण पूर्वस्यां दिशि गत्वा प्रामुख उपविश्य पूर्वदिशि कृते मण्डले चमसजसं हस्तेन निनीय दा सकृत्सक्न गृहीत्वा मन्त्रेण बलि निव्प्ति। वक्ष्यमाणानां चतुणी मन्त्राणां प्रजापतिषिर्निगदः सप्पी देवता सर्पबलिकर्मणि विनियोगः । यः प्रच्यां दिशि सर्पराज एष ते बलिः । ततश्चमसेऽवशिष्ट. मुदकं इस्तेन गृहीत्वा बलिसमीपे निक्षिपति यथा बलिस्वस्थानान्न प्रच्यतो भवेत् । ततोऽप्रदक्षिणेनाभ्याऋत्य चमसं दउञ्चाभ्युक्ष्य, युगपदेव प्रताप्य, पूर्ववच्चमसेनोदकं गृहीत्वा, दया सक्तन गृहीत्वा, 'ग्नेरुत्तरतो गत्वा, दक्षिणस्यां दिशि दक्षिणाभिमुख उपविश्य, पूर्वकृतदक्षिणमण्डले चमसादुदक पाणिना निनीय, dar2या सक्तून निवपति, यो दक्षिणस्यां दिशि सर्पराज एष ते बलिरित्येतावता मन्त्रेण । पूर्ववच्चममादकं इस्तेन बलिसमीपे निक्षिपेत् । ततः पूर्ववदभ्यावृत्त्य, चमसदावभ्यक्ष्याग्नौप्रताप्य, पश्चिममण्डलस्य पुरतः प्रत्यमख उपविश्य, तचैव पश्चिमस्थण्डिले पो निनीय, मन्त्रणा बलिं निवपति, यः प्रतीच्यां दिशि सर्पराज एष ते बलिरिति मन्त्रः । पुनः पूर्ववदपो निक्षिप्य चमसद-वभ्यक्ष्य प्र्ताप्येत्। नाचाभ्यावर्त्तनं तचैव स्थितत्वात् । तत उत्तरस्थण्डिलस्य दक्षिणत उत्तराभिमुखो भूत्वोत्तरस्थण्डिलेऽपो निनीय, मन्त्रण सक्तन् निक्षिप्य, पुनरपोऽवनयति पूर्ववत् । तत्र बनिमन्त्रः । For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - गोमिलीयाकर्मप्रकाशिका । | य उदीच्या दिशि सर्पराज एष ते बलि: / अच "केचित्तनीच्यामदीच्यां चममदा: प्रोक्षणप्रतापनयोः प्रतिषेधं वदन्ति" तेषामेवं प्रतीच्येवमुदीचीतिसूचविरोधस्स्पष्ट एव । व्यावर्तन। निषेधस्तु तच स्थितत्वात्स्पष्टार्थः । ततोऽवशिष्टसक्तून गणामिप्रणीताग्नौ तूष्णीं प्रक्षिप्य पूर्वोक्तदक्षिणपश्चिममध्य सञ्चरमार्गण गृह्याग्निसमीपमागच्छति । सतस्तस्याग्नेः पश्चात भूमी न्यञ्चौ पाणी प्रतिष्ठाप्य नमः पृथिव्या इति मन्त्र जपेत् । अस्य मन्त्रस्य प्रजापतिषिरनुष्टपछन्दोमिहवता भूमिजपे विनियोगः । नमः पृथिव्यै दस्ष्ट्राय विश्वभूमा ते अन्ते रिषाम सश्हतं मा विवधोविचत माऽभिसंवधीः । ऋत्विकर्तकपक्षेऽप्यस्यैव मन्त्रपठनं, नास्यत्रोहः । सन्ध्या निवर्त्य गुह्याग्नौ सायमोपासनं विधाय पायसस्थालीपाकं kar2यांत । "अब केचि ईश्वदेवबलिहरणानन्तरं स्थालीपार्क वदन्ति" तन्न साधु, प्रमाणाभावात, प्रदोषे स्थालीपाकविधिविरोधाच्च, सन्याहोमयोनियतकालत्वाकालात्यये प्रायश्चित्त. श्रवणाच तयोः पूर्वमनुष्ठानं न्याय्यम् । बलिहरणन्तु न मया । सत आचान्तोदकः प्राणानायम्य अवणाकर्म करिष्ये इति सङ्कल्याग्निमुपसमाधाय ब्रह्मोपवेशनादिब्रह्मणे पूर्णपाचदनिणादानान्तं पार्वणस्थालीपाकवत्कुर्यात् । तत्र विशेषः । पाचासादनकाले पयोऽप्यासादनं समूलदर्भतम्बस्य च । निर्वापकाले श्रवणाय त्वा जुष्टं निर्व्पामि। विष्णवे त्वा जुष्टं निर्व्पामि। अग्नये त्वा जुष्टं निर्वामि । प्रजापतये त्वा जुष्टं निर्वामि । For Private And Personal Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 141 गोभिलीयरह्मकर्मप्रकाशिका । विश्वेभ्यो देवेभ्यस्त्वा जुष्टं निर्वपामि । आज्याभागान्ते पायसबरुहोमा: पच्च । श्रवणाय स्वाहा । श्रवणायेदं न मम । विष्णवे स्वाहा । विष्णव इदं न मम । अग्नये स्वाहा । अग्नय इदं न मम । प्रजापतये स्वाहा । प्रजापतय इदं न मम । विश्वेभ्यो देवेभ्यः स्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । ब्रह्मणे दक्षिणादानान्तेऽग्नरुत्तरतस्समूल दर्भस्तम्बं प्रागग्रं प्रतिष्ठाप्य मोमो राजेत्येतन्मन्त्रं याश्सन्धासमधत्तेति च मन्त्र ज्प्ति। उभयोमन्त्रयोः प्रजापतिषिर्जुषी मोमसूर्यो देवते जपे विनियोगः । सोमो राजा सोमस्तम्बो राजा सोमोऽस्माकर राजा सोमस्य वय स्मः । अहिजम्भनमसि सोमस्तम्बर सोमस्तम्बमचिजम्भनमसि ॥ 1 ॥ yA5 सन्धार समधत्त यूय5 सप्तऋषिभिस्सह । तार सीमा त्यकामिष्ट नमो वो अस्तु मा नो हिसिष्ट । सो "एतमिति" निर्दशादन्यकर्तृकत्वयज्ञेऽनयोर्जपः । ततो वामदेव्यगानम् ब्राह्मणभोजनादिकच । दर्भस्तम्बे न सङ्ख्या नियमः । "यज्ञवास्तुनि मुध्यां च लम्बे दर्भचटौ तथा । दर्भसङ्ख्या न विहिता विष्टरास्तरणेपि" इति कर्मप्रदीपोक्तः । इमि अवणाकर्मप्रयोगः । सम उत्तरे दिवसे प्रातामानन्तरं पूर्ववदौपासनाग्नौ सक्तून कृत्वाऽन्येन वा कारयित्वा, नतनपाचे संस्थाप्य, पाचान्तरेणाच्छाद्य, गृहे स्थापयति । अतजङ्घमाग्रयणीपार्णमासीपर्यन्तं प्रतिदिनं सायंहामात्पूर्व तूष्णीं bali parena । For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 142 गोभिलीयकर्मप्रकाशिका । "च केचित्तूष्णीमित्यक्तेरमन्त्रकं बलिहरणं मन्यन्ते" / अपरे तू "तूष्णीमित्युक्त्या वाजियमनं कथ्यन्ते मन्त्रेण बर्लिहरेदिति वदन्ति । अत्र द्वितीयः पतो ज्यायानारम्भे मन्त्रपाठा वैविध्यानामाचाराच्च । श्राचम्य प्राणानायम्य, सर्पबलिं करिष्ये इति सङ्कल्य, चममे उदकं गृहीत्वा, अपेक्षितसक्तून् शूर्षे गृहीत्वा, गृह्याग्नेः पुरस्तादेतदग्नेरुल्मुकं निधाय, तत्परितः पूर्वोक्तैश्चतुर्भिर्मन्त्रैर्बतिरणं कुर्यात् । बलेः पुरस्तादुपरिष्टाच्चापां निनयनं, चमसदयौरभ्युक्षणं प्रतपनं च । नाच बलिशेष हे मोऽवशिष्टसक्तूनां दिनान्तरे बलिहरणायोपयोक्ष्यमाणत्वात् । नाच न्यञ्चकर्म । "न्यञ्चकर्म न सर्वदे" ति निषेधात् । "बलिशेषस्य चवनमग्निप्रणयनं तथा । प्रत्यहं न भवेयातामुल्मुकं च भवेत्सदे" ति कर्मप्रदीपस्मरणात् । इत्यचरचः सर्प प्रयोगः ॥ Acharya Shri Kailashsagarsuri Gyanmandir अथाश्वयुजीकच्यते । श्राश्वयुज्यां पौर्णमास्यामाश्व - बुजीकर्म कर्त्तव्यम् । प्रथमे प्रयोगेऽनुज्ञां गणेशपूजनं नान्दीमुखश्राद्धं च कुर्यात् । श्रश्वयुजि मासे पौर्णमास्यां प्रातरौ पासनं कृत्वाऽऽश्वयुजीस्थालीपाकं करिष्ये इति सङ्कल्य सर्वं पार्वणस्थालीपाकवत्कुर्यात् । तच विशेषः । पाचासादनेऽग्नेरुत्तरतो दधिमिश्रितं घृतं घृतमिश्रितं पयो वा पृषातकाख्यं, च पच, ब्रोहि-शालि मुह-गोधूम सर्षप-तिल यवादिसर्वैषधिमिश्रिताल्लाक्षामयान्मर्णी श्वासादयेत् । होमकाले ऽग्नेरीशान्यां पृषातकं स्थापयेत् । निर्वापकाले, रुद्राय त्वा जुष्टं " 00. cavatha For Private And Personal Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । 1 निर्वपामि । पयसि चरुं श्रपयेत् । श्राज्यभागान्तेऽवदानधर्मण पायसचरुमवदायानो मिचावरुणेति प्रथमं हुत्वा, पुनश्च रुमवदाय मानस्तोक इतिमन्त्रेण द्वितीयं जुहोति । श्र नो मित्रावरु त्यस्य प्रजापतिषिर्गीयत्रोछन्दो रुद्रो देवता caruhome 31-22 For Private And Personal 14.3 3 1 2 19 1 विनियोगः । श्र नो मिचावरुणा घृतैर्गव्यूतिमुक्षतं । मध्वा रजा सि सुक्रतू स्वाहा । रुद्रायेदं न मम । मानस्तोक इति मन्त्रस्य प्रजापतिरृषिर्जगतीछन्दो रुद्रो देवता चरुहा में विनियोगः । मा नस्तोके तनये मा न आयो मा नो गोषु मा नोऽश्वेषु रीरिषः । वीरान्मा नो रुद्र भामिनो वधीर्हविष्मन्तः सदमित्वा हवामहे स्वाहा । रुद्रायेदं न मम । अथाष्टभिर्गानामभिर्यथापठितैराज्येन जुहुयात् । काम्यासि स्वाहा । काम्याया इदं न मम । प्रियासि स्वाहा । प्रियाया इदं न मम । चत्र्यासि स्वाहा । चत्र्याया इदं न मम । टूडे स्वाहा । इडाया इदं न मम । रन्ते स्वाहा । रन्ताया इदं न मम । सरस्वती स्वाहा । सरस्वत्या इदं न मम । मही स्वाहा । मह्या इदं न मम । विश्रुते स्वाहा । विश्रुताया इदं न मम । ततस्स्विष्टकृदादिपर्णपात्रदक्षिणादानान्तेऽग्निं प्रदक्षिणीकृत्य पूर्वमासादितं पृषातकमानीय मन्त्रेण ब्राह्मणानवेक्षयित्वा यजमानरुस्वयमवेक्षते । अस्य मन्त्रस्य प्रजापतिरृषिस्त्रिष्टुप्छन्द: शुक्रो देवता 'वेक्षणे विनियोगः । तचक्षुर्देवहितं पुरस्ताच्छुकमुच्चरत् । पश्येम शरदश्शतं जीवेम शरदशशतम् ॥ अवेक्षणाय Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 144 मोभिलीयरह्मकर्मप्रकाशिका । ब्राह्मणानां सन्निधानाभावे पृषातकं स्वयं पश्येत् । ब्राह्मणानितिबधुवचनादवेक्षकास्त्रयः । बहुवचनस्य चित्वे पर्यवसानस्य 'कपिञ्जलाधिकरणे सिद्धान्तित्त्वात्। ततो ब्राह्मणान्भोजयित्वा स्वयम्भवा जातुषान्सर्वोषधिमिश्रान्मणीनाबधीरन् । स्वन्त्ययनाय सायं गाः पृषातकं प्राशयित्वा सहवत्सा विवासयेत् । स्वस्ति हासां भवति । आपनीरनितिबहुवचनदर्शनाद्यजमानपुत्रादीनां बाहौ मणिबन्धनम् । परिभाषासूत्रेण कौन्ते विहितब्राह्मणभोजनमत्र दिवैव कर्त्तव्यम् । "ब्राह्मणान्भोजयित्वा स्वयं भुत्वा जातुषान्मणीनिति" पुनस्सूत्रकृतोक्तत्वात् । पर्वणि रात्रिभोजननिषेधस्मरणाच । केचित्तु "कौन्ते कर्तव्यब्राह्मणभोजनादन्यदेवेदं brAhmaNatrayabhojanamiti"vadanti / अन्येतु, "ब्राह्मणान्भोजयित्वेत्यच पृषातकं bhojayediti"vyAcakSate / एतदपि शास्त्रार्थापरिज्ञानविलसितम् । मथाहि पूर्वमीमांसायां शाबरभाष्ये जिज्ञासाऽधिकरणे । "लोके येथेष प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्येष सूधित्यवगन्तव्यम् । नाध्याचारादिभिरेषां परिकल्पनीयोऽर्थः परिभाषितव्या ve"tyuktatvAt । अवाश्रुतपृषातकपदाध्याहर. प्रसङ्गः । किञ्च पृषातकस्य गोभक्षणं विदधसूचं व्याकुप्येत । म हि पृषासकभक्षणेन ब्राह्मणानां तृप्तिस्यात् । तस्मात्प्रयमत उतार्थ एव शिष्टैरादर्तव्य इत्यलम् । 'लाक्षामयमणिबन्धनमपि नित्यं न तु काम्य्म्। स्वस्ययनार्थमिति तु नाधिकारविधिः, वाक्यभेदप्रसङ्गात् । किन्त मणिबन्धनस्तावकम । For Private And Personal Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयाकर्मप्रमाशिका । एतेन "मणिबन्धनं काम्यकृतेऽपि न दोष" इति केषाविदन्तिः परास्ता, निर्मूल्त्वात्। ननु, मैत्रावरुण्या कचा रौद्रचरु हामे कथं ? विनियोग उक्तः, 'अन्यस्यै देवतायै हविर्निरूप्यान्यस्यै न इयत' इति तु न्याय्यम्, "निरुप्य इविरन्यस्मा अन्यस्मै न हि इयत" इति कर्मप्रदीयस्मरणान्मिचावरुणचरुहामे विनियोगो युक्त इति चेन्न, "रौद्रश्चरः" इति श्रुते रौद्रचरुमधि । कृत्यानोमित्रावरुणेति प्रथमामिति श्रुतेश्च । अन्यत्रापि ऐन्द्रया करचा गाईपत्योपस्थाने विनियोगो दृश्यते, नहदत्रापि लिङ्गबाधित्वा श्रुत्या रुद्रप्रतिपादकेयमृरभवितुमईति, केनापि योगेन मित्रावरुणशब्दो रुद्र वर्तिष्यते । अधिकं मीमांसान्यायविनिरूह्यम् । इत्याश्वयुजीकर्मप्रयोगः ॥ . श्रथ नवयज्ञप्रयोग उच्यते । स च नित्यो गौतमेन नित्यसंस्कारमध्ये परिगणितत्वात् । स च नूतनव्रीदिभिः कर्तव्यो, 'नवयज्ञ' इत्यन्वर्थसंज्ञाकरणात । तस्य काल: सूत्रान्तरोक्तः शरत् । तत्रापि शुक्लपक्षे देवनक्षत्रममावास्या पौर्णमासी वा । उक्त कालानिक्रमेऽनिष्ट्वा नवयज्ञेन नयान्नभक्षणे वैश्वानरश्चरुः प्रायश्चित्तं' परिशिष्टोक्तादित्यधस्तानिरूपिनम् । नवयज्ञस्य प्रथमारम्भे नान्दीमुखश्राद्धम् । प्रातरौपासनं कृत्वा ब्राह्मणाननुन्नाप्य गणेशपूजां कुर्यात् । प्राणानायम्य सङ्कल्पं करोति नवान्नमस्कारार्थं नवयज्ञं करिष्ये इति । ततोऽग्निमुपसमाधाय सर्व पार्वणस्थालीपाकवत्कुर्यात् । पाचासादन काले प्रकृतिवत्याचाण्यासाद्य नवान्तण्डलान्पयश्चासादयेन । | For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gobhiliiyraamkrmprkaashikaa| निर्वापकाले, द्राग्निभ्यां त्वा जुष्टं निर्व्पामि। नवानां तण्डलानां निर्वापः । पयसि चरुश्रपणम् । अआग्यभागान्ते नवचरुमवदाय जुहोति। इन्द्राग्निभ्यां स्वाहा। इन्द्राग्निभ्यामिदं न म्म्। चरुं हुत्वा shtaayudhaayetyettprbhRtibhishctsraajyaahutiirjuhoti| एषां चतुणी मन्त्राणां प्रजापतिषिराद्यस्य पतिश्चन्दः, घयाणां विष्टपछन्द, इन्द्रो देवा ग्रीष्मादय इवत्सराश्च देवता: आज्यहोमे विनियोगः । शतायुधाय शतवीयाय शतोतयेभिमातिषाई । शतं यो नः शरदो अजीजादिन्द्रो नेषदतिदुरितानि विश्वा स्वाहा ॥ 1 ॥ इन्द्रायेदं न ममाये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानि मजीजिमावशास्तस्मै नो देवा: परिदत्तेह सर्व स्वाहा ॥ 2 ॥ देवेभ्य इदं न मम । ग्रीष्मो हेमन्त उत नो वसन्तः शरदर्षाः सुवितन्नो अस्तु । तेषामृतूना शतशारदानां निवात एषामभये स्थाम स्वाहा ॥ 3 ॥ ग्रीष्मादिभ्य इदं न मम । इवत्सराय परिवत्सराय संवत्सराय कृणुता हहन्नमः । तेषां वय सुमती यजियानां जोगजीता अहता स्याम स्वाहा ॥ 4 ॥ इवत्सरादिभ्य इदं न मम । नतः विष्टकृदादिकं कुर्यात् । प्राशनकाले यजमानस्च्यायश्चेद्दामहस्तेन दक्षिणहस्ते सकृदपस्तीर्य मेक्षणेन इविच्छिष्टस्य मध्यात्पूर्वाद्धाच्चावदाय स्द्भिधार्य्ति। पञ्चायश्चेत्सकृदुपस्तीर्य मेक्षणेन हविरुच्छिष्टस्य मध्यात्पूर्वाद्वात्पश्चाच्चावदाय सकृदभिघारयति । अवोपस्तीर्णाभिधारणमुदकेन नत्वाज्येन । एवमवत्तं हविर्भद्रान्नश्रेय iti For Private And Personal Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका । मन्त्रेणास्वादनमकुर्वन्दन्तरसम्भिन्दन्भक्षयेत् । पूर्ववदुपस्ती-- वदायाभिघायं मन्त्रेण द्वितीयं भक्षयेत् । पुनः पूर्ववत्कृत्वा मन्त्रेण तृतीयं भक्षयेत् । पुनः पूर्ववत्कृत्वा 'मन्त्रकं चतुर्थ भक्षयेत् । अम्य मन्त्रस्य प्रजापतिषिस्विष्टपचन्दा ब्रीहयो देवता नवव्रीहिहविर्भक्षणे विनियोगः । भद्रान्नः श्रेयस्समनैष्ट देवास्त्वया वसेन समशीहि त्वा । स नो मयोभः पितेवाविशस्त्र शं तोकाय तन्वे स्थानः स्वाहा ॥ ततो भूय एवावदाय काममास्वादयन्भक्षयेत् । ये चान्येऽपि ब्राह्मणास्मन्निहितास्स्यस्तेभ्यो दत्वा यजमानो भक्षयेत् । तेषामपि पूर्ववद्भक्षणविधिः । परन्तपस्तरणावदानाभिघारणानि यजमानकरी काणि । सर्व कृताचमना मुखं शिरोऽङ्गानि चानुलोम पृथगमासीतिमन्त्रेणाभिमशेरन् । अङ्गानीत्येतहहुवचनस्य चित्वे पर्यवसानाजठरं दक्षिणबाहु वामबाहुं पृथक्पृथगभिमशेतेतियावत् । अस्य मन्त्रस्य प्रजापतिषिस्त्रिष्टपक्छन्दः प्राणो देवताऽङ्गाभिमर्शने चिनियोगः । अमोसि प्राण तहतं व्रवीम्यमा धसि सर्वमनप्रविष्टः । स मे जरा रोगमपमुज्य शरीरादयाम एधिमा मृथा न इन्द्र ॥ इविशेषं यजमानो भोजनकाले भक्षयेत् । वामदेव्यगानम । ब्राह्मणभोजनम् ॥ इति नवव्रीहियज्ञप्रयोगः ॥ वर्षी नवश्यमाकानां पयसि चरुः पूर्वातनवव्रीहियज्ञवत्कर्त्तव्यः । बसन्ती यवानां चरुर्नवयज्ञवत्कर्त्तव्यः । तत्र श्यामाकविश्शेषभक्षणे मन्त्रान्तरम्, अग्नि: प्राश्नातु प्रथम इति । मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दो जठराग्निर्देवता श्यामाकचरुनाशने For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 149 गोभिलीयगृह्मकर्मप्रकाशिका । विनियोगः । अग्निः प्राश्नातु प्रथमः स हि वेद यथा रविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः स्वाहा ॥ यवहवि - प्रशेषभक्षणे मन्त्रान्तरम् एतमुत्यमिति । मन्त्रस्य प्रजापतिनिर्जगतीछन्द इन्द्रो देवता यवचरुप्राशने विनियोगः । एतमुत्यं मधुना संयुतं यवर सरस्वत्या अधिवनावचधि । इन्द्र - सीत्सर पतिशतक्रतुः कीनाशा सन्मरुतः सुदानवः स्वाहा ॥ वीडियो ययज्ञश्च गृहस्थानाम् । श्यामाकयज्ञो वानप्रस्थानामिति व्यवस्था । इति नवयज्ञप्रयोगः ॥ 1 अथाग्रहायणीप्रयोग उच्यते । आग्रहायण्यां मार्गशीपौर्णमास्या बलिचरणं श्रवणाकर्मवत्कर्त्तव्यम् । नमः पृथिव्या प्रत्येतन्मन्त्रं न जपति । विशेषस्तूच्यते । प्रथमारम्भे नान्दीश्राद्धम् । प्रातराहुतिं हुत्वा दर्भान् शर्मा वीरणान् फलयुक्तत्रदरीशाखामपामार्गं शिरीषवाहृत्याचार्य वा 'ततसक्तन् कृत्वा तेषामेकदेशं ष्ठीमा प्रचिपेत् । ततो ब्राह्मणान् स्वस्ति वाचयित्वा तेभ्यो यत्किञ्चित्वा पूर्वाहृतैः SaGgirdabhIdifrrated सम्भारैः प्रादक्षिण्येन नित्याग्निशालामारभ्य भितिपटला दिसलग्नं धूमं शातयन् सर्वान् गृहांननुगच्छेत् । एवं श्रमशातनानन्तरं दर्भादीन् सम्भारानुत्सृजेत् । ततस्तूष्णीमै - शान्यां स्थापितासु तिसृषु जातशिलासु वास्तोष्यत इत्यनेन सामयेन तचा च मणिकं प्रतिष्ठापयति । जातशिला शर्करशिलेत्यर्थः । मणिकं वृहदुदकभाण्डमित्यर्थः । वास्त पूर र 21 1 ऋ पतिसामप्रकाश यथा । वास्तोष्पता । ध्रुवा । स्थूणा । For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयपझकर्मप्रकाशिका । 149 और34वा । अश्सचश्माम्यानारम । द्रमःपुराम्भताशश्व. उवा23| सा 234खा। वास्ताव्या । गाइ सचश्मा र 5 2 1 . . tA23दूनाम् । prA2345 234खा । वास्तोष्यने भुवा । स्थूणा । Ara30 / संच सी॥ म्यानाम् । द्रस पुराम्भेत्ताशश्वतार 3 इनाम् । Ara3रन्द्राः । मुनीर । no234वा। sA234खा ॥ वास्तोष्यते ध्रुवा स्थूणा सच साम्यानाम । द्रसः पुराम्भेत्ता शश्वतीनामिन्द्रो मुनीनासखा ॥ ततो मणिके समन्यायन्तीत्यूचा हावुदककुम्भावासिचेत् । प्रतिकुम्भमृगात्तिः । अस्या गृत्समदषिस्त्रिष्टुपकन्दोऽग्निर्देवता सेचने विनियोगः । समन्यायंत्युपयन्त्यन्याः 323 2, 332 समानमूवन्नद्यस्पृणन्ति । दीदिवासम1. 1123 1 2 पांनपानमुपयन्त्यापः ॥ एतावत्कृत्यं पूर्वाह्ने कुर्य्यात् । श्रवणाकर्मवदस्तमिते बलिहरणम् । ततः सायंसन्ध्यां नित्य होमन निवर्त्य पयसि चहः कर्तव्यः । आग्रहायणीस्थालीपाक करिष्ये इति सङ्कल्य, अआग्रहायण्यै त्वा जुष्टं निवपामीति निवापः । श्राज्यभागान्ले चरुमवदाय जुहुयात्प्रथमा हव्यवाससेतिमन्त्रेण । अस्य मन्नस्य प्रजापतिषिरनुष्ट. पछन्द आग्रहायणी देवता चाहोमे विनियोगः । प्रथमा हव्यवाससा धेनुरभवद्यमे । सा नः पतखती दुहा उत्तरामुत्तराई समां स्वाहा ॥ आग्रहायण्या इदं न मम । अन्यत्सर्वं पार्वणस्थालीपाकवत्कर्तव्यम् । दक्षिणादानान्ले For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 150 गोभिलीयगृह्मकर्मप्रकाशिका । पश्चादग्नेहिषि न्यच्चौ पाणी प्रतिष्ठाप्य प्रतिक्षत्रमित्येतो व्याहृतीश्च जपति । अनयोः प्रजापतिषिस्त्रिष्टुप्छन्दो ऽग्निर्देवता जपे विनियोगः । प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्र प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रतिमाणे प्रतितिष्ठामि पुष्टौ प्रत्यङ्गेषु प्र्तितिस्स्त्थाम्यात्म्नि। प्रतिद्यावापृथिव्याः प्रतितिष्ठामि यजे ॥ 1 ॥ OM भूर्भवस्वः ॥ केचिदत्र "वामदेव्यं गीत्वाऽऽग्रहायणीकर्म समापयन्ति, स्वस्तरारोहणं कान्तरम" इति च वदन्ति । परे त, "स्वस्तरारोहणमानहायण्यङ्गम, सचे तस्य कौन्तरत्वबोधकाथशब्दाभावात, अध्याहारे प्रमाणाभावाच्च, पश्चादग्नेईइषि न्यञ्चकरणवत्खस्तरारोहणमपि तस्मिन्नेव दिने वामदेव्यगानात्पूर्व कर्त्तव्यं" इत्याहुः । रत्याग्रहायणीप्रयोगः ॥ अथ स्वस्तरारोहणप्रयोग उच्यते ॥ उदगयने प्राग्वसलात्पुण्ये ऽहनि पूर्वाह्ने नान्दीश्राद्धं विधाय सायम्बलिहरणान्ते पश्चादग्नेरुदगग्रैस्तृणैरुदक्प्रवणं स्वस्तरमास्तीयं तस्मिबघतान्यनामयानि कापसमयानि वा स्तरणान्यातीर्य दक्षिणतो गृहपतिरुपविशति, तस्योत्तरतस्तद्भातर एकपाकोपजीविनश्च यथाज्येष्ठमुपविन्ति । ततस्तेषामुत्तरतो गृहपतिप्रभृतीनां पत्न्यः क्रमेणोपविशन्ति । ततस्तासामपत्यान्यपि क्रमेण स्वायास्स्वाया मातुरुत्तरत उपविशन्ति । सम्यक प्राअखेषपविष्टेषु गृहपतिः सापद्रवशान्त्यर्थं स्वस्तरारोहणं करिष्ये दूति सङ्कल्य, स्वस्तरेधिओमुखौ हस्तौ संस्थाप्य, स्योना For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 151 32 3 32 5 1 -1. 14 ___ गोभिलीयगृह्मकर्मप्रकाशिको । पृथिवीत्येतामृचं जपेत् । अस्याः प्रजापतिषिरनुष्टपछन्दः पृथिवी देवता जपे विनियोगः । स्योना पृथिवि नो भवाक्षरा निवेशनी । यच्छा नः शर्म सप्रथा देवान्मा भयादिति ॥ ऋचि समाप्तायां सर्वे दक्षिणपाआः प्राक्शिरसः संविशन्ति । एवमुपवेशनक्रमेण संवेशनमुत्थानं च विधारमभ्यात्म कार्यम् । ततो यथाज्ञानं स्वस्त्ययनमुच्चार्य वामदेव्यं गायेत् । स्वस्त्ययनप्रयोगे मरिचीणामिति हे, त्वाक्तैत्येकं साम प्रयोक्तव्यम् । सामप्रकाशो यथा । महाइचा234 दणाम् । अवास्तु। द्युतम्मार346चा svAya'NNAH । दुराधा234षीम् । वरौहाद्यक्षम्मा234दूचास्यास्य 234आवा। NA5 स्योहाइ॥हितीय्ण् साम्॥ मचिचीणामवरस्तूई युमिचस्वार्थम्णाः । दुराधारश्याम् । बरौहार । हुम्मार थे। स्योर । यार34औ हावा। shaaovaa। ओवार34 ॥ त्वावतोय । चौर ho31यि । पुरूवसार । ईश्हो31 / वयमिन्द्राश् । चौहा21 / प्र्न्नेताव्ः। zho316 / स्मसिस्थातारः । होइ ho31 / हरीणा3m । होहो3123456 / द्दा। 'अरिष्टवर्गसामगानं एके वदन्ति । तत अप उपस्पृश्य यथाकाममन्यत्र शयनं कुर्युः । इति स्वस्तरारोहणप्रयोगः ॥ अथाष्टकाप्रयोग उच्य्ते। सा चराचिदेवता,'ग्निदेवता पितृदेवता, प्रजापतिदेवता, ऋतुदेवता, वैश्वदेवी वा। अन्ये तु, "अग्न्यादयो देवता मतान्तराभिप्रायेण, gobhilasa For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्याकर्मप्रकाशिका । वाताऽष्टका" इति वदन्ति, तब सूत्रविरोधः स्पष्ट एव |त्च् कर्म नित्यं पुरुषसंस्कारमध्ये पठितत्वात् । यदच 'पुष्टिफलं' श्रूयते सञ्चानुषङ्गिकमिति स्पष्टं भास्स्ये। षड्दैवत्याऽनुसन्धानमा सास्वष्टकासु, नतु निर्धापकाले उक्त्देव्तानामुच्चार्न्न्म्। सर्वचाष्टका देवताः । "ताश्चाष्टकाश्चतस्रो हेमन्ते मांसयुक्ताः कर्तव्या" थति कौत्सषिर्मन्यते । "अष्टकाचयं हेमन्त कर्तव्यम्" दूत्यौहाहमानिमतम् । तथैव गौतमवार्कखण्डिमतम् । गाभिलाचार्याणां मते त्वष्टकाचयमेव, हेमन्ते तस्यैवोत्तरबोपदेश्यमाणत्वात । गोभिलाचार्याणां मने मध्यमाष्टका मांससहिता, नचैव गोपशाविधानात् । तिमृणामष्टकानां स्वरूपमुच्यते । मार्गशीर्षपौर्णमास्या ऊद्धं या कृष्णाऽष्टमी तामपूपाष्टकामाचक्षत, अपपसाध्यत्वात् । मध्या मांससाध्यत्वान्मांसाष्टका । तृतीया शाकसाध्यत्वाच्छाकाष्टका । अष्टकाश्राद्धकरणे न नान्दीमुखश्राइम, "न श्राद्धे श्रावमिष्यते" इति कर्मप्रदीपस्मरणात् । प्रातहीमान्तेऽपूपाष्टकां करिष्ये इति सङ्कल्या. ग्निमुपसमाधाय पात्रासादनकाले प्रकृतिवत्पाचाण्यासाद्याप्रपाष्टकाकरणार्थं करतलप्रमाणान्यष्टौ कपालान्यासाद्य चर्व) वीहीनघूपार्थ पिष्टान्डषदं दृषत्पत्रञ्च समूल बाईः परिस्तरणार्थ समूलदभांश्चासादयेत् । निर्वापकाले तण्डलान् पिष्टांश्च गृहीत्वा तन्त्रेण निर्बपति । अष्टकायै त्वा जुष्टं निर्बपामि । मन्त्रणावहत्य प्रक्षाल्येमे चर्वास्तण्डला दूमेऽपूपार्थास्तण्डुलाः पनि तण्डुलान्विभज्य पिष्टार्थतण्डुलान्हषदि संस्थाप्य For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । 153 दृषत्पचेण पिष्टान् करोति । "छिन्ने पिष्टे तथा लने सान्नाय्ये मार्तिके तथा । पश्चान्मन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधका" इति सुदर्शनभाष्यस्मरणात् सिद्धषिष्टे मन्त्रसंस्कारः । ततश्च अपयति । पिष्टैरप्पान् कृत्वा अपयति । तत्प्रकारच, चरोरुत्तरत अग्नावष्टौ कपालानि संस्थाप्य तेषु परिवर्तनमकवन्नपूपान् अपयति । अभिघायं चरुमुदगुद्दास्य, अपूपाश्वोदगुहास्य प्रत्यभिघारयति । आज्यभागान्त खुचि सकदुपस्तोर्यावदानधर्मण चरोर्मध्यात्पूर्वाहाच्चायद्यति । पञ्चायश्चत्पश्चाद्वोच्च तृतीयमवद्यति । एवमपपेभ्यः प्रत्येकंप्रत्येक दिस्त्रिवाऽवदाय सदभिघायं सर्वाणि हवींषि पृथक्पृथक प्रत्यभिधा-वदानान्येकीकृत्याष्टकायै स्वाहेति जुहोति । अष्टकाया इदं न म्म्। अन्यत्सर्व पार्व्न्न्स्थालोपाक्व्त्क्र्त्त्व्य्म्। अपूपइआह्मणान्भोजयेत् ॥ इत्यपूपाष्ट कामयोगः ॥ ___ अथ मध्यमाष्टकाप्रयोग उच्यते । यद्यप्यच सूत्रकृता. "गौरारब्धव्या" इत्युक्तं, तथाऽपि कलिवयंप्रकरणे गवालम्भस्य निषेधात्तत्प्रतिनिधित्वेन छागस्य स्मरणात, अचैव प्रकरणे शक्तस्य सूचकारेण छागस्य विहिनत्वात्, तत्यक्षमवलम्व्य प्रयोगः कथ्यते । पौष्याः पौर्णमास्या उद या कृष्णाष्टमो तस्यां प्रातीमान्तेऽनुज्ञां कृत्वा मध्याष्टकां करिष्ये इति सङ्कल्य सूर्योदयसामीप्य एवाग्नेः पूर्वस्यां दिशि प्रत्यङ्मुखं छागमवस्थाप्योपस्थिते पशो यत्पशव इतिमन्त्रेण खुणाज्यं जुहोति। अस्य मन्त्रस्य प्रजापतिषिर नुष्ट छन्दः पशवो देवता pazo For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 154 गोभिलीयगृहकर्मप्रकाशिका । रुपस्थिति होमे विनियोगः । यत्पशवः प्रध्यायत मनसा हृदयेन च । वाचा सहस्रपाशया मयि बध्नामि वो मनः स्वाहा ॥ पशुभ्य इदं न मम । तत उपविष्टे ब्रह्मणि पाचान्न्यासाद्य्ति। यमिश्रोदकं पवित्र क्षरमेकशाखाविशाखे पलाशकाष्ठे बहिरिभमाज्यं समिधौ खुक्स्चुवावाज्यस्थालीमनुगुप्ता अपश्चासाद्याज्यतन्त्रणाज्यसंस्कारान्तं प्र्कृतिव्त्क्य्र्यात्। ततः पशुमनामिकाग्रेण स्पृशन्ननु त्वा माता मन्यतामित्यनुमन्त्रयते । अस्य मन्त्रस्य प्रजापतिषिरनुष्ट छन्दः पशुदैवताऽनुमन्त्रणे विनियोगः । अनु त्वा माता मन्यतामनुपिताऽनुभ्राताऽनुसगयाऽनुसखा सयूथ्यः । ततो यवयुक्तेन जलेन पशं प्रोक्स्स्ति। तच मन्त्रः, अष्ट कार्य त्वा जुष्टं प्रोक्षामीति सौचः । उल्मुकेन पशुं प्रदक्षिणीकुर्यात्परिवाजपतिरित्यूचा । अस्याः प्रजापतिषिर्गायत्रीछन्दोऽग्निर्देवतोल्युकेन पशुपरिहरणे विनियोगः । परिवाजपतिः कविरग्निहव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥ पशुपानार्थं जलं तूष्णीं दद्यात् । व्याहृतिभिरन्ये । पीनशेषमुदकं पशोरधोभागे सिञ्चेन्मन्त्रेण । अस्य प्रजापतिषिर्यजुः पशुवतोदकसेचने विनियोगः । आत्तं देवेभ्यो हविः ॥ अथैनं पशुमुत्तरस्यां दिशि नीत्वा संज्ञपयन्ति । बहुवचनादन्ये बहवः संज्ञपनकतारः सूचाम्सरग्रसिद्धाशमितारो ग्राह्याः । एतेषां कल्पनमपि पाचासादनकाले । ते च शमितारो देवदैवत्ये पशी प्राक्शिरसमुदक्पादं संज्ञपयन्ति । पिटदैवत्ये दक्षिणाशिरसं प्रत्यकपादं संज्ञपयन्ति । मृते पशौ यत्पशुरिनिमन्त्रेण juhoti । For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gobhiliiygRhmkrmprkaashikaa| 155 अस्य मन्त्रस्य प्रजापतिषिरनुष्टपछन्दोऽग्निर्देवता संज्ञप्तहोमे विनियोगः । यत्पशुमीयमकृतोरोपभिराहत । अग्निमी तस्मादेनमा विश्वान्मध्वत्वरहसः स्वाहा ॥ अग्नय इदं न मम । ततः पत्नी चोदकमादाय पशोभिं, सप्त द्वाराणि, स्तनचतुष्टयं, नाभि, श्रोणिमपानं च प्रक्षालयति । "क्षालनं दर्भकूर्चन" इति कर्मप्रदीपोक्तः । गवि स्तनचतुष्टयं नाजे । "पत्नी चेति च-शब्दाह कूर्चस्योपादानम्" इति भहनारायणोपाध्यायः । नाभेरग्रतः पूर्वासादितपवित्र प्रागग्रेऽन्तीय क्षरेणानुलोम छित्त्वा मांसचर्मणोरन्तरवर्तिनी बपामुद्दरन्ति । अब बहुवचनाइपोहरणकर्तुरनियम: / तत उद्दतां वां पूर्वासादितशाखाविशाखयोः काष्ठयोः प्रसार्याभ्युक्ष्याग्नौ अपयेत् । ततः पक्कायां वपायां यथा न प्रागग्नेभूमि शोणित गच्छेत तथा विशसथेति सम्प्रेषणं यजमानोऽन्यान् प्रति वदेत् । एतेनाग्ने:पूर्वस्यां दिशि विशसनं ज्ञायते । शृतां धपामभिघार्2यांदगुहास्य प्रत्यभिघारयेत् । तत: सुचि सकृदुपस्तीयं कृत्स्त्रां वां क्षुरेणावदाय हिरभिघारयति च्यारेयापाम । पञ्चार्षयाणां तु, हिरुपस्तीयं कृत्स्ना वपामवदाय हिरभिघारयति । ततोऽष्टकायै स्वाहेति बपां जुहोति । अष्टकाया इदं न म्म्। ततोऽन्यत्कर्म स्थालीपाक्व्त्क्र्त्त्व्य्म्। अत्र किञ्चिद्दिचार्यते । ननपस्थितिहोमप्रभृति वयाहोमातकर्मणां क्रमेणोपदेशान्मध्ये ब्रह्मोपवेशनादीनि कर्माणि कथं? अब पर्वमभिहितानि, सौचकर्मपौर्वापर्याविरोधादिति For Private And Personal Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 156 गोभिलीयरह्मकर्मप्रकाशिका । चेन्न । वपाहोमविध्युत्तरं, "स्थालीपाकरतान्यत्" इत्युपदिष्टान्यकर्मणां स्थालीपाकत्सिवत्वात, "हुत्वा चानुमन्त्रयेत" दू. त्यच चेनोपस्थितहामानुमन्त्रणयोर्मध्येऽनुपदिष्टब्रह्मोपवेशनादीनामपि कर्त्तव्यतायास्मूचितत्वाच्च । स्पष्टोऽयमा गृह्यसूत्रभाष्ये नारायणी ये । तत: प्राचीमेकालां, प्रत्यगयां शिलां, वपाश्रपणीमग्नावनुग्रहरेत । "अचानुशब्दप्रयोगाइपाश्रपणीप्रहरणात्पूर्व वक्ष्यमाणकर्मापयुक्तपात्रासादनं कर्त्तव्यम्" इति मन्यन्ते । अन्ये तु, "वपाश्रपणीहोमस्य वपाहामोत्तरकालि कनियमार्थाऽनुशब्द" इत्याहुः ॥ ततोऽग्नेरुत्तरतो ब्रीहीनुलखल मुसल शर्षे चरुस्थाली पविचे मेक्षणइयं क्षरं कांस्यपाचचयं सक्षशाखायुक्तं प्रस्तरञ्चासादयेत् । अत्र पात्राणां इन्दश । श्रासादनम् । तत: सर्वाण्यङ्गानि गृहीत्वाऽग्नौ अपयेत् । वामं सक्थि लोमानं च वक्ष्यमाणान्वष्टक्याय स्थापयेत् । "तानि चाङ्गानि कर्मप्रदीपे' / हृज्जिह्वा कोडसक्थीनि यवहक्यो गुदं स्तनाः । श्रोणिः स्कन्धशटा पार्श्व पश्वगानि प्रचक्षते ॥ पार्श्वस्य दृक्यसक्योश्च हित्वादाहुश्चतुर्दश" ॥ अवत्तान्यङ्गानि हत्कांस्यपाचे निक्षिप्य प्रकृतगृह्याग्नौ अपयति । अस्मिन्नेव क्रमे ऽष्टकायै त्वा जुष्टं निर्बपामीति बीहीनिरुप्यावहत्य विष्फलीकृत्य प्रक्षाल्य अपयति । ततः शृतमोदनचरूं मांसचरं च प्रादक्षिण्येन पृथङ्नेक्षणाभ्यां मिश्रीकरोति । यद्यपि पणा: शामिचाग्नौ अपणमुपदिष्टं, तथाप्यत्र "तस्मिनेवाग्नी अपयति" इति सूचकृटुक्त याग्नी श्रपणं, na tu - For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयाकर्मप्रकाशिका । 150 1 1 तस्मादुद्धृतेऽग्नौ । ततः शृतं चरुदयमभिघाय्यौदगुद्दास्य प्रत्यभिघारयेत् । श्रस्मिमे परिसम्रचनादिसमिदाधानान्तं कर्म कुयात् । ततः पूर्वमासादित एकस्मिन्कांस्यपाचे मांसरसमवनयति । ततोऽग्नेः पश्चात्पूर्वसादिते बर्हिषि लक्षशाखां प्रागग्रां निधाय तस्मिन्कांस्ये मांसावदानानि स्थापयति । अथवा लक्षशाखायुक्त प्रस्तरं प्रागग्रमस्मिन्नेव कालेऽग्नेः पश्चान्निधाय तस्मिन्मांसावदानान्यासादयति प्रागपवर्गम् । ततोऽन्यस्मिन्कांस्यपाचे द्वादशानामवदानानां पृथक्पृथगवदानधर्मणावदानं कुर्यात् । पुनरन्यस्मिन्याचे स्विष्टकृद्धामार्थं सर्वेभ्योऽङ्गेभ्य उत्तरार्द्धपूवीर्थेभ्यः पृथक्पृथगवद्यति । अचेओपस्तरणादिकं प्रक्कृतिवत् । ओदनचरोरप्यवदानधर्मेण पूर्ववदेव पाचे बिल्वफलप्रमाणमवदानम् । उत्तराडीत्पवाडीञ्च स्विष्टकृदर्थमोदन चरोरपि स्विष्टकृत्पाचेऽवदानम् । ततः स्विष्टकृद्धामावदानं परिचाय पूर्वगृहीतैमांसावदानैः सह रसमप्येकीकुर्यात् । तत आज्यभागी हुत्वा चतुर्गृहीतमाज्यं गृहीत्वाऽग्नावग्निरिति प्रथमया ऋचा जुहुयात् पञ्चार्षेयाणाम् । च्यार्षेयाणामपि चतुर्गृचीनमेवाच पूर्ववद्विशेषाभावात्, चतुर्गृहीतमाज्यं गृहीत्वेत्यच विशेषेआपदेशाच्च । अस्य मन्त्रस्य प्रजापतिऋषिर्विरात्रिष्टुप्छन्दो sferent होमे विनियोगः । अग्नावग्निश्चरति प्रविष्ट RSINAM पुचो अधिराज एषः । स नः स्योनः सुयजायजा च यथा देवानां जनिमानि वेद स्वाहा ॥ अग्नय इदं न मम । ततः प्रथमपात्रे यङ्गृहीतं मांसजातं तस्मात्तृतीयांशं istena For Private And Personal Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 158 . गोभिलीयगृह्मकर्मप्रकाशिका । गृहीत्वा सचि संस्थाप्य द्वितीयतृतीयाभ्यामुग्भ्यां जुहोति । हितीयमन्त्रान्ते न स्वाहाकारस्तृतीयमन्त्रान्ते स्वाहाकारः प्रयोज्यः । अनयोः प्रजापतिषिस्त्रिष्टुपछन्दोऽष्टका देवता होमे विनियोगः । औलखनाः सम्प्रवदन्ति ग्रावाणो इवि. कण्वन्तः परिवत्सरीणाम् । एकाष्टके सुप्रजसः सुवीरा ज्योगजीवेम बलिहतो वयं ते । इडायास्पदं एतवत्सरीसृपंजातवेदः प्रतिव्या गृभाय । ये ग्राम्याः पशवो विश्वरूपा. स्तेषा सप्तानां मयि रन्तिरस्तु स्वाहा ॥ अष्टकाया इदं न मम । पुनस्तस्मादेव मांसजातादेकमंशं इस्तेन गृहीत्वा खचि निधाय चतुर्थीपञ्चमीभ्यामग्भ्यां जुहोति । चतुर्थ्यन्ले न वाचाकारः पञ्चम्यन्ते स्वाहाकारं प्रयुञ्जीत । अनयो: प्रजापविषिस्विष्टाहतीछन्दसी अष्टका देवता होमे विनियोगः । एषैव मा या पर्वा व्योकत्सेयमस्वन्तश्चरति प्रविष्टा । वसर्जिगाय प्रथमा जनित्री विश्वे ह्यस्यां महिमानो अन्तः ॥ एषैव सा या प्रथमा व्यौत्सत्सा dhenurbhvddishvruupaa| संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गाली स्वाहा ॥ अष्टकाया इदं न मम । पुनस्तस्मिन्नेवावशिष्टं मांसजातं हस्तेनादाय सचि निधाय षष्ठीसप्तमीभ्यामुग्भ्यां जुहोति । सप्तम्यन्ते स्वाराकारः । अनयोः प्रजापतिपिचतीछन्दोऽष्टका देवता होमे विनियोगः । यां प्रतिपश्यन्ति रात्रीं धेनुमिवा. यतीम् । सा नः पयस्वती दुहा उत्तरामुत्तरा समाम् ॥ संवसर प्रतिमां यां त्वा रात्रि यजामहे । प्रजामजय्या नः For Private And Personal Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका । 159 कुरु रायस्पोषेण सत्सृज स्वाचा ॥ अष्टकाया इदं न मम । ततः पाचान्तरे स्विष्टकृदर्थमवदाय यत्स्थापितं तत्सर्वं हस्तेन स्स्रुचि संस्थाप्याष्टम्यचात्तरार्द्धपूर्वीचे जुहोति । अस्य मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दोऽग्निर्देवता होमे विनियोगः । अविमन्नो अनुमति देवेषु मन्यताम् । अग्निश्च हव्यवाचन: स नोऽदाद्दाशुषे मयः स्वाहा ॥ अग्नये स्विष्टकृत इदं न मम । ततो व्याहृतिहोमादितन्त्रशेषं पार्वणस्थालीपाकवत्समापयेत् । एवं प्रतिसंवत्सरमष्टकां कुर्यात् ॥ | कागस्याप्यसम्भवे स्थालीपाकः कर्त्तव्यः । तस्य प्रयोगः । पशेओः स्थाने स्थालीपाकं करिष्ये इति सङ्कल्य, पाचासादनकाले प्रकृतिवत्पाचाण्यासाद्य, चरुस्थानीद्दयमोदनचर्वर्थं मांसस्थानीयपायस चर्वर्थं च शूर्पद्दयं तण्डुलान् पयश्च कांस्यपाचचयं शक्षशाखां मेक्षणद्दयञ्चासादयेत् । निर्वापकालेऽष्टकायै त्वा जुष्टं निर्वपामीत्यादितण्डलप्रक्षालनान्तं कृत्वा, अन्यशूर्पस्थित पायसचर्बर्थतण्डुलान् पुरस्तादग्नेः संस्थाप्य यवोदकेनाष्टकायै त्वा जुष्टं प्राचामीति प्रोक्ष्य, गृह्याग्नेर ङ्गारमादाय पशुवत्परिवाजपतिरिति तण्डुलान् पर्य्यग्निकरोति । ततः पर्यग्निकृताना वचननादि कुर्यात् । च तण्डुलानामेकदेशं गृहीत्वा अन्वष्टक्यर्थमन्यत्र स्थापयेत् । श्रदनचरुमन्यस्थाल्यां पायसचरुश्वान्यस्थाल्यां, दक्षिणतः पूर्वस्याधिश्रयणमुत्तरतो ऽपरस्य, पृथमेक्षणाभ्यां मिश्रीकरोति । ततः कांस्यपाचे पायसचरोरास्त्रावणम् । ततोऽभिघारादि । अग्नेः पश्चादर्हिष्योदनच रुमासाद्य For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 190 गोभिलीयकर्मप्रकाशिका । 11 * लक्षशाखायुक्ते प्रस्तरे पायसचरे । द्दादश पिण्डान् कृत्वाऽऽसादयेत् । अज्यभागान्ते मांसावदानवद् दादशपिण्डेभ्य एकस्मिन् कांस्यपाचे ऽवदानधर्मेणावदाय, मांसाष्टकावदोदन चरुमप्येवं बिल्वफलमाचं मेक्षणेनावदाय, स्विष्टकृदर्थमन्यस्मिन्कांस्यपाचे बिल्वमाचमवदाय, स्वचि गृहीत्वा मांसावदानह । मवदष्टञ्चन होमं कुर्यादन्यत्सर्वं प्रकृतित्रत् ॥ पशेआ: स्थाने पायसचरो विधानेऽप्युपस्थित होमप्रभृति वपा होमान्तानां पदार्थानां निवृत्तिस्तदुक्तमष्टकाप्रकरणे भट्टनारायणेओपध्यायैः, 'अस्य होमस्य पशूपस्थानेन सचाभिसम्बन्धार्थस्तेन किं ? भवेत । पश्चभावे ऽपि स्थालीपाकं कुर्वीतेति तस्मिन् पक्ष उपस्थित होमस्य निवृत्तिः स्यात् । एवं चेदनुमन्त्रणा से चनसंज्ञप्त होममन्त्राणामपि स्थालीपाकपक्षे निवृत्तिरेव स्यात् । प्रोक्षणमन्त्रस्तु स्थालीपाकपतेऽप्यविरोधात्स्या देवेति' ॥ 'अपि वा स्थालीपाकेन' इति वक्तव्ये प्रकृतिविभ तयतिक्रमः किमर्थ ? उच्यते, वपायागनिवृत्त्यर्थः । इतरथा पश्वभावेऽपि विलापार्थमस्य स्थालीपाकेन यागेओ माभूदित्येतत्प्रकृतिविभक्तयतिक्रमेणैतन्निवर्त्तयति । स्थालीपाक प्रयोगोऽन्यचेओक्तो यथा क्र्म्प्र्दीपे|"च्रितार्थ् श्रुतिः कार्य्य यस्मादप्यनुकल्पतः । अतोऽष्टचैन होमः स्याच्छागपते चरावपि ॥ 1 ॥ अवदानानि, यावन्ति क्रियेरन् प्रस्तरे पशो: / तावतः पायसान् पिण्डान् पश्वभावे ऽपि कार्येत्"॥ 2 ॥ स्थालीपाककरणेऽप्यशक्तौ स्वस्था अन्यस्या वा गोर्यथासम्भवं ग्रासमेषा मेऽष्टकेत्येतावता मन्त्रेण दद्यात् । तचाऽप्यशक्तौ वनं गत्वा कक्ष मुपसमाधायैषामेऽष्ट I Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयएमकर्मप्रकाशिका । केतिमन्नं पठेत् । उक्तानां पक्षाणामन्यतमपक्षमाश्रित्य प्रत्यब्दमष्ट का कर्तव्यैव । कला पैतृके कर्मणि पशुबन्धस्य निषेधात्स्थालीपाकपक्ष एव मुख्यः ॥ इति मध्यमाष्टकाप्रयोगः ॥ अथान्वष्टक्यप्रयोग उच्यते ॥ अष्टम्यां मध्याष्टका कृत्वोत्तरे ऽहनि नवम्यां दशम्यां वा इन्वष्टक्यं कर्यात तचापराले पैकत्वाच्छाइकल्योतनियमा विनिमन्त्रणादिकं च । गृहस्थाग्नेय्यां दिश्यष्टमे देश चत:प्रक्रमपरिमिता ततोऽधिकप्रक्रमपरिमितां वा दक्षिणपूर्वीयतां वा चतरन वैदिकां निईय, पश्चिमहारं कृत्वा, परितः कादिभिरा. च्छादयेत् । अव वक्ष्यमाणकर्म दक्षिणपूर्वाभिमुखेनैव क्र्त्व्य्म्। प्रक्रमस्त्रिपदो ग्राह्यः । ततोऽपराह्ने यजमानः स्नात्वा, यज्ञो. पवीत्याऽऽचम्य, प्राणानायम्य, देशकाता सङ्गीत्य, प्राचीना. बीती गोत्राणां पिचादीनां वृत्यर्थमन्वष्टक्यं करिष्ये इति सशल्य परिवृतदेशस्योत्तराई उपलिप्ते देशे विदिकोणं समं चत रखं स्थण्डिलमरत्निमात्र पूर्ववत्सस्क य भूर्भुवस्स्यरित्यौपासनाग्निमुपवीती प्रणयति । नाच ब्र्ह्मा। तत: प्राचीनावीत्याग्नेय्याभिमुखोऽग्नेः पश्चाइक्षिणसंस्थमलखलं मुसलं सहविशा चरुस्थालीहयं पवित्रदयमुदकपात्रं यवोदकं मेक्षण इयं सवमाज्यं रजतभूषितं खादिरं शङ्ख, दर्भमुष्टिं सकदाच्छिन्नकुशान् स्तरणार्थं सकदाच्छिन्नमस्तरमष्टिं यज्ञीयकाष्ठासनं कांस्यपाचचयं समिहयं तिलान् दो पिञ्जनीवयं सौवीराजनं । तैल-चन्दन-क्षौमदशासूचाणि पिचलीमेकावासादयेत् । tata For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 162 गोभिलीयर कर्मप्रकाशिका । आग्नेय्याभिमुखो ऽग्नेः पश्चादक्षिणायेषु दर्भेषुलूखलं दृढं संस्थाप्य तस्मिन् सहगृहीतव्रीहिमुष्टिं पितृभ्यस्त्वा जुष्टं निर्वपामीतिमन्त्रेण होमपिण्डदानापेक्षितान् तण्डुलान् पितृतीर्थन सकृन्निरुप्य सव्योत्तराभ्यां पाणिभ्यां मुसलमादाय, सकडीचीनवदन्ति । ततः सकृत्फलीकृत्य सकृत्प्रक्षालयेत । ततो मध्यमाष्टकायां स्थापितं वामसक्नः क्लोम्नश्च मांसपेशी मवच्छिद्य नूतनकाष्ठफलके संस्थाप्याशनित्ति यया मांसमिश्रिता पिण्डा भवेयुः । ततो ऽणुशन्निं मांसजातं तस्मिन्नेवाग्न श्रपयति । पूर्वप्रक्षालितण्डुलानपि पृथकपाचे श्रपयति । मध्यमाष्टकायां स्थालीपाकपक्षे मांसस्थाने ऽचापि पायसव कुर्यात् । मध्यमाष्टकायां मांसस्थानीय स्थालीपाके प्रक्षालिततण्डुलानामेकदेशं श्रपणात्पूर्वं संस्थापितं यत्तैनेवाच पायस - चरुकरणं न्याय्यम् । स्थाल्यां तण्डुलाबापे एकपविचान्तनम् । पृथक्पृथक्षणेन मांसमोदनं चामादक्षिण्येन मिश्रीकुर्य्यात् । मांसाभावे पायसचरुम् । ततशृतं मांसमोदनं चाभिघाय्यग्नेईक्षित उद्दाम्य चरुदयं न प्रत्यभिघारयेत् । ततः परितदेशस्य दक्षिणा प्रादेशायामांश्चतुरङ्गल खातांश्चतुरङ्गुलविस्तृतान्यवाकारान् साडीङ्गलान्तरालान् वाय्वग्निदिङ्मुखान्तान् चीन् गतान् शङ्कना कुर्यात् । ततः पूर्वकृतस्य गर्त्तस्य पुरस्तादिधिवत्सं कृते देशे गतीनां पश्चिमेनैकदेशमग्निमाहृत्य प्राङ्मुखेआ यज्ञोपवीती स्थापयति । ततो मूलसमीपछिन्नैर्दभैरेतमग्निं परिस्तीय्यं मध्ये गतान् परिस्तृणोति । 1 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - 163 गोभिलीयगृह्मकर्मप्रकाशिका । "अग्न्याशाप्रैः कुशैः कार्यं कर्पूणां स्तरणं धनैः । दक्षिणान्तां तदोस्तु पितृयज्ञे परिस्तरेत्" इति कर्मप्रदीपस्मरणादग्निदिगग्रैः परिस्तरणं कर्त्तव्यम् । अत्रापि प्राचीनावीतमग्निदिगभिमुख्यं च कर्तुः । ततो गतीनां पश्चादक्षिणायैः कुशैः प्रस्तरमास्तारयेद्दक्षिणाप्रवणम् । तस्मिन् प्रस्तरे काष्ठमयमासनमपदध्यात । आसनस्य स्थापनं नोपवेशनार्थ किन्त्वदृष्टार्थ, प्रस्तरे आसनासम्भवात् । तस्मिन् वीण्यदक। पात्राणि वक्ष्यमाणानि द्रव्याणि वैकैकशः स्थापयेत् । अन्ये तु, "पुत्रादिः पूर्वमासादितानामेकमेकं यजमानस्यामादक्षिण्येनाहरति, यजमान आहृतं प्रस्तरे सादयति" इत्याहुः । प्रकृते प्रस्तरे चरुस्थालोइयं कांस्यपात्रं दौमुदकं समीयं पिञ्जनीमेकां चान्यान्यप्यासादयति । तान्यच्यन्ते । पत्नी प्रकृते बहिषिशिला संस्थाप्य चन्दनादिगन्धद्रव्यपेषणं क्रोति। तस्यामेव शिनायां सौवीराजनस्य घर्षणं कृत्वा तेनाञ्जनेन तिम्रो दर्भपिचनीराईकरोति मध्येमध्ये किञ्चिदन्तरं कृत्वा। ततश्चन्दनमञ्जनासक्तदर्भपिञ्जलीश्च तिलतैलं क्षौमदशां च स्वस्तरे स्थापयति । ततः पूर्वनिमन्त्रिताननिन्दितांश्छ्रेष्ठानदमखानयुग्माब्राह्मणान् पित्राद्यर्थ गतीनां दक्षिणतपशुची देश उपवेशयेत् । अव निमन्त्रणवरणकमो ऽन्यतो ग्रायः । विश्वेटेवार्थ युग्मब्राह्मणेपवेशनमप्यन्यतो ग्राह्यं, अस्माभिप्रश्राद्यायोगे वक्ष्यते । अत्र यावत्सत्रोक्तं तावत्पदश्यते । प्राचीनावीत्युपविष्टेभ्यो ब्राह्मणेभ्य आसनार्थ दभीन् प्रदाय तूष्णीमुदक For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीययझकर्मप्रकाशिका । दत्वा तिलोदकं ददाति मन्त्रेण । पितुनीम गृहीत्वाऽमुकशर्म नेतत्ते तिलोदकं ये चात्र त्वामनु याश्च त्वमनु तस्मै ते स्वधा । अथाप उपस्पृश्यैवं पितामवस्य प्रपितामहस्य नाम गृहीत्वा तिलोदकं दद्यात् । ततो गन्धान पूर्वोक्त मन्त्रेण दद्यात् । अमुकशर्मन्नेष ते गन्धो ये चात्रेत्यूहः । "एतत्तिलोदक पूर्वासादितोदकपाचेषु तूष्णीं जलमासिच्य मन्त्रेण दातव्यं न ब्राह्मणहस्तेषु" इति केचित् । 'ब्राह्मण हस्तेषु प्रकृतत्वात्' इत्य्न्ये। अस्मिन्काले ब्राह्मणानां गन्ध प चाराः कर्तव्याः । ततोऽग्नौ करिष्यामीति पितॄननुज्ञाप्य कर्षित्यनुज्ञातस्त्रिरुदकाञ्जलिसेचनं paya'kSaNaM समिदाधानं च कृत्वा, कांस्यपाचे चरुइयं निश्शेषं पृथक्नेक्षणेनावदाय, संमिश्य, मेक्षणेनातिप्रणीताग्नावपघात जुहोति । तत्र म्न्त्रौ। अनयो: प्रजापतिकषिर्यजः पितरो देवता होमे विनियोगः । स्वाहा सामाय पितृमते । पूर्वाहुतिमन्त्रः । स्वाहा 'ग्नये कव्यवाहनाय । उत्तरानिमन्त्रः । "स्वाहापदोच्चारणे ऽग्नौ हुत्वा पश्चान्मन्त्र समापटेत" इति स्मत्यन्नरोक्तं ग्राह्यम् । ततः समिदाधानादि । सतो छुतशेषात्किञ्चित्यिसब्राह्मणेभ्यो दत्वा पिण्डार्थमवशेषयेत् । ब्राह्मणभोजनकाले श्रुत्यादिकं श्रावयेत् । अब भोजनार्थ ब्राह्मणापत्रेशन-भोजनपावालम्भन-संहाप्तिप्रश्ना। दिकं वक्ष्यमाण मास श्राइप्रयोगवत्कर्त्तव्यम् । पिण्डदानं ब्राह्मणानामुत्तरापोशनानन्तरमुच्छिष्ट गावसन्निधइआ छन्दोगानां कर्तव्यमिति श्राइकल्यो ग्राहम् । अत jar3e पिण्डदानविधिमा सूचकारः । अथ प्राचीनावोती धाग्यतो यजमान: - For Private And Personal Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका । 11 सत्येन स्तन दर्भपिञ्जलीं गृहीत्वा सव्याद्दक्षिणेन पिञ्जल गृहीत्वा, सत्र्येनान्वारभ्य, दक्षिणायां गतीनां मध्ये रेखामुचिखेदपचता इतिमन्त्रेण । प्रतिगतं मन्त्रावृत्तिः । अस्य प्रजापतिषिः पितृदेवता यजुलैखेओलेखने विनियोगः । अपचता अपुरा रक्षासि वेदिषदः ॥ ततः सव्यहस्तेनातिप्रणीताग्नेरुल्मुकं गृहीत्वा दक्षिणेनादाय, सव्येमान्वारभ्य तीन दक्षिणभागे ये रूपाणीतिमन्त्रेण स्थापयेत् । श्रस्य मन्त्रस्य प्रजापति पिरग्निर्देवता चिटुकन्द उल्मुकस्थापने विनियोग: / ये रूपाणि प्रतिमुश्वमाना असुरासान्तस्स्वधयां चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्ठालोकान् सुदत्वस्मात् ॥ गर्त्तेषु दर्भानास्तीयांथ पितृमावाहयेदेत पितर इति मन्त्रेण । श्रस्य मन्त्रस्य प्रजापतिऋषिस्त्रिष्ट छन्दः पितरो देवता पिचावाने विनियोगः । एत पितरस्तोम्यासेआ गम्भीरेभिः पथिभिः पूर्विणेभिः । दत्तास्मभ्यं द्रविषेष भद्र रयिं च नः सर्ववीरं नियच्छत ॥ श्रथेओदकपाचाणि ची पूर्वमासादिनानि गतीनां सन्निधइअउ क्रमेण स्थापयेत् । ततो वामचस्तेन प्रथमगर्त्त स्थापितमुदकपाचं गृहीत्वा दक्षिणेनादाय सव्येनान्वारभ्य तृतीर्थेन पूर्वकृतगर्त्तदर्भेदकं निनयेत् । तच । पितुनीम सम्बोधनान्तमसावित्यस्य स्थाने कृत्वा मन्त्रः पठनीयः । मन्त्रश्च । असाववनेनित्त्व ये चाच त्वामनु यांच त्वमनु तस्मै ते स्वधा । अथाप उपस्पृश्य हितीयेओदकपाचं बामचस्तेन गृच्चीत्वा द्वितीयगर्त्तदर्भेषु पितामहस्य सम्बोधनान्तं For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 16 गोभिलीयरह्मकर्मप्रकाशिका । नाम गृहीत्वाऽवनेनित्व ये चाचेत्यादिना पितृतीर्थनोदकं निनयेत् । अथाप उपस्पृश्य तृतीयोदकपात्रं वामहस्तेन गृहीत्वा प्रपितामहनामयुक्तेन पूर्वाक्तमत्त्रेण तृतीयगर्त्तदर्भषु पितृतीर्थन निनयेत् । सर्वचोदकनिनयनं दक्षिणहस्तेन, वामहस्तेन पात्रग्रहणं, सव्येनान्वारम्भश्च । ततो हुतशेषस्य ब्राह्मणभोजनार्थ पक्वान्नस्य चैकीकरणम् । ततः सव्येन इस्तेन दव्वी गृहीत्वा, तत्तृतीयांशं दा 'वदाय, दक्षिणहस्तेन गृहीत्वा, सव्येनान्वारभ्य, पूर्वकृतगर्त्तदर्भेषु पिण्डं निदध्यात् पितुनर्नामयुक्तमन्त्रेण । अमुकशर्मन्नेष ते पिण्डो ये चात्र त्वा मनु यांश्च त्वमनु तस्मै ते स्वधा । अप उपस्पृश्य पितामह प्रपितामयोः पिण्डौ द्वितीयगर्त तृतीयगतं च पूर्ववत्क्रमेण स्थापयेत् । पितामहपिण्डदानमन्त्रे पितामहनामग्रहणम्, प्रपितामहपिण्डदानमन्ने प्रपितामहनामग्रहणमिति विशेषः । यदि पित्रादीनां नामानि न जानाति, स्वधा पितृभ्यः पृथिविषद्भ्य इति पिपिण्डं स्थापयेत्, स्वधा पितृभ्यो ऽन्तरिक्षसदभ्य इति पितामहपिण्डं, स्वधा पितृभ्यो दिविषभ्य इति प्रपितामहपिण्डम । अत्र केचित, "पित्रादीनामन्यतमस्य नाम्न्यज्ञाते त्रयाणामपि सौचनामभिः पिण्डनिधानम । बहुवचनार्थत्वाल्लोकत्रयसम्बन्धविधानात्मयोगैकरूप्याच्च' / अन्ये तु, "पित्रादीनां मध्ये यस्य नाम न जायते तस्यैव सौचनाम्ना पिण्डदानम, यस्य तु नाम ज्ञायते नस्य तन्नामयुक्तपातमन्त्रेण पिण्डदानमिति न्याय्यम, ni - For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - - गोभिलीयगृहकर्मप्रकाशिका । 160 मित्ते नैमित्तिकस्य युक्तत्वान्नित्यमन्त्रानुग्रहाच्च" इति व्द्न्ति। यथोचितमत्र ग्राह्यम् । अव पित्रादिनामापरिज्ञाने पृथिविषदादिनामान्तरविधानादितः पर्वविहितेष्वर्ण्यतिलोदकगन्धावनेजनोदकदानेषु पृथिविषदादीनां नाम्नां सम्बोधन विभक्त्यन्तानां प्रयोग जह्यः । अहो यथा । पृथिविषदेतत्ते ऽयम् । अन्तरिक्षसदेतत्ते ऽर्थम् । दिविषदेतत्ते ऽर्य्यम् । एवं तिलोदकादिषु । एवं चीन पिण्डान्निधायात्र पितरो मादयध्वमिति जपनि । अस्य मन्त्रस्य प्रजापतिकषिर्यजुः पितरो देवता जपे विनियोगः । अत्र पितरो मादयध्वं यथाभागमा: षायध्वम् ॥ अप्रादक्षिण्येन प-रत्योदमखो वा 'नुच्छसन्नमीमदन्त पितर इति जपति । अस्य मन्त्रस्य प्रजापतिषियजुः पितरो देवता जपे विनियोगः । अमीमदन्त पितरो यथाभागमावषादषत ॥ ततस्तेनैव पर्यावर्तमान आगत्योच्छसेत् । ततो वामहस्ते नाक्तदर्भपिञ्जलीं गृहीत्वा दक्षिणेनादाय सत्येनान्वारभ्य पितृतीर्थन पिपिण्डे स्थापयेत्पितनामयुक्तमन्त्रण । मन्त्रश्च । अमुकशर्मन्नेतत्त आञ्जनं ये चात्र त्वामनु यारश्च त्वमन तस्मै ते स्वधा । अप उपरपृश्य । एवं पितामहपिण्डे प्रपितामहपिण्डे च तत्तन्नामयुक्तमन्त्रेण दर्भपिञ्जली स्थापयेत् । एवं तिन्नतैल सुरभिचन्दनं च दद्यात् । अमुकशर्मन्नेतत्ते । ति नतैलमित्यूहः । अमुकशर्मन्नेतत्ते सुरभिचन्दनं । अन्यत्सर्वे पूर्ववत् । अथ यजमान उत्तानदक्षिणपाण्युपरि वामहस्तमधोमखमितरेतरसंलग्नं कृत्वा पर्व वाप्य, नमो वः For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 19 गोभिकर्मप्रकाशिका । पितरो जीवाय नमो वः पितरः शषायेति नमस्कुर्यात् । सत्र्योत्ताना पाणी कृत्वा द्वितीयगर्भे, नमो वः पितरो घेराय नमो वः पितरो रप्तायेति नमस्कुर्यात् । तृतीयगते दक्षिणोतानी पाणी कृत्वा, नमो वः पितरः स्वधायै नमो वः पितरो मन्यवे इति नमस्करोति । ततः कृताञ्जलिर्नमेओ वः पितरः पित्रे। नमो व इति जपति । एषां प्रजापतिरृषिरु ष्णिक छन्दः पितरो देवता निन्दत्रे जपे च विनियोगः । नमो वः पितरो जीवाय नमेओ वः पितरश्शूषाय । नमो वः पितरो घोराय नमो वः पिनो रसाय । नमो वः पितरस्स्वधायै नमो वः पितरो मन्यवे । नमो वः पितरः पितो नमो वः ॥ ततः पत्नीमवेचते मन्त्रेण । मन्त्रस्य प्रजापतिऋषिः पितरो देवता पत्त्यवेक्षणे विनियोगः । गृहान्नः पितरो दत्त ॥ ततः पिण्डानवेक्षते । मन्त्रत्य प्रजापतिषिः पितरो देवता पिण्डावेक्षणे विनियोगः । सदो वः पितरो देष्म ॥ ततेओ दक्षिणहस्तेन पूर्वसादितसूचं गृहीत्वा वामेनान्वारभ्य पितृतीर्थेन प्रथमपिण्डे निदध्यामन्त्रेण । श्रमुकशर्मन्नेतत्ते वासेआ ये चाच त्वामनु या तस्मै स्वधा ॥ अप उपस्पृश्य पूर्ववत्पितामहनामयुक्तत्रेय पितामद डे सूचं निदध्यात्, तथैव प्रपितामच्चपिण्डे सूत्रं विदध्यात् । तत श्रचान्तेषु ब्राह्मणेषु मासश्राद्धबत्सुप्रोक्षितमस्त्वित्याद्यर्घपाचमुत्तानकरणान्तं कुर्यात् । ततः सथेन पाणिनेओदकपाचं गृहीत्वा पितृतीर्थेन पिण्डान्परिषिबेज्जें वरन्तीरितिमन्त्रेण । स्य मा प्रजापतिषि: For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीय कर्मप्रकाशिका । पिपीलिकामध्योक्किन्दः पितरो देवता निण्डपरिषेचने विनियोगः । ऊर्जं वहन्तोरमृतं एतं पयः कीलाल परिस्रुतः स्वधा स्थ तर्पयत मे पितृन् ॥ ततो मध्यमपिण्डं पत्न्यै प्रयच्छति पुचकामा चेत्पत्नी, सा च मन्त्रेण प्राश्नाति । अस्य प्रजापति बिर्गीय चीकन्दः पितरो देवता पिण्डप्राशने विनियोग: / आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेच पुरुषः स्यात् ॥ अथवा, यजमानपुचपइअउचभ्राचादिर्भजेत् । भून्नो दूत इति मन्त्रेणोल्मुकं जलेनाभ्युक्ष्य हन्दं चरुस्थाल्यादिकं प्रक्षाल्यान्यत्र स्थापयेत् । अस्मिन्नेव क्रमे दक्षिणादानादिकं मासश्रावत्कृत्वा ब्राह्मणान्विसर्जयेत् । अस्य मन्त्रन्य प्रजापतिरृविस्त्रिष्टुप् छन्दोऽग्निवतो ल्युकाभ्युक्षणे विनियोगः । अभून्नो दूतो हविषा जातवेदा अवाढव्यानि सुरभीणि कृत्वा । प्रादात्पितृभ्यः स्वधया ते अक्षन् प्रजाननग्ने पुनरेहि योनिम् ॥ ततो वामदेव्यं गीत्वा जले पिण्डान् प्रक्षिपेत् । प्रणीते ऽग्नौ वा क्षिपेत् । ब्राह्मणं वा भक्षयेत् । अथत्रा गवे दद्यात् ॥ इत्यन्वष्टक्यप्रयोगः ॥ For Private And Personal 162 नान्दीमुखश्राद्धप्रयोग विधिरुच्यते । जातकर्मादिषु, पूर्त्तकर्मसु च, नाम्दीमुखश्राद्धं कर्त्तव्यम् । तच पिचर्थं युग्मान्ब्राह्मणानाशयेत् । प्रादक्षिण्येनासनाद्युपचाराः कर्त्तव्याः । तिलार्थे यवाः, अन्ये च विधयः कर्मप्रदीपोताग्राच्चाः । गोभिलसूचानुसारिणां श्राद्धप्रयोगमग्रे वक्ष्यामः । अथ पिण्डपितृयज्ञप्रयोगः ॥ अन्वष्टक्यस्थालीपाकवत्पि Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 170 गोभिलीयगृहकर्मप्रकाशिका । ण्डपितृयज्ञः कर्त्तव्यः । मांस वरं ब्राह्मणभोजनं च वर्जयेत् । स चामावास्यायामन्वाधानदिने ऽपराले कर्तव्यः । पिण्डपित्यनं कृत्वा तस्मिन्नेव दिने मासश्राई च ब्राह्मणभोजनपिण्डसहितं कर्त्तव्यम् । आहिताग्नेर्दक्षिणाग्ना चविषश्रपणं तस्मादतिप्रणीताग्नौ हामः । अनाहिताग्टह्याग्नी इविषसंस्करणम, ततो ऽतिप्रणीताम्नी होमः । अमावास्यायामपराह्ने वैश्देवालिहरणं कृत्वा पितॄणां वृत्यर्थ पिण्डपितृयज्ञ करिष्ये इति सङ्कल्य गृह्याग्निमुपसमाधाय प्राचीनावीती अग्नेः पश्चादभषनूखलं मुशलं पूर्प-माज्यस्थालों चरुस्थाली पवित्र जोहान्मेक्षणं दर्वी चीण्यदकपावाणि सर्व shaa। समूलबाईष्टिं क्षौमाशां समून्नकशान् समिहयमेकां पिञ्जलों कांस्यगात्रं तिनांश्च दक्षिणापवर्गमासादयेत् । अथाग्नेः पश्चादक्षिणाग्रदर्भ पलवलं संस्थाप्य ब्रोहिनिर्वापप्रमति चरुश्रपणान्तं कर्मान्वष्टक्यस्था लीपाकोतविधिना कुर्यात् । ततोग्नेक्षिगतश्चरुमुद्दास्याग्नेर्दक्षिणत एकं गर्ने कुर्यात् । गतस्य दक्षिणतः पञ्च भूसंस्कारान्कृत्वा तच गृह्याग्नेरेकदेशं प्रणयति । ततो बहिषा प्रणीतमग्निं समूलकशैक्षिणार्गमध्ये च परिस्तरेत् । गतस्य पश्चान्न प्र्स्त्रासाद्न्म्। अञ्जनाभ्यञ्जनचन्द नानां नासादनं निस्सेधात्। नात्र ब्रह्मण उपवेशनम् । ततः पूर्ववत्या वेबुतिलोदकं दद्यात् । नावाग्नी करणस्यानुज्ञा ब्राह्मणाभावात् । पूर्ववन्मेक्षणेन चरुमवदायाहुतीयं कुर्यात् । अत अवं प्राचीनावीती । For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 171 गोभिलीयगृह्मकर्मप्रकाशिका । गतलेखाकरणं पूर्ववत्कुयात् । नाचोल्मक्रनिधानं निषेधात् । अत्र वा गर्तमध्ये स्तरणम । नत आवाहनम । ततो रेखायां दर्भषदकावनेजनं, पिण्डस्थापन, पर्यावर्त्य जपञ्च पूर्ववत्कयात् । नाबाञ्जनाभ्यञ्जनचन्दनदानानि नमस्कार श्श, निषेधात् । नतो ऽञ्जलिकृत नपः । ततः पत्यवेक्षणं पिण्डावेक्षणं वासानिधानं चावशिष्टानि पूर्ववत्कयर्यात् । अब केचित, "वासोनिधाने पूर्ववन्न मन्त्रः, किन्तु यथामन्त्र काण्डपठितः, स च एतदः पितरो वास" इत्याहुः । वस्तुतस्तु पिण्डपितृयज्ञविधेरन्वष्ट क्यस्थालीपाकातिरेशादासानिधानं तचोक्तमन्तेणैवात्र विशेषानुक्तेः । मन्त्र काण्डपठितमन्नः सूबान्तर विषयो भक्तिनइंतीति युक्तम् । ततः पिण्ड परिषेचनम, मध्यमपिण्डदानमः पात्रक्षालनज ने पिण्डप्रक्षेपणञ्च ॥ इति पिण्डपितृयज्ञप्रयोगः ॥ अथ शाकाऽष्टकाप्रयोग उच्यते । सा च माघमासे पौर्णमास्या अनन्तरं कृष्णाष्टम्यां कर्तव्या । तस्याः प्रशेगो ऽपूपाष्टकाप्रयोगवत्कर्तव्यः । अचापूपानां निवृत्तिः । ओदनचरुं कृत्वा शाकव्यञ्जनं श्रपयेत् । शाकव्यञ्जनं चरुश्च पृथोक्ष. णाभ्यां खुच्यवदाय मिश्रीकृत्याष्टकायै स्वाहेति जुहोतीति विशेषः ॥ इति शाकाष्टकाप्रयोगः ॥ ___अथ प्रसङ्गाहपाहोममन्त्र उच्यते ॥ पितृदेवत्येषु पशुष वह वपानितिमन्ने ण वपां जुहोति । अस्य मन्त्रस्य प्रजापतित्रपिस्त्रिष्टप्छन्दो ऽग्निदेवता वाहामे वियोगः । वह वां जातवेदः पितृभ्यो यनान्वेच्छ निहितान्पराच: / मेदसः For Private And Personal Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1172 गोभिलीयरह्मकर्मप्रकाशिका । कल्या अभितान्जवन्त साया एषामाशिषमान्त कामात्स्वाहा ॥ अग्नय इदं न मम । यद्यप्यत्राष्ट काव्यतिरिक्तं पितृदैव. त्यपशुसहितं कर्म नोक्तं, तथाऽपि "श्रोत्रिये ऽभ्यागते श्राई महाक्षेण महाजेन वा दद्यात" इत्यादिशास्त्रान्तरविहितकमीन्तराभिप्रायेण वा होमेमन्त विशेष उक्तः । अनुप्रयोगात्स्प. ष्टमनुतत्वाच्च तस्य प्रयोगो नोक्तः ॥ देवदैवत्येषु पशुषु जातवेदो वपया गच्छेतिमन्त्रेण वगं जुहोति । प्रजापतिषिस्त्रिष्टपछन्दस्तत्रतचोद्देश्या देवता वपाहोमे विनियोगः । जातवेदो वपया गच्छ देवाः स्वर हि होता प्रथमा बभूव । सत्या वपा प्रगृहीता मे अस्तु समृध्यता मे यदिदं करोमि ॥ एतेषां पानी सूत्रान्तरे काम्यत्वावगमात्सबकरिनुपदिष्टत्वाच्च नाच प्रयोग उक्त: / येषु चरुकर्मसु होममन्त्रस्यानुप्रदेशस्तवष्टकायै खाहा श्रवणायै स्वाहेत्यादयो मन्त्रा जयाः ॥ अथ रणनित्तिप्रयोग उच्यते ॥ स्वस्य करणे प्रकर्षण जायमाने, नष्टे धनिनि, नईश्येषु चासत्सु, पालाशाना । मध्यमपर्णन यत्कुसीदमित्याज्याहुति जुहुयात् । अस्य मन्त्रस्य प्रजापतिषिरनुष्ट छन्दो ऽग्निर्देवता होमे विनियोगः । यत्कसीदमप्रदत्तं मयेह येन यमस्य निधिना चराणि । इदं मदग्ने अणा भवामि जीवन्नेव प्रतिहत्ते ददानि ॥ 1 ॥ यावहणं नावका द्रव्येणाज्यं गृहीत्वा हामः कर्तव्यः । अच क्षिग्रहामविधिग्राह्यः ॥ इत्यणनित्तिआयोगः । - अथ हलाभियोगप्रयोग उच्यते ॥ अयमपि नित्यः For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीययाकर्मप्रकाशिका । काम्यश्च, नित्यप्रयोगपठितत्वात् । मन्वादिभिब्राह्मणस्यापि जीवनार्थं कृषिकर्मणो ऽभ्यनुज्ञानत्वात् । अस्य नोदगयनापेक्षा 'सम्भवात् । अथ वमन्त एव पुण्यनक्षचे इनाभियोगकाङ्गं नान्दीमुखश्राइम, ब्राह्मणानुज्ञां, गणेशपूजनं च कृत्वा, इलाभियोगं करिष्ये रति सङ्कल्येध्यावहिषारुपकल्पनादिपूर्णपाचदक्षिणादानान्तं पार्वण स्थानीपाकवत्कर्यात् । निर्वापकाले, इन्द्राय त्वा जुष्टं निर्वपामि । मरुभ्यस्त्वा जुष्टं निर्व्पामि। पर्जन्याय ला जुष्टं निर्वामि। अशन्यै त्वा जुष्टं निर्वपामि । भगाय त्वा जुष्टं निर्वामि। आज्यभागान्ते चाहामाः। पन्द्राय स्वाहा । इन्द्रायेदं न मम । मादभ्यस्त्वाहा । मरुभ्य इदं न मम । पर्जन्याय स्वाहा । पर्जन्यायेदं न म्म्। प्रशन्यै खाहा। प्रशन्या इदं न मम । भगाय स्वाहा । भगायेदं न मम । नत: स्विष्टकृतः प्रागाज्य होमाः । सीतायै स्वाहा। सीताया रदं न मम । प्राशायै स्वाहा । आशाया इदं न मम । अरडायै स्वाहा । अरडाया इदं न मम । अनघायै स्वास्। अनघाया इदं न मम । दक्षिणादानान्से वामदेव्यगानं ब्राह्म भोजनं च । एवं कृषारम्भे इन्ला भोगस्थालीपार्क कृत्वा कर्षणं कुर्यात् ॥ ततः स्वीयक्षेत्रेषु सर्वेषु कृष्टेषु शरदि धरुन्ने च सीनायज्ञः क्षेत्रस्य पूर्वाई उत्तराई वा कार्य्यः । मतः सर्वक्षेत्रेषु बीउ.वाने कृते प्रवपणयज्ञः कर्तव्यः । स्वीयसर्वशस्यलयनानन्तरं प्रनवनय ज्ञः कर्तव्यः । पकं शस्यं क्षेचादा हत्य यस्मिन् प्रदेश खलीकृते नत्र खसयज्ञः कर्तव्यः । खलाई For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir in गोभिलीयकर्मप्रकाशिका । धान्ये समागते पर्यायण यज्ञः कर्त्तव्यः ॥ सीतायज्ञः शरदि वसन्ते च भवति । सीतायज्ञादिषु हलाभियोगस्थालीपाकाक्ता नव देवता आज्येन यष्टव्याः । अचाज्यतन्त्रम् । 'क्षिप्र होमत्न्त्रम्' इति केचित् । ततः सीतायनादीनामन्त उक्तकाले निम होमविधिनाऽग्नावाखुराजाय स्वाहेत्येकामाज्याहुति जुहोति । अचाखुराजयक्षं करिष्ये इति सङ्कल्पः ॥ अथेन्द्राणी स्थालीपाकप्रयोग उच्यते ॥ अस्य स्थालीपाकस्यैकाष्टके तिनामान्तरम । प्रोष्टपद्या उई कृष्णाष्टम्यामिन्द्रागस्थालीपाकं करिष्ये इति सङ्कल्य सर्वं पार्वणस्थालीपाककुय्यात् । निर्वापकाले, इन्द्राण्यै त्वा जुष्टं निर्वपामीतिनिवीपः । श्राज्यभागान्ते चरुमवदायैकाष्टकातपसेतिमन्त्रे रौकामाहुति जुहोति । अस्य मन्त्र य प्रजापतिरृ षिस्त्रिष्टुप् छन्द इन्द्राणी देवता स्थालीपाक हो मे विनियोगः । एकाऽष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रं । तेन देवा असन्त शत्रून् हन्ता सुराणामभवच्छ चीभिः स्वाहा ॥ इन्द्राण्या इदं न मम । इति नित्यनैमित्तिक प्रयोगविधिरुक्तः ॥ ऊर्द्ध काम्येषु कर्मसु विधीनुपदेक्षन्त्याचार्य्यः । "वक्ष्यमाणविधीनां पूर्व केषु नित्यनैमित्तिकेषु चानुष्ठानं भवतीति केचिदाचार्य्यं मन्यन्ते" इति भगवान् सूचकार आच ॥ वक्ष्य माणकर्मकरणमन्त्राणां 'मन्त्र काण्डे नित्यनैमित्तिक क्रम पशुक्तमन्त्र गठानन्तरमेव पाठात्काम्येयेवानुष्ठानं वेदपुरुषाभिप्रेतम्" इति मिष्टानामाशयः । अत एवास्माभिः पूर्वषु karmasu nyacca For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीवहाकर्मप्रकाशिका । 175 करणं मन्नवत्परिसमूहनवैरूपाक्षप्रपदजपा नोक्ताः । काम्येषु कर्मसु तन्त्र होमेश्वग्निमपसमाधाय पश्चादग्नेय चौ पाणी प्रतिष्ठाप्येदं भुमे नामह इति मन्त्र जपति । वस्वन्तं राचौ धनमित्यन्त दिवा । "न्यञ्चकरणप्रकारः 'कर्मप्रदीपे' / दक्षिणं वामतो. वायमात्माभिमुखमेव च । करं करस्य कर्वोत करणे न्यश्वकर्मणः ॥ अस्यैव भूमिजप' इति संज्ञा । अस्य मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दो ऽग्निर्दस्ता भूमिजपे विनिरोगः । / इदं भूमे जामह इदं bhadra sumngglm| परा सपत्नान बाधवान्येषां विन्दते वसु ॥ अन्येषां विन्दते धनम् ॥ तत इमरतो. ममिति हवेनाग्निपरिसमूहनं कुर्यात् । "तत्यकारस्तु कर्मप्रदी' / कृत्वाऽग्न्यभिमुखौ पाणी स्वस्थानस्था सुसंहिता । प्रदक्षिण तथाऽऽसोनः कुर्यात्परिसमूहनम" ॥ तिहणां प्रजापतिषिर्जगतीछन्दो ऽग्निर्देवता परिसमूहने विनियोगः । इम स्तोममईते जातवेदसे रथमिव सम्म हेमा मनीषया । भद्रा हि नः प्रमतिरस्य सश्सद्यग्ने सख्ये मारिषामा वयं तव ॥ भरामेध्यं कृणवामा हवीषिते चितयन्तः पर्व NA पर्बणावयमा जीवातो प्रतरा साधया धियो ऽग्ने सख्ये मारिषामावयं तव ॥ शकेम त्वा समिधः साधया धियस्त्वे देवा हविरदन्त्या हनम । त्वमादित्या आवह तान द्यश्मस्याने सख्ये मारिषामा वयं तव ॥ होमात्पूर्वमनुपर्दा क्षणानन्तरं वैरूपाक्षम त्वं जपेत् ॥ द्विविधानि काम्यकर्माणि, होमयुक्तानि होमरहितानि च, तच होमयुक्तेषु । वैरूपाक्षजपः प्रपदजपश्च, हामरहितेषु प्रपदजपमात्रम् । For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 106 गोभिलीयकर्मप्रकाशिका । तत्प्रकारः । तपश्च तेजश्चेत्यारभ्य महान्तमात्मानं प्रपद्ये इत्येतदन्तमनुच्कूसन्नर्थमनस्को जपित्वा विरूपाक्षो ऽसीत्यारभ्योच्छु सन्निगदशेषं जपेत् । श्रच निगदे प्राणानायम्य जप: प्रपदजपस्तद्रहितो वैरूपाचजप इति विवेकः ॥ अस्य मन्त्रस्य प्रजापति पिर्निगदो रुद्ररूपोऽग्निर्देवता जपे विनियोगः । तपश्च तेजश्च श्रद्वा च हीच सत्यञ्चाक्रोधश्व त्यागश्च धृतिश्च धर्मश्च सत्वं च वाक् च मनश्चात्मा च ब्रह्म च तानि प्रपद्ये तानि मामवन्तु भूर्भुवस्वरों महान्तमानं प्रपद्ये । विरूपाचो ऽसि दन्तास्तिस्य ते शय्या पर्णे गृचा अन्तरिक्षे विभित हिरण्यं तद्देवाना हृदयान्ययस्मये कुम्भे अन्तस्संनिहितानि तानि वलस्टच बलसाच्च रचतो प्रमनी अनिमिषतस्सत्यं यत्ते दादश पुत्रास्ते त्वा संवत्सरे संवत्सरे कामप्रेण यज्ञेन याजयित्वा पुनर्ब्रह्मचर्य्यमुपयन्ति त्वं देवेषु ब्राह्मणोऽस्य मनुष्येषु ब्राह्मणेओ वै ब्राह्मणमुपधावत्युपत्वा धावानि जपन्तं मा मात्रनिजापीर्जुह्वन्तं मा माप्रतिचैषीः कुर्वन्तं मा माप्रतिकार्षीत्वां प्रपद्ये त्वथा प्रसूत इदं कर्म करिष्यामि तन्मे राध्यतां तन्मे सम्मृध्यतां तन्म उपपद्यताः समुद्रो मा विश्वव्यचा ब्रह्माऽनुजानातु तुथो मा विश्ववेदा ब्रह्मणः पुचोऽनुजानातु श्वाचोमा प्रचेता मैचावरुनुजानातु तस्मै विश्वरूपाक्षाय दन्ताज्ञ्जये समुद्राय विश्वत्र्यचसे तुथाय विश्ववेदसे श्वाचात प्रचेतसे सहस्राक्षाय ब्रह्मणः पुत्राय नमः ॥ काम्यकर्मानुष्ठानात्पूर्वं चिराचमुपवासः । अशक्तौ त्वेककाले भोजनं तच दिवा नक्तं वा । पुनः पुनरावर्त्त्यमानानां For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 177 गोभिलीयगृहकर्मप्रकाशिका । काम्यकर्मणां प्रथमारम्भे चिरात्रभोजननिषेधादिकं भवति । प्रतिपहिने उनष्ठीयमाननित्यस्थालीपाकेन सह काम्यकर्मणां प्रयोगे तत्पूर्वदिने ऽनुष्ठीयमानौपवसथवतम, न तु चिराचमुपवासा, नैमित्तिककाम्यकर्मसु निमित्तानामनियतत्वेन कर्म कृत्वा पश्चाचिराचमुपवासादिकं कुर्यात् । इति काम्यकर्मपरिभाषा ॥ अथ काम्य कर्मविशेषा उच्यन्ते ॥ ब्रह्मवर्चसकामा 'रण्यं गत्वा प्रागग्रेषु दर्भवासीनः कामसिद्धिपर्य्यन्तं प्रपदमन्त्र प्रयुञ्जीत । प्रपदजपविधानं तूतमेव । पुत्रकाम: पशुकामो वोदगग्रेधासीनो ऽरण्ये प्रयुञ्जीत । उभयकामस्योदगग्रेषु प्रागग्रेषु चासनम् । प्रपदप्रयोगार्थं प्रपदकारम्भात्पूर्व नान्दीमुखश्रावं, ब्राह्मणानुज्ञां, गणेशपूजनं च, कर्त्तव्यम् ॥ __ अथ पशुस्वम्त्ययनकाच्यते ॥ उदगयने, शुक्लपक्षे, पुण्यनक्षचे, प्रातः कृतनित्यक्रियो गवां स्वत्त्ययनार्थं पशुस्वत्ययनकर्म करिष्ये इति सङ्कल्य, पर्ववदग्निं प्रतिष्ठाप्य क्षिप्रहोमविधिना ब्रीचिया मिश्रीकृत्य ताभ्यां सहस्त्रबाहु>>पत्य इतिमन्त्रेण जुहुयात् । नाच परिसमूहन-विरूपाक्षप्रपदजपा: / "न कुर्यात्क्षिप्रहामेषु हिजः परिसमूहनम् । विरूपाक्षश्च न जपेत्प्रपदं च विवर्जयेत्" इतिक्र्म्प्र्दीप्स्म्र्न्नात्॥ अस्य मन्त्रस्य प्रजापतिषिरुष्णिक्छन्दः प्रजापतिर्देवता पशुत्वम्त्ययनहोमे विनियोगः । सहस्रबाहीपत्यः paganabhi For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 108 गोभिलीयकर्मप्रकाशिका । रक्षतु । मयि पुष्टिं पुष्टिपतिर्दधातु मयि प्रजां प्रजापतिस्त्वाचा ॥ प्रजापतय इदं न मम । ततो ब्राह्मणभोजनम् ॥ अथ परचित्तप्रसादकर कर्मोच्यते ॥ यस्य पुरुषस्य प्रसादात्खकाय्र्य्यनुकूलमिच्छेत्तस्मै महावृतफलानि कति मताख्यमन्त्रेण परिजय दद्यात् । मन्त्रित फलान्यात्मन एकाधिकानि युग्मानि चत्वारि षष्ठाष्टौ वा स्थापयेत् । वृक्षाच चूत - पनस - नारिकेर - बीजपूरादयः । एषामन्यतम फलान्यभिमन्त्र्य दद्याहिशेषानुक्तेः । kaiAta matamitimantrasya प्रजापतिऋषिस्त्रिपादनुष्टुप्छन्दो वागोषधी देवते ऽयुग्ममहावृक्ष फलदाने विनियोगः । कैतोमतः संवनन सुभागं करणं मम । नाकुलीनाम ते माता 'था पुरुषानयः । यन्नौ कामस्य विच्छिन्नं तन्नौ सन्धेओषधे ॥ अथ वृक्ष इवेतिपञ्चर्च्च प्रयोगा उच्यन्ते ॥ तचाद्यं पृथिवीप्राप्त्यर्थं पार्थिवं कर्म, तच्च वृतैवेत्यादिपञ्चवर्चविषयम् । तदनुष्ठानायार्द्धमासमुपवासः । अशक्त वर्द्धमासं दिवानक्तं वा यां पीत्वोपवसेत् । पेयाशब्देन यवागग्रीच्या । अथवा, यस्यां पेयायामात्मप्रतिबिम्बदर्शनं भवेत्सा ग्राया । इत ज यत्रार्द्धमासव्रतकथनं तचाशक्तौ पेयापानं वेदितव्यम् । उपवासान्ते पौर्णमास्यां निशि ग्रीष्मे ऽप्यक्षीणजलहदं गत्वा, अथवा, "मध्ये स्थण्डिलमन्ते च वारिणा परिसंवृतम् । अविदासिनं हृदं विद्यात्तादृशं कर्मणो विदुः" इति गृच्च्यासङ्गहोक्तलक्षणं हृदं वा गत्वा, नाभिमाचजले स्थित्वा चास्ये ऽक्षततण्डुलान् प्रक्षिप्य, मनसा पञ्चच उच्चाय्य, pratyucamante For Private And Personal Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - गोभिलीयगृह्मकर्मप्रकाशिका । स्वाहापदमुच्चार्यास्येनोदके आस्यस्थतण्डुलान् जुहुयात् । प्रतिस्वाहाकारं होमः । अस्या करच: प्रजापतिरीषिरनुष्टपछन्द आदित्यो देवता 'क्षततण्डलहोमे विनियोगः । वृक्ष इव पक्वस्तिष्ठसि सर्वान् कामान् भुवस्य से । यस्त्वेवं वेद तस्मै मे भोगान धुक्ष्वाक्षसान हन् स्वाहा ॥ आदित्यायेदं न मम । एवं वक्ष्यमाणाभिश्चतसृभिः स्वाहान्ताभिर्टग्भिरक्षततण्डुलाम् जुहुयात्प्रत्यचम् । एतै मेन गृहक्षेत्र राज्यादिप्राप्तिः । अतः पार्थिवकर्मति नाम ॥ अथास्यामेवोक्तचि भोगार्थ कमाच्यते ॥ चिराचमुपोध्योपवासान्ते पौर्णमास्यां मध्यान्द यस्य धनिकस्य सकाशादात्मनो भोगान् साधयितमिच्छेत्तस्य सन्दर्शने स्थित्वा वृक्ष इवेत्यूचा 'ऽदित्यमुपतिष्ठेत । एवमुपस्थानेनाभिप्रेतार्थसिद्धिर्भवति ॥ __अथ वृहत्पत्रत्वस्त्ययनप्रयोगः ॥ तस्य फलं महावाहनानां वस्त्यश्वादीनामायुरारोग्यसिद्धिः । तदर्थमादित्ये परिवेषसंयुक्तेऽक्षततण्डुलान्वितीययची क्षिप्रहामविधिनाऽग्नौ जुहुयात् । आदित्यपरिवेषस्यानियतकालत्वादेतत्कर्म कृत्वा पश्चाचिराचव्रतमनुष्ठेयम् । अस्याः पूर्ववदृषिच्छन्दोदेवताः, पचस्वस्ययनार्थमक्षततण्डलहोमे विनियोगः । तथ् सत्ये प्रतिष्ठित भूतं भविष्यता सह । आकाश उपनिरज्जतु मद्यमन्त्रमथो श्रियं स्वाहा । आदित्यायेदं na mama ॥ For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्माकर्मप्रकाशिका । अथ क्षुद्रपशुस्वस्त्ययनप्रयोगः । अस्य फल क्षुद्रपशनामजादीनामायुरारोग्यप्राप्तिः । यदा चन्द्रमाः परिवेषितो भवेत्तदा तिलतण्डलान् तृतीयया पूर्ववज्जुहुयात्पश्चादुपवासः । अस्याः प्रजापनिषिरनुष्टपछन्दश्चन्द्रमा देवता बितण्डलहामे विनियोगः । अभि भागो ऽसि सर्वस्मिथस्तदु सर्वं त्वयि श्रितम् । तेन सर्वण सा माविवासन विवासय स्वाहा। चन्द्रायेदं न मम ॥ अथ स्वस्त्यर्थकर्मप्रयोग उच्यते ॥ यानर्थान् साधयितुं पुरुषो 'न्यत्र गच्छति गमनात्पूर्व चतुर्था चाऽऽदित्योपस्थानं कर्तव्यं, तेनाभिप्रेतार्थवान् स्वस्तिमांश्च पुनरागच्छति । अस्या पाचः प्रजापतिषिरनुष्टुप्छन्द आदित्यो देवतोपस्थाने विनियोमः । कोश इव पूर्णा वसूनां त्वं प्रीतो ददसे धनम् । अदृष्टो दृष्टमाभर सर्वान् कामान् प्रयच्छ मे ॥ ___अथ प्रवासाहहागमनप्रयोगः ॥ पञ्चम्या सूर्यमुपस्थाय प्रवासाहुहमागच्छेत् । अस्या ऋचः प्रजापतिषिरनुष्ट छन्द आदित्यो देवतोपस्थाने विनियोगः । आकाशस्यैष आकाश यदेतद्भाति मण्डलम् । एवं त्वा वेद यो वेदेशानेशान् प्रयच्छ मे ॥ वृक्ष इवेत्यादयः पचर्चप्रयोगास्समाप्ताः ॥ ___ अथानकाममारकर्मप्रयोग उच्यते ॥ तस्य फल कुष्टराजयक्ष्मादिभ्यः पापरोगेभ्यः परप्रयुक्ताभिचाराच्च यनयं तन्नितिः । तदर्थमहरहनित्यकर्मानुष्ठानान्ते भूर्भवरस्वरो सूर्य दूवेति मन्त्रमनकाममाराख्यं japet । asya mantrasya For Private And Personal Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 15 गोभिलीयरह्मकर्मप्रकाशिका । प्रजापतिषियजुरात्मा देवता जपे विनियोगः । भूर्भुवस्स्वरो सूर्य इव दृशे भूयासमग्निरिव तेजसा वायुरिव प्राणेन सेमि एव गन्धेन दृहस्पतिरिव बुद्ध्या 'श्विनाविव रूपेणेन्द्राग्नी पूर्व बलेन ब्राह्मणभाग एवाहं भूयासं पाप्मभागा मे विषन्तः ॥ 1 ॥ अथालक्ष्मीनिणादहोमप्रयोग उच्यते ॥ तस्य फलम लक्ष्मीनिवृतिस्तेषां हामानामनुष्ठानं शुक्लपक्षे कृष्णपक्षे प्रतिपदि स्थालीपाके प्रधानचरु होमानन्तरं स्विष्टकहोमात्या गाज्येन कर्त्तव्यम् । तत्र पञ्चदश मन्त्राः । मद्भाऽधीत्यादयः षट्, या तिरश्चीति सप्तमी, वामदेव्यसाम्न करनयम, व्याह. तयस्तिस्रः, अपेहीति, प्रजापते नत्वदेवतानीति च । पा~ मन्त्राणां प्रजापतिषिरनुष्टुपचन्दो ऽग्निर्देवता लिदम्यपनादने विनियोगः । मुनाऽधि मे वैश्रवणाञ्छिरमो ऽनुप्रवेशिनः । ललाटाड्वस्वरान् घोरान् विघनान्विटहामिव स्वाहा ॥ 1 ॥ अग्नय इदं न मम । ग्रीवाभ्यो मे स्कन्धाभ्यां मे नस्तो मे ऽनुप्रवेशिनः । मुखान्मे वहदान घारान् विघनान् विवहामि व स्वाहा ॥ 2 ॥ अग्नय इदं न मम । बाहुभ्यां मे यायत: पार्योरुत्तुतान्धि। उरस्तो वहदान् धारान् विघनान्विट हामि व स्वाहा ॥ 3 ॥ अग्नय इदं न मम । क्षणाभ्यां में लोहितादान्यो निहान्यजिहानधि । उरुभ्यो निश्लिषो धारान् विघनान् कि हामिव स्वाहा ॥ 4 ॥ अग्नय इदं न मम । जवाभ्यो मे यतायत: पाण्याहत्ततानधि । पादयोविकिरान् । घोरान् विधनान् विहामिव स्वाहा ॥ 5 ॥ अग्नय दं na । For Private And Personal Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 182 31 गोभिलीयगृह्मकर्मप्रकाशिका । मम । परिबाधं यजामहे ऽणुजङ्घ शबलोदरम । यो नो ऽयं परिबाधते दानाय भगाय च स्वाहा ॥ 6 ॥ अग्नय इदं न मम । या तिरश्ची निपद्यते अहं विधरणी इति । तां त्वा पृतस्य धारया यजे सराधनीमहम् । साराधन्यै देव्यै देष्ट्रय खाहा ॥ साधन्या इदं न मम । वामदेवीसाम्नामुचां वामदेव परषिगायत्रीछन्द इन्द्रो देवता होमे विनियोगः । र 32 3 23 1 2 3 1 2 कया नश्चिच आभुवदूती सदाधः सखा । कया शचिष्ठया हता स्वाहा ॥ कस्त्वा सत्यो मदानां महिष्ठो मत्सदन्धसः । इंढा चिदाजे वसु खाक्षा । अभीषणः सखीनामविताजरितॄणां । शतं भवास्यतये स्वाहा ॥ इन्द्रायेदं न मम । पूर्वाहुतिहये ऽप्येवम् । भूः स्वाहा । भुवस्वाहा । स्व: स्वाहा ॥ अपेहीति मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दोऽग्निर्देवता 'स्तरम्यपनोदनहोमे विनियोगः । अहि त्वं परिबाध माविबाध विबाधथाः । सुगं पन्यानं मे करु येन मा धनमेष्यति स्वाहा ॥ अग्नय बूदं न मम । प्रजापत इतिमन्त्रस्य प्रजापतिषिः पङ्गिकन्दः पजापतिर्देवता 'ऽज्य होमे विनियोगः । प्रजापने न त्वदेतान्यन्यो विश्वा जातानि परिता बभव । यत्कामास्ते जमस्तन्ना अस्तु वयः स्याम पतया रयीणा स्वाहा ॥ प्रजापतयैदं न मम । इत्यलक्ष्मीनियादप्रयोगः ॥ अथ यशस्कामोपस्थानप्रयोग उच्यते । प्रतिदिन नित्योपस्थानानन्तरं यशोदाथं यशोऽहं भवामीत्यादिभिः For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 183 gobhiliiygRhmkrmprkaashikaa| प्न्य्च्भिरिभ्रादित्य्मुप्तिस्स्त्थेत्। प्रातःकाले, दिश: प्रातरन्हस्य तेजम इति पाठ: / मध्यान्हे, मध्यन्दिनस्य तेजस इतिपाठः । अपराले, अपराह्नस्य तेजस इतिपाठः । एषां मन्त्राणां प्रजापतिषिर्निगद आदित्यो देवतोपस्थाने विनियोगः । यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशां । यशस्सत्यस्य भवामि भवामि यशसां यशः ॥ 1 ॥ पुनमी यन्तु देवता या मदपचक्रमुः । महस्वन्तो महान्तो भवाम्यस्मिन् पाचे हरिते सोमपृष्ठे ॥ 2 ॥ रूपंरूपं मे दिशः प्रातरन्हस्थ तेजसः । अन्नमुग्रस्य प्राशिषमस्तु वयि मयि त्वयोदमस्तु त्वयि मयीदम् ॥ 3 ॥ यदिदं पश्यामि चक्षुषा त्वया दत्तं प्रभासया । तेन मा भुञ्ज तेन भुक्षिषीय तेन मा विश ॥ 4 ॥ अहनी अत्यपीपरद्राचिनी अतिपारयत । राचिनी अत्यपीपरदहनी अतिपारयत ॥ 5 ॥ इति यशस्कामोपस्थानप्रयोगः । अथ स्वस्त्ययनकरोपस्थानमुच्यते ॥ तच्च प्रातःकाले नित्योपस्थानान्ते आदित्यं नावमित्य चोद्यन्तत्वेतियजुषा च कर्तव्यम् । सायमपरान्हे काले आदित्यं नावमित्यचा प्रतितिष्ठन्तत्वेतियजुषा चोपस्थानं कर्तव्यम् । "उपस्थानमन्त्रे आदित्यपदश्रुतेरादित्यस्योपस्थानम्" इति शिष्टा मन्यन्ते । आदित्यं नावमारोक्षमितिमन्त्रस्य प्रजापतिषिरनुष्ट छन्द आदित्यो देवता स्वस्त्ययनोपस्थाने विनियोगः । आदित्यं नावमारोक्षं पूर्णामपरिपादिनीम् । अच्छिद्रां पारयिष्णवी शतारिका स्वस्तये । जे नम आदित्याय, नम आदित्याय, For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 184 गोभिलीयगृह्मकर्मप्रकाशिका । नम आदित्याय्॥ उद्यन्न मिनिमन्त्रस्य प्रजापतिषियजुरादित्यो देवता पूर्वान्ह प्रार्थने विनियोगः । उद्यन्तं त्वाऽऽदित्यानदियासम ॥ प्रतितिष्टन्तं त्वेतिमन्त्रस्य प्रजापतिऋषियजुरादित्यो देवता मन्धिवेलायामपरालप्रार्थने विनियोगः । प्रतितिष्ठन्तं त्वाऽऽदित्यानुप्रतितिष्ठासम् ॥ इति स्वस्त्ययनकरोपस्थानप्रयोगः ॥ अथाचितशतकामप्रयोग उच्य्ते॥ आचितः शकटभारः, शतमित्यपलक्षणं, तेन बहशकटभारधनधान्यादिप्राप्तिफलमि त्यर्थः । आचितगत कामः पूर्वबद ईमासव्रतं शुक्लपक्षे कृत्वा, व्रतःन्ते कृणप्रतिपदि द्रोणपरिमितं कृतोदनं ब्राह्मणान्भोजयित्वा, 'स्तमयसन्धिवेलायां ग्रामात्प्रत्यग्गत्वा, चतुष्पथेऽग्निमुपसमाधाय, क्षिप्रहामविधिनाऽऽदित्याभिमुखः प्रकृतव्रीहिकणान् जुहुयात, भम्नाय स्वाहा भल्लाय स्वाहेतिमन्त्राभ्यां । भल्लायेदं न मम । तन्त्रशेषं समापयेत् । एवमेवोत्तरत्र कृष्णपक्षद्दये कर्त्तव्यम । कृष्णपक्षयमध्ये शुक्लपक्षे कर्तब्रह्मचर्यमाचं, नतूपवास: / इत्याचितशतकामप्रयोगः ॥ __ अथ वास्तोष्यनियज्ञ उच्यते ॥ तस्योदगयनादिकाल आदावेवोक्तः । तत्र प्रथमं गृहनिर्माणार्थं भूमिपरिग्रहाय लक्षणान्युच्यन्ते । "समं, तृणादियुक्त, नदीतटाकादिभेदक्षपाषाणादिपतनप्रभृतिनिमित्तविशेषैभाविभिर विनाशि, प्रा. गुदगन्यतमदिगवस्थितप्रवाहोदकं, क्षीरिणीकण्टकयुक्तकट्यतोषध्युत्पत्तिरहितम्, ब्राह्मणस्य गौरपांसुसहितम, क्षत्रियस्य लोहितलिसहितम्, वैश्यस्य कृष्णरजस्कम, muharapradabhirapi For Private And Personal Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 185 गोभिलीयगृहकर्मप्रकाशिका । इन्यमाने विदारणरहित-मेकवर्ण-मशुष्क-मनुषरं, सर्वदिक्ष मरुप्रदेशरहितं, सदा जलेनाक्लिन्नम्, ब्रह्मवर्चसकामस्य दर्भसंयुक्तं, बलकामस्य वीरणादिमहातॄणसहितं, पशुकामस्य मृदुतणयुतं, चतुरखं, वोन्नतं, मण्डलाकारं वा, सर्वदिश्चि नरेतराभिमुखावस्थितस्वयमुत्पन्नाल्पगतयुक्तां, भस्थानं जोषयेत्" / सेवयेहित्यर्थः । परिगृह्णीयादिति यावत । तस्मिन्न तलक्षणे प्रदेश, "यशस्कामो बलकाम: प्रारदारं गृहं कुर्वीत, पुत्रपशुकाम उदग्दारं, सर्वकामो दक्षिणहारम् । प्रत्यघारं न कुर्वीत । अनुहारं न कुर्वीत । गृहदारं न कुर्वीत" ॥ यथा गृहमध्ये सन्ध्योपासनहामार्चनभोजनादीनि कुर्वतां गृहाइहिर्बतिनिन्यजनानां दर्शनं न भवेत्तथा गृहं कुर्वीत ॥ "वर्जयेत्पूर्वतो ऽश्वत्थं लक्षं दक्षिणतस्तथा । न्यग्रोधमपराद्देशादुत्तरे चाप्युदम्बरम ॥ 1 ॥ अश्वत्थादग्निभयं ब्रयालक्षायात्प्रमायुकाम् । न्यग्रोधाच्छस्त्रसम्पीडामक्ष्यामय उदुम्बरात्" ॥ 2 ॥ प्रमायुका नष्टायुषः । अक्ष्यामय अक्षिरोगः ॥ "आदित्यदैवतो ऽश्वत्थः लक्षो ऽयं यमदैवतः । न्यग्रोध वारुणो वृक्षः प्राजापत्र उदुम्बर" इतिसूचाटुक्तस्थानान्यतमस्थानस्थिताश्वत्यादिवृक्षयुनस्थानं परिवज्जयेत् । "स्थानान्तराभावे उक्तदिगवस्थितानश्वत्थादीन्समूलमुद्दरेत्" इति केचियाख्यातारः । समूलक्षोहरणे यस्य वृक्षस्य या देवतोक्ता तां देवतामभियजेत । अत्र विशेषानुक्तेरभियजेतेति सामान्यचोदनया तत्तद्देवताकवैदिकमन्त्रजपो वा 'ऽज्यहोमो वोभयं वा ग्राह्यं, "तदुक्तं मनुना' / For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 186 गोभिलीयगृह्मकर्मप्रकाशिका । फलदानां च वृक्षाणां वेदने jpymRkshtm"| किञ्च "एताश्चैव देवता अभियजेत" इति सब चकारात्तत्तदृक्षदेवतायागो जपश्च कर्तव्यः । "मध्ये ऽग्निमपसमाधाय कृष्णया गवा यजेत, अजेन वा श्वेतेन सपायसाभ्यां पायसेन वा" ॥ ततो गृहनिमाणानन्तरं गृहमध्ये ऽग्निं प्रतिष्ठाप्य गोपयसि कतौदनेन सह श्वेतेनाजेन यजेत । पशोरसम्भवे पायसेन चरुणा वा यजेत । तस्यैवं प्रयोगः । पुण्ये नक्षत्रे पुण्यतिथौ वास्तोष्यति. यज्ञाझं नान्दीमुखश्राद्धं कृत्वा, ब्राह्मणाननुज्ञाप्य, गणेशपुजन च कृत्वा, वास्तोष्यतियचं करिष्ये इति सकल्याग्निमुपसमा. धाय मध्याष्टकोतप्रकारेणाजमुपस्थाप्योपस्थितहोमादिवपाहोमान्तं कुर्यात्। पशुस्थानीयपायसचरुमध्याष्टकायां पशुस्थानोक्तस्थालीपाकवत्कर्त्तव्यः । तत्र प्रोक्षणे वास्तोष्यतये त्वा जुष्टं प्रोक्षामि । निर्वापे वास्तोष्यतये त्वा जुष्टं निर्वपामीति विशेषः । वपाहोमे जातवेदो वपया गच्छ देवानिति मन्त्रः पूर्वमुक्तो देवदैवत्यत्वात् । चरुहोमे वास्तोष्यतये स्वाहेति मन्त्रः । सर्वत्र वास्तोष्यतय इदं न मम । अङ्गावदाने मध्याष्टकायां हादशाक्तान्यत्र चतुर्दशाङ्गानीति विशेषः । वपाहामानन्तरं मध्याष्टकावत्यायसचळं मांसचरं च अपयित्वा लक्षशाखायुक्तप्रस्तरे प्रासादयेत् । ततो नवे काष्ठे मांसावदानानि संस्थाप्याणुशश्चित्वैकस्मिन् कांस्यपात्रे संस्थाप्य तत्र वसाज्यपायसान्यवसिच्य सर्व मिश्रीकरोति । ततः सचि सकृदपस्तीर्य च्यार्षयश्चेद्यजमानो वसाज्यपायसमिश्रीकृतमां For Private And Personal Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 180 गोभिलीयगृहाकर्मप्रकाशिका । सावदानं इविषो मध्यात्चिवारं पूर्वाहाच्च चिवारमवद्यति । पञ्चार्षयश्चेदुक्तहविषो मध्याहिः पूर्वाद्धीट्विः पश्चा हिर्व्द्य्ति। सकृदभिघार्य इविषो ऽवदानस्थानानि च पृथक्पृथगाज्येन प्रत्यभिघायं वास्तोष्यत इतिमन्त्रेण जुहुयात् । अस्य मन्नस्य प्रजापतिषिरनुष्ट पछन्दो वास्तोष्यतिर्देवता वास्तोष्यतिहामे विनियोगः । वास्तोष्यते प्रतिजानीयस्मानस्वावेशी अनमीवो भवानः । यत्ते महे प्रतितन्नो जुषस्व शन्नो भव हिपदे शं चतुष्पदे स्वाहा ॥ वास्तोष्यतय इदं न मम । पशुस्थाने पायसचरुपत्ते पायसचरुपिण्डांश्चतुईदश कृत्वा, तान् पृतादिभिसंसृज्यैकस्मिन् कांस्यपाचे संस्थाप्य, प्रस्तर आसाद्य, तस्माविषो मांसावदानवत्सदभिधार्य, षत्वो ऽवदाय, पुनः सकृदभिघा-वदान स्थानानि प्रत्यभिधार्य, वास्तोष्यत इत्यचा जुहोति। ततो वामदेवीभिरिभस्तिमृभिर्महाव्याहृतिभिस्तिमृभिश्च षडाज्याहुताईत्वा प्रथमाहुतिवन्मांसावदानानि पायसचर्चा वाऽष्टगृहीतमवदाय प्रजापतये स्वाहेति जुहोति । वामदेव्यस्तिस ऋचा 'लक्ष्मीनिर्णादप्रयोगे उक्ताः । ततः स्विष्टकृदादिकं कर्म प्रकृतिवत्समाप्य वक्ष्यमाणान्दशबलीन्हुतशेषेण कुर्यात् । ततोऽग्नेः प्रदक्षिणं गत्वा प्रथम इन्द्राय नम इति पुरस्ताइलिं दद्यात् । वायवे नम इत्याग्नेये। यमाय नम इति दक्षिणतः । पितृभ्यः स्वधेति नितिदिशि । वरुणाय नम इति प्रतीच्याम । महाराजाय नम इति वायक्याम् । सोमाय नम इत्युत्तरतः । महेन्द्राय नम इत्यैशा For Private And Personal Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 188 गोभिलीयगृहकर्मप्रकाशिका । न्याम् । वासुकये नम इत्यधस्तात् । नमो ब्रह्मण इति दिवि॥ अत्रापि बलिहरणे सुभूमिकरणमुभयतः परिषेचनम्न वैश्वदेवनिहरणवत्कर्तव्यम । ततो वामदेव्यगानं ब्राह्मणभोजनच इति वास्तोष्यतियज्ञप्रयोगः ततः प्रतिदिनं वैश्वदेवे नित्यपलिहरणानन्तरं काम्यतया, प्राच्यै नमः । उद्धायै न्म्ः। अवाच्यै नम इति बलिवयं कुयात् । एतस्य बलिवयस्य पूर्वस्मिन् वास्तोष्यतियचे ऽपि दशबलिहरणानन्तरमनुष्ठानं मन्यन्ते । प्रकृतबलिचयस्य संवत्सरेसंवत्सरे व्यतीते उत्तरदिने वा प्रयोगः । अथ बीयाग्रयणयवाग्रयणयोर्मध्यकाले प्रतिदिनं प्रकृतकर्मणि बलिचयं कर्तव्यम् । अथ स्वन्त्ययनकर्मप्रयोग उच्यते ॥ श्रवणाकर्मण्याग्रहायणीकर्मणि चासादितानां ब्रीहीणां फलीकृतानां मध्ये एकदेशं गृहीत्वा 'न्यत्र संस्थापयेत् । तानेवाक्षततण्डलान समादाय ग्रामात्यागुदग्वा गत्वा चतुष्यथे विधिवदग्निमुपसमाधाय क्षिप्रहामविधिना इयेराक इत्ये कैकया 'क्षततण्डलानञ्जलिना जुहुयात्। एषां चतुणी प्रजापतिषिरनुष्टपछन्दो इयादयो देवता आरण्याग्रहायणीकर्मणि स्वम्ययनहामे विनियोगः । इये राके सिनीवालि सिनीवालि पृथुष्टुके । सुभद्रे पथ्ये रेवति यथा नो यश आवह स्वाहा ॥ च्यादिभ्य इदं न मम । ये यन्ति प्रायः पन्यानो य उचोत्तरत आययः । | ये चेमे सर्व पन्था नस्तेभिना यश आवह स्वाहा । च्यादिभ्य । इदं न मम । यथा यन्ति प्रपदो यथा मासा aharjaram । For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir afrate कर्मप्रकाशिका । प एवं मा श्रीधावार: समवयन्तु सर्वतः स्वाहा ॥ चयादिभ्य इदं न मम । यथा समुद्रः स्रवन्तीः समवयन्ति दिशो दिशः । बवं मा सखायेओ ब्रह्मचारिणः समवयन्तु दिशो दिशः स्वाचा ॥ चयादिभ्य इदं न मम । इत्थमत्तततण्डुलैश्चतस्र आता तन्त्रशेषं परिसमाप्य तूष्णों कतिपयपदानि प्राच्यां गत्वोर्ध्वं पश्यन् वसुवन एधीत्यनेन मन्त्रेण चिरभ्यस्तेन देवजनेभ्य इति प्रकृताक्षततण्डुलानज्वलिनेओर्ध्वं क्षिपेत् । अस्य मन्त्रस्य प्रजापतिरृषिर्यजुद्देवजना देवता 'क्षततण्डुलानाम्मूर्द्धप्रक्षेपणे विनियोगः । वसुवन एधि वसुवन एधि वसुवन एधि । देवजनेभ्यः ॥ ततः पुनरक्षतनरूडुलान् गृहीत्वा 'धस्तात्पश्यन् तिर्यगितरजनेभ्य इत्यञ्जलिना प्रक्षिपेत् । ततो ऽचापि वसुवन एधि वसुवन एधि वसुवन एधि । इतरजनेभ्य इति प्रयोक्तव्य: / " तथेतर जनेभ्य" इतिसूत्रे तथाशब्दश्रवणात् । ततो बलिमनवलेओकयन् प्रकृताग्निसमीपमागत्य होमबल्यवशिष्टान क्षतान् भ्रातृपुचशिष्यादिभिर्मिचैश्च सह भक्षयेत ततो बामदेव्यगानम् । अस्य कर्मणः स्वस्त्ययनफलम् । इति स्वस्त्ययनकर्मप्रयोगः ॥ अथ प्रसादकर कर्मेओच्यते ॥ अथ पुण्ये दिवसे प्रातर्नित्यकर्मन् प्रिहोमविधिनाऽग्निं प्रतिष्ठाप्य वशङ्गमावितिमन्त्रेण व्रीहिहोमः, शङ्खश्चेतिमन्त्रेण यवामश्च कर्त्तव्यः । यस्य कस्यचित्पुरुषस्य स्त्रियो वा सकाशाद्रव्यप्राप्तिमिच्छति तस्य नाम मन्त्रेऽसावित्यस्य स्थाने प्रथमान्तत्वेन prayoktavyam । For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 190 गोभिलीयर कर्मप्रकाशिका । 1 'अनयोर्मन्त्रयोः प्रजापतिरृषिर्यजुश्चन्द्रादित्यौ देवते पृथवीविहोमे विनियोगः । वशङ्गमा देवयानौ युवःस्थो यथा युवयोः सर्वाणि भूतानि वशमायन्त्येवं ममासा वशमेतु स्वाहा ॥ चन्द्रायेदं न मम । शङ्खश्च मन आयुश्च देवयानी युवश्स्यो यथा युवयेओस्सर्वाणि भूतानि वशमायन्त्येवं ममासा वशमेतु स्वाहा ॥ सूर्ययेदं न मम । तन्त्र शेषं समापयेत् । होमे यस्य नाम परिगृहीतं स तु प्रसन्नस्मन् सर्वस्वं होमक ददाति । उत्तफलप्राप्तिपर्यन्तं प्रतिदिनमेतत्कर्म कर्त्तव्यम् । इति प्रसादकर कर्मप्रयेओगः ॥ Acharya Shri Kailashsagarsuri Gyanmandir अथैकार्य्यायामृचि चत्वारि कर्मणि फलभेदात्साधनभेदात्प्रथम तृतीययोरनुष्ठानाय पूर्वमर्द्धमासव्रतं द्वितीयचतुर्थयेआव्रतविशेषानुक्तेस्मामान्यं सूचोक्तचिराचब्रतं कर्त्तव्यम् । अथ क्रमेण तेषां प्रयोगा उच्यन्ते । तत्र प्रथममायुष्यकामस्यायुष्करं कर्म । तच्च पइअउर्णमास्यां राचौ सम्पूर्णीयुर|भार्थमायुष्करं कर्म करिष्ये इति सङ्कल्य विधिवदग्निं प्रतिष्ठाप्य निमहामविधिना खादिरान् समिल्लक्षणसंयुक्तान् शतं शङ्कनेकाक्षी ऋचा जुहुयात् । अस्याः प्रजापतिरृषिर्यजुर्वाग्देवता खादिरशङ्कहोमे विनियोगः । आकूतीं देवीं मनसा प्रपद्ये यज्ञस्य मातरः सुहवा मे अस्तु । यस्यास्तमेकमक्षरं परः सहस्रा अयुतश्च शाखास्तस्यै वाचे निवे जुहाम्यामा वरो गच्छतु श्रीर्यशश्च स्वाहा ॥ वाच इदं न मम । शङ्कनां पृथक्पृथमन्त्रेण होम: / ततस्तन्त्रशेषं समापयेत् । For Private And Personal Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकमंप्रकाशिका । "शलक्षणं कर्मप्रदीपे' / सत्वचः शङ्कव:कार्यास्तीक्ष्णाग्रा वीतकण्टका: / समिल्लक्षणसंयुक्ताः सूचीतुल्यास्तथायताः" ॥ 1 ॥ ___ अथ वधकामस्य वधकरकर्माच्यते । मारणकर्मति मामान्तरम् ॥ तत्करिष्यन् प्रथमकक्तिकाले तिमहोमविधिनैकाक्षामन्त्रेण लोहमयान् सूचीतुल्यान् शतं शङ्कनग्नी जुहुयात् ॥ अथ ग्रामकामस्यामोघनामकं तृतीयं कर्माच्यते ॥ तस्य प्रयोगः । पूर्वोक्तकाले ग्रामात्प्रागुदग्वा पर्वते चतुष्यथे वा गत्वा परितशाद्धं स्थण्डिल परिकल्यारण्यैर्बहुगोमयशुकरैव तत्स्थण्डिलं भृशं प्रतापयेत् । निशोषागारापोहनानन्तरं भूमिर्यथा ज्वालायुक्ता स्यात्तथा तपनम् । ततोऽङ्गारान सर्वानपसार्या शीघ्रमास्यं यतेनापूर्य मनसैकाक्षामन्त्रमुच्चा *स्येन एतं प्रतप्ने स्थण्डिले जुहुयात् । नाच क्षिप्रहामविधिः । अत्र यावदेवोक्तं तावदेव कर्त्तव्यमुदकहोमवत् । ततो ज्वलन्ती भमिस्स्यात्तदा हादशानां ग्रामाणां शीघ्रं प्राप्तिः । हामानन्तरे धमे जाते ग्रामत्रयावाप्तिः फलम् । अथवा षमामष्टानां वा । एतदमोधकर्मत्याचक्षते ॥ ततो हत्यविच्छित्तिकामस्य रत्तिप्रदकाच्यते ॥ वृत्तीनां पत्नीपुत्रगोभमिधान्यहिरण्यादिसाधनानामविच्छित्तित्यवच्छित्तिः । अनवाप्तानां तासां प्राप्तिश्च फलम् । तत्करिष्यन् चिराचव्रतं कृत्वा प्रतिदिनं सायम्प्रातर्विधिवदग्निं प्रतिष्ठाप्य क्षिप्रहामविधिनैकाक्षामन्त्रेण हरितगोमयान जहयात । For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्माकर्मप्रकाशिका । स्मत्यन्तरात्सायम्प्रातहीमकालाविरोधेन प्रातहामानन्तरं सायं हामात्यर्व गोमय हामः । विशेषानुक्तेः प्रातरेकैवाहुतिः । 'सायमपि तथा' इति केचिद्याख्यातारः । वार्षिकमासचतुष्टये प्रकृतं कर्म कर्त्तव्यं हरितगोमयलाभसम्भवादिति । पूर्ववतन्त्रशेषं समापयेत् । इत्येकाक्ष-मन्त्रप्रयोगः ॥ __अथ सम्पदर्थं पण्यहोमप्रयोग उच्यते ॥ तस्य विराचमुपवास: / नत्वकभक्त व्रतं पुनर्वचनात् । व्रतान्ते ऽग्निं प्रतिष्ठाप्य क्षिग्रहोमविधिनेदमहमिमं विश्वकर्माणमितिमन्त्रेण पण्य हामं कुर्यात् । हामानहरत्नादिपण्यप्राप्त्यर्थमाज्येन होमः । होमाईपण्यधान्यास्प्रिआप्त्यर्थं तत्तदद्रव्येण हामः । आहुतिरेकैव सकृदेवानुष्टानम यथोक्तकाले, अथवा काम्यद्रव्यप्राप्तिपर्यन्तं वा 'स्यात्ति: / अस्य मन्त्रस्य प्रजापति पिर्निगदो विश्वका देवता पण्यलाभकर्मणि पण्य होमे विनियोगः ॥ इदमहमिमं विश्वकर्माण श्रीवत्समभिजुहोम स्वाहा ॥ विश्वकर्मण इदं न मम । ततस्तन्त्र शेषं समापयेत् ॥ अथ पण्यवस्त्रप्राप्त्यर्थं तन्तु हामः । गोप्राप्त्यर्थ गोवाललामभिः ॥ पण्यस्य वाससस्तन्तन्त्समादाय प्रकृतमन्त्रण पूर्ववज्जुहुयात् ॥ ततो यशस्कामस्य सहायकामस्य चोभयपक्षप्रतिपदि पूर्ण होम उच्यते ॥ पौर्णमास्याः प्रतिपदि यागादाग्दर्श यामादर्ध्वमुक्तफलसियर्थं पूर्ण हामं करिष्ये इन्सिल्य क्षिग्रहोमविधिना जुहुयात् । पूर्ण होमन्त्रेण सकृदाज्यं yaza For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीययाकर्मप्रकाशिका । 13 स्कामश्चेत्, इन्द्रामवदादित्यचा सहायकामश्चेत् । पूर्ण होममितिमन्त्रम्य प्रजापतिषिर्निगदोऽग्निवता यशस्कामस्य पूर्ण हामे विनियोगः । पूर्ण हामं यशसे जुहोमि योऽस्मै जुदाति वरमस्मै ददाति वरं वृणे यशसा भामि लोके स्वाहा। अग्नय इदं न मम । इन्द्रामवदादितिमन्त्रस्य प्रजापतिषिगायत्रीछन्द इन्द्रा देवता सहायकामस्य पूर्ण होमे विनियोग्ः। इन्द्रामवदात्तमो वः परस्तादह वो ज्योतिमीमभ्येत सर्व खाहा । इन्द्रायेदं न मम ॥ अथ पुरुषाधिपत्यकामस्याधिपत्यप्रदकाच्यते । तत्करिष्यन् पूर्वमष्टराचमुपोष्य व्रतान्ते औदुम्बरसवचमसेध्यानि समादाय, ग्रामात्यागुदग्या निष्क्रम्य, चतुष्पथे ऽग्निमुपसमाधा. येदं भूर्भजामह इति न्यच्चा पाणी कृत्वेमं स्तोममिति परिसमूद्याज्यतन्त्रेणाज्यसंस्कारान्तं कृत्वा, 'ग्निमनुपर्युक्ष्य, प्रप दवैरूपाक्षजपं कृत्वा, व्याहृतित्रयेण हुत्वाऽऽदित्याभिमुखोऽन्न वा एक छन्दस्यमितिमन्त्रेण श्रीबी एषेतिमन्त्रेण चाज्यं जुहुयात् । अन्योः प्रजापतिषिर्निगद आदित्यो देवता 'ऽज्यहोमे विनियोगः । अन्नं वा एकछन्दस्यमवर ह्येक भतेभ्यश्रुदयति स्वाहा । श्रादित्यायेदं न मम । श्रीवा एषा यत्सत्वानो विरोचनो मयि सत्वमवदधातु स्वाहा ॥ आदित्यायेदं न मम । तन्त्र शेषं समापयेत् । उक्तफलसिद्धये क्मान्त्र्म्। अन्नस्य एतमितितृतीयामाहुति गृयाग्नौ जुहोति । अत्रा । प्याज्यतन्त्रम । अन्नस्य एतमितिमन्त्रस्य प्रजापति षिष्ट इती 13 For Private And Personal Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 164 गोभिलीयगृह्मकर्मप्रकाशिका । छन्दो ऽग्निहवता. 'ऽज्यहोमे विनियोगः । अन्नस्य एतमेव रसस्तेजः सम्पत्कामो जुहामि स्वाहा ॥ अग्नय इदं न मम । तन्त्रशेष समाय्य ब्रह्मणे दक्षिणां दत्वा वामदेव्यगानं कृत्वा ब्राह्मणान्भाजयेत् । इति पुरुषाधिपत्यप्रदप्रयोगः ॥ ... अथ पशुकामस्य पशुप्रदप्रयोग उच्यते ॥ तत्करिष्यन् गोरेवग्निमपसमाधायाज्यतन्त्रेण व्याहृतित्रयहोर स्य एतमितिपक्तिमन्त्रेणाज्याहुतिं कुर्यात् । ततस्तन्त्रशेषं समापयेत् । इतिपशुप्रदप्रयोगः ॥ ___ अथ गोषु तप्यमानासु तत्तापशान्तये होम उच्यते ॥ पूर्ववगोष्ठाग्निमुपसमाधाय क्षिप्राविधिना लोहचानि अन्नस्य एतमितिमन्त्रेण जुहुयात । अस्य चीवरहोमकमति नाम । उक्तानामाधिपत्यप्रदपशुप्रदचीवर हामकर्मणां परिभाषासूचोक्तकाले सकृदेवानुष्ठानम, अभ्यासानुपदेशात् । सकृत्प्रयोगेणोक्तफलाप्राप्तावावृत्तिं वा कुर्यात् ॥ ___अथ स्वस्त्ययनग्रन्थिकरणप्रयोगः ॥ मार्गे गच्छतः प्रतिभये जाते स्वकीयस्यान्यस्य वा वस्त्रस्य दशानां बीन ग्रन्थीन् कुर्यात् । अन्नं वा एक छन्दस्यमित्यादिभिरुक्ताभिस्तिसृभिग्भिस्वाहान्ताभिरेकैकयी एकैकग्रन्थिकरणम । एतकर्मणा सहायानामपि स्वस्त्ययनम् ॥ इति स्वस्त्ययनन्धिकरणप्रयोगः । अथाचितसहस्रकामस्याक्षतसत्वा हुतिप्रयोगः ॥ तत्करिष्यन्नग्निमपसमाधाय क्षिप्रामविधिना 'क्षतमत्वाहुतिसचखं For Private And Personal Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरलकर्मप्रकाशिका । पूर्वोक्ताभिस्त्रयस्त्रिंशदुत्तरविशतवारमध्यस्ताभिस्तिभिटग्भिः प्रथमया च जुहुयात् । ततस्तन्त्रशेषं समापयेत् ॥ __ततो गवाश्वमहिषादिपशुकामस्य गोमयहोमप्रयोग उच्यते ॥ तत्करिष्यन् वत्सस्य वत्सायाश्च गोमयमादायोक्ताभिस्तिभिग्भिस्सहसं जुहुयात् । ऋचामभ्यासः पूर्ववत् । क्षिप्रहामविधिरेकस्मिन्नेव दिने होमो नतु दिनान्त्रे। "उक्तञ्च 'भहनारायणीयभाष्ये' / चतुणी वत्सरूपा गां प्रकृतालाच गामयम । एकस्मिन्नेव पूर्वा हे जुहुयात्सतहोमवत्" ॥ 1 ॥ ततस्तन्त्र शेषं समापयेत् । इतिगोमय होमप्रयोगः । ___ अथ क्षद्रपशुकामस्थाविपुरीषहाम उच्चने । अविमि. थुनयोः पुरीषमादाय पूर्ववत्स हस्त्रं जुहुयात् । उता ऋचः । ऋगभ्यासश्चोक्तः । इत्यविरीष होमः ॥ अथ वृत्त्यविच्छित्तिकामस्य कम्बकहोमप्रयोग उच्यते ॥ तस्य फलं विद्यमानत्तीनाविच्छित्ति: सातत्यमिति यावत । अविद्यमानवृत्तीनां प्राप्तिश्च फलम । तत्करिष्यन्नग्नि प्रति. ष्ठाप्य क्षिप्रहोमविधिना कम्बकान् सायम्प्रातर्ज हुयात् । क्षधे स्वाहा । क्षुत्पिपासाभ्याय स्वाहा । क्षुध इदं न मम । क्षुत्पिपासाभ्यामिदं न मम । लण्डुलानामबहननसमये निर्गसानि 'कम्बूका' इत्यभिधीयन्ते । मतस्तन्त्र शेषं समापयेत् । इदं साथमाहुने: पूर्व प्रातराहुतेः पश्चात्कर्त्तव्यम् । इतिकम्बूकहोमप्रयोगः ॥ For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 19 गोभिलीयकर्मप्रकाशिका । अथ विषनिवृत्तिजपप्रयोग उच्यते ॥ विषयुक्तजन्तुभिः सप्पादिभिर्दष्टं प्राणिमाचं जलेनाभ्यु क्षन्माभैषीर्न मरिष्यसीतिमन्त्रं जपेत् । अभ्युत राजपा युगपदेव । अस्य मन्त्रस्य प्रजापतिऋषिरनुष्टुप छन्दः सप्पा देवता विषापनोदने विनियोग: / माभैषीर्न मरिष्यसि जरदष्टिर्भविष्यसि । रसं विषस्य नाविदमुग्रं फेनमिवास्यम् ॥ श्रनेन कर्मणा विषनिवृत्तिज्जीवति च । इति विषचिकित्सा प्रयोगः ॥ Acharya Shri Kailashsagarsuri Gyanmandir atha स्नातकस्य स्वस्त्ययनप्रयोग उच्यते ॥ स्नातको रात्रौ स्वापसमये तुरगेओपायेतिमन्त्रेण वैद्यवं दण्डं शयनसमीपे स्थापयेत् । अथवा, "हस्ते स्थापयित्वा निद्रां कुर्यात् इति केचित् । एवं कृते चारवृश्चिक सपपद्रवनिवृत्तिः । अस्यम न्त्रस्य प्रजापतिषिर्यजुर्दण्डेओ देवता दण्ड स्थापने विनियोगः । तुरगोपाय मा नाथ गोपाय अशस्तिभ्यो अरातिभ्यः स्वस्त्ययनमसि ॥ अथ कृमिचिकित्साजप उच्यते ॥ पुरुषस्य स्त्रिया वा यस्मिन्नने क्रमयस्सन्ति तदङ्गमभ्यतन् चतस्ते श्रचिणा कृभिरितिमन्त्रं जपेत् । श्रभ्युक्ष राजपा युगपत्कर्त्तव्यौ । अस्य मन्त्रस्य प्रजापति पिचतीछन्दो ऽध्यादयो देवताः कृमिपातने विनियोगः । चतस्ते श्रचिणा कृमितस्ते जमदग्निना । गोतमेन तिनीकृतो ऽचैव त्वा हमे ब्रह्मवद्यमवद्यम् ॥ भरद्वाजस्येतिमन्त्रस्य प्रजापतिरृषिस्त्रिपादनुष्टुप्छन्दो भरहाजो देवता कृमिपातने विनियोगः । भरदाज मन्त्रेण uu For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gobhilIyagRhyakarmaprakAzikA | sansineomi kime त्वा क्रिमि च वक्रतेओदिनं किमिमन्त्रानुचारिणं किमि शिर्षमर्जुनं द्विशीर्ष चतुईनम् ॥ इतः किमीणामिति क्रिमिमिन्द्रस्येति मन्त्रयेओः प्रजापतिरृषिरनुष्टुप्छन्दो भरदाजो देवता कृमिपातने विनियोगः । चतः किमीणां चद्रको हता माता चतः पिता । अथैषां भिन्नकः कुम्भो य एषां विषधानकः ॥ क्रिमिमिन्द्रस्य बाहुभ्यामवाच्चं पातयामसि । चतः क्रिमयस्माशातिकाः सनीलमक्षिकाः ॥ इति कमिपातनप्रयोगः ॥ 197 अथ पशूनां कृमिनिवर्त्तनजप उच्यते ॥ पशूनाम विद्यमान मिपातनं कर्तुमिच्छेत्तदा कृष्टक्षेचे विद्यमानं लेओष्टं गृहीत्वा 'ऽकाशे गृहपटले निदध्यात् । तस्य लेआष्ठस्य रेणुभिः पूर्व कमियुक्तपशेओरङ्गं परिकिरन् पूर्वोक्ताम्मृचं जपेत् । परिकिरन् सर्वतो विक्षिपतीत्यर्थः । एवं कृते पशेआ: कृमिनिवृत्तिः स्यात् । इति काम्यप्रयोगा उक्ताः ॥ For Private And Personal atha madhuparka prayoga ucyate // sati sambhave पुचदारादिभिस्तच यजमानो विष्टरौ पाद्यमर्घ्यमाचमनीयम्मधुपर्क वस्त्रयुगलं यथाविभवमाभरणपाचादिकश्च समादायाणप्रदेशस्योत्तरतो गां बध्वेओपतिष्टेरन्नणा पुत्रवाससेतिमन्त्रेण । अस्य मन्त्रस्य प्रजापति पिरनुष्टुप्छन्दोऽर्हणीयो देवता धेनूपस्थाने विनियोगः । अणा पुचषाससा धेनुरभवद्यमे । सा नः पयस्वती दुचा उत्तरामुत्तराः समाम् ॥ अच, 'उपतिष्ठेरन्' इति बहुवचनात्पुचादयो ऽप्युपस्थानकतीरः । tato Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 198 गोभिलीयगृह्मकर्मप्रकाशिका । 'हणीय इदमहमिमामितिमन्त्रं प्रतितिष्ठमानो जपेत । यस्मिन्प्रदेशे पूज्यस्य पूजनं कर्तुमिच्छन् पूजक उपस्थितो भवेत्तत्र पज्यो जपति । अथवा, यजमानो यस्मिन् काले ऽहणं कर्तमारभते तदेदमहमितिमन्त्र जपेत । अस्य मन्त्रस्य प्रजापतिषिर्यजुरहणीयो देवता जपे विनियोगः । इदमह. मिमां पद्यां विराजमन्नाद्यायाधितिष्ठामि ॥ ततो यजमानो दर्भमयं विष्टरं विष्टरद्दयं वा पज्याय दद्यात । तत्प्रयोगो विष्टरो विष्टरो विष्टरः प्रतिगृह्यताम । एवं पाद्याथ्याचमनीयमधुपर्कान्प्रत्येकं चिस्त्रिनिवेद्य दद्यात् । विष्टर हयपक्षे विष्टरौ विष्टरौ विष्टरौ प्रतिगृह्येताम् । पादप्रक्षालनार्थमुदकं पाद्यम । दध्यक्षतपुष्यसंयुतं jalamaya'm । आचमनार्थमुदकमाचमनीयम् । दधिष्तसंयुक्तं मधु मधुपर्कः । ततः पूजकदत्तं विष्टरमचः प्रतिटनाति । विष्टरं या ओषधीरितिमन्त्रेणोदगग्रमास्तीर्थोपविशेत । विष्टरहये दत्ते एक पूर्व मन्त्रेणास्तीर्य द्वितीयं विष्टरमुत्तरमन्त्रेण पादयोरधस्तात्कुर्यात् । अनयोः प्रजापतिषिरनुष्ट पछन्द ओषधयो देवताः पूर्वविष्टरासादने, उत्तरस्य पादयोरधस्तादास्तरणे विनियोगः । या ओषधीस्मोमराज्ञीर्बह्वीः शतविचक्षणा: / ता मह्यमस्मिन्नासन्ने ऽच्छिद्राः शर्म यच्छत ॥ इतिपूर्वमन्त्रः । या ओषधीस्सोमराज्ञीविष्ठिता: पृथिवीमनु । ता मह्यमस्मिन् पादयोरच्छिद्राः शर्म यच्छत ॥ इत्यत्तरमन्त्रः । ततो ऽर्चकः पाद्यं पाद्यं पाद्यं प्रतिगृह्यतामिति ददाति, तदा 'च: यतो देवीरितिमन्त्रेण पाद्यं प्रेक्षते । asya For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 199 gobhiliiygRhmkrmprkaashikaa| मन्त्रस्य प्रजापति षिविराट्छन्द आपो देवता: पाद्यप्रेक्षणे विनियोगः । यतो देवीः प्रतिपश्याम्यापस्ततो मा रातिरागच्छतु ॥ ततः पूजकदत्तं पाद्यं गृहीत्वा पूज्यो जलेन स्वकीयसव्यं पादं सव्यं पादमवनेनिज इतिमन्त्रेण प्रक्षालयति । अनयोर्मन्त्रयोः प्रजापतिषिर्निगदो ऽईणीयश्रीवता सव्य. दक्षिणपादप्रक्षालने विनियोगः । सव्यं पादमवनेनिजे ऽस्मिन् राष्ट्रे श्रियं दधे । दक्षिणं पादमवनेनिजे ऽस्मिन् राष्ट्र श्रियमावेशयामि ॥ ततः शेषेणेओदकेन पूर्वमन्यमित्यनेन मन्त्रेणोभी पादौ पूर्ववत्प्रक्षालयति । अस्य मन्त्रस्य प्रजापतिऋषिर्निगदो ऽईणीयश्रीवता पादहयप्रक्षालने विनियोगः । पूर्वमन्यमपरमन्यमुभी पादाववनेनिजे । राष्ट्रस्यया अभयस्यावरुयै ॥ ततः पूजको ऽयंपात्रमादायार्थ्यमयंमध्यं प्रतिगृह्यतामित्यता तेनैव पाणायमञ्जलावाचरेत् । तदर्य्यमञ्जलिना 'न्नस्य राष्ट्रिरितिमन्त्रण प्रतिगृह्णीयात । अस्य मन्त्रस्य प्रजापतिषिर्यजुर घ्य देवता 'यंप्रतिग्रहणे विनियोगः । अन्नस्य राष्ट्रिरसि राष्ट्रिस्ते भूयासम् ॥ ततो ऽर्चक आचमनीयमाचमनीयमाचमनीयं प्रतिगृह्यतामिति दद्यात् । तद्दत्तमुदकम- आचामेत् यशोऽसीति सकृन्मन्त्रेण विस्तूष्णीम् । अस्य मन्त्रस्य प्रजापतिषियजुराचमनीयं देवता 'ऽचमने विनियोगः । यशोऽसि यशो मयि धेहि ॥ ततः कांस्यपात्रे दधि मधु पृतं संसृज्य, संस्थाप्य, वर्षीयसा कांस्यपात्रेणापिधाय । दद्यात् । ततोऽर्चकः पूर्वोक्तमधुपर्कपाचं गृहीत्वा मधुपी For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 200 गोभिलीयकर्मप्रकाशिका । मधुपर्क मधुपर्कः प्रतियतामिति वदेत् । ततो ऽच्चा यशसा सत्येताव मन्त्रेण प्रतिगृह्णीयात् । अस्य मन्त्रस्य प्रजापति ऋषिर्यजुर्मधुपका देवता मधुपर्कप्रनिग्रहणे विनियोगः । यशसा यशेओऽसि ॥ ततो दस्ते दत्तं मधुपर्कं यशसा भत्तो ऽसीतिमन्त्रेण त्रिः पिबेत्तूष्णीं चतुर्थम् । चस्तेनैव मधुपर्कभक्षणमिति शिष्टाः । अस्य मन्त्रस्य प्रजापति ऋषिर्यजुर्मधुपर्के देवता मधुपर्कभक्षणे विनियोगः । यशसा भक्षो ऽसि ममा भक्षो ऽसि श्रीर्भक्षोऽसि श्रियं मयि धेहि ॥ ततो ऽच्च हिराचामति । मधुपर्कशेषं ब्राह्मणाय दद्यात् । तत श्रचान्तोदकाया च्यीय वस्त्रादिकं दद्यात् । ततो गौर्गैर्गैरिति नापिता ब्रूयात् । ततो ऽच्च मुञ्च गां वरुणपाशादितिमन्त्रं ब्रूयात् । अस्य मन्त्रस्य प्रजापतिऋषि हतीछन्दो गौईवता गोमोक्षणे विनियोगः । मुञ्च गां वरुणपाशाद्दिषन्तं मेऽभिधेहि । तं जह्यमुष्य चाभयोरुत्सृज गामत्तु तृणानि पिबतूदकम् ॥ ततो मा रुद्राणामित्यनेन मन्त्रेण गामनुमन्त्रयते । अस्य मन्त्रस्य प्रजापतिऋषिस्त्रिष्टुपञ्छन्दो गौद्देवता गावानुमन्त्रणे विनियोगः । माता रुद्राणां दुहिता वसूनां स्वसा स्स्दित्यानाममृतस्य नाभिः । प्रनुवाच चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ एवं मधुपर्केपाचार्य ऋत्विजः, समावर्त्तनानन्तरं स्नातको, राजा, विवाहे वरः, प्रियो ऽतिथिश्वेत्येते षट् पूज्याः । तत्तच्छाखोक्तविधिना मधुपर्कं दद्यात् ॥ iti madhuparkaprayoga: // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । 201 इति श्रीमद्राजाधिराजश्रौतस्मातीनुष्ठानतत्परोदयप्रतापाद्यादत्तदेववर्मसोमयाजिनो निदेशेन सुब्रह्मण्यविदषा विरचितेयं गोभिलीयगृह्यकर्मप्रकाशिका समाप्ता । ॥ zubhamastu / PANCERC92322230 For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra azuddham हार्थयसि तु पिल्या प्राइख गभा दर्भाः व्याग्ना दुस्मा वपात्पू स्ब्ब् बृहन्ता .. भानुं र य श्रार्थि वयंसा स्वसारं अंगिर प्रतिथिं सर्पि 3 पावकं विपति दूतस्यस्य शुद्धम् हार्यमंत चतुर्द पिडकुल्या ( एवं सर्वत्र ) गोभिलीयग्टयकर्मप्रकाशिका शुद्धिपचम् । पृष्ठे पं. शुम् 17 श्रावसस्य 5. सूचेओ । श्राचमेत् 7 गृहपतिः प्रामुख zzyt दर्भाचेः स्याना प्राज्यामु प्राञ्चमु अवस चावृती श्रग्नेवाल अदेवाज भाग्यक्षस्वंदम श्रमेधस्वंदमं 0 32 हुम्मा वापात्पू सम्रात्य बह भानुं 2 यया प्रापिं अदेर् 12 स्वसारं अंगिर श्रतिथिं 3 17 सर्पि ** पावकं 2 विश्वि 6 दूतमित्यस्य 31 #1 * पुरोहितं पुरोइ सूपादया सूर्योदया श्रस्तमिस्ते प्रस्तमिते 10 0 19 5 0 23 मंत्र बंधू 14 22 ननाधेहि 16 12 ग्रहण 23 17 नदानान्तं 207 होष्यामिति 30 | 96 भार्यानम 0 www.kobatirth.org 31 12 0 0 33 O 0 6 लाङ्गलापद्धत लाङ्गलपद्धति 13 परिधत्तवाससेति परिधत्तधतवा 0 7 6 11 ऋते गर्भधान जनिष्यते 4 | अहिर्बुध्न्याय संस्कारिष्यामि 14 तथा 15 छब्दो 34 1 भावर्त्तति त्रिरुदका ऐऐअ नाध्याययेयुः 0 1 35 17 36 4 ऋते 12 2 विवाहादिवसाविवाहदिवसात् 63 प प्रणानां Acharya Shri Kailashsagarsuri Gyanmandir पुनररूप 7 स्यस्सो 15 सृप्यन्त शुद्धम् ब्रावसथ्य सूत्रो श्राचामेत् गृहपतिः 9 bahat For Private And Personal 18 प्रजाप्रजापतिः प्रजापतिः भाषासेति freekA समेति मंत्रेध & नाह पाणिग्रहया 57 6 दानान्तं - होण्यामीति पर भावनाम 60 पृष्ठे 6 गाधान जनिष्यते थथा छन्दो प्राणानां पृष्ठे paM0 37 3 40 1 श्रयेबुध्न्याय संस्करिष्यामि पुनरुध युसेन सुप्यन्तु 49 19 0 19 45 14 12 वृधे #9 बृहत् 65 | 15 71 20 ह. 15 81 7. 82 20 और नाध्यापयेयुः pa 2 0 8 46 5 Cha 13 61-62 22-1-20 15 5 88 | 4 86 11 0 16 12 18 22 205 13 103 19 63 .Eg 110 13 16 0 Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिकाशुद्धिपत्रम् । शुद्धम् एष्ठे paM0 अशुद्धम् शुद्धम् अशुद्धम् पष्ठे paM0 1र जैषम् तर्पयेत् शेभथा गृहति जैषम् तप्पयेत् शोभथा गृहपति 1111 तरेम 1147 त विधना 1964 स्थादति र्जुषी . तरेम तश्विना स्थति र्यनुषो तु यजतं ल्ना सवन्यं घजतं नभन्ता तत्यं पलस्वतो 0 श्यमाकानां श्यामाकानां पयस्वती तेनेवार सनवात्र र्दर्भ मान मात्मा ध्वात्रात श्वात्राय प्रधुक्तः प्रवक्तः में 1977 वृधे टीरक्रा वारका 2 POPOLL कर समचू पुजनं . वियामि चतुलंदश सम पूजनं निर्वपामि चतुर्दश होममन्त्रण माता मना मनो 13हामन्त hA34श्रा haa34| श्री 1234 mA । 200 41 dati zuddhipatram / GOPEN For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .. nityaahikpryogaanukrmnnikaa| विषयाः पृष्ठे paM0 विषयाः मङ्गलाचरणम् 11 अथ ब्रह्मयज्ञप्रयोगः ब्राही मुहत परमेश्वरध्यानम् अथ महायज्ञप्रयोगाः मलमूत्रविसर्जनविधिः 011 अथानाहिताग्नेश्वदेवः शाचे मत्सहख्यादि 24 अथ पितृयजस्थानोनित्यपाधप्र. गंडषसहख्या 0/0/ योगः अथाचमनविधिः 020 अथ मनुष्ययज्ञप्रयोग अथ दन्तधावनप्रयोगः । अथ भोजनप्रयोगः अथ प्रातःचानप्रयोगः 018 सायंसंध्या अथ प्रातःसन्ध्याविधि: 5 अथ सायमोपासनहोमप्रयोगः . सुत्ब् स्नामाय्'| 16 सन्ध्याकालातिक्रमप्रायश्चित्तम् 48 अथ माध्याहिकखाविधि: 10 यजमानप्रवासादी वैश्वदेवलिअथ माध्याहिकसन्ध्या 160 हरणम् ततस्तर्पणम् 18 0 सूतके मतके च.सानादिविचारः 46 3 भासादिसामान - ww ." - 21 1 उस्मनुक्रमणिका समाप्ता ॥ For Private And Personal Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir MONT For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir // श्रीगणेशाय नमः ॥ ॥ अथ नित्याहिकप्रयोगः ॥ यस्य प्रसादात्परमात्मरूपे मय्येव भातीव स्म्स्त्लोक्ः। तं देशिक स्वात्मपरं महान्तं ध्यायामि चित्तेस कलेष्टसि ॥ 1 ॥ कर्मप्रदीपगोभिलोयगृह्यपरिशिष्टानुसारेण नित्याह्निकप्रयोगो विर्च्य्ते। तत्र श्रेयस्कामो ब्राह्मण: क्षत्रियो वैश्यो वा तुरीययामे उत्थाय, करिष्यमाणधमान तत्साधनीभूतार्थायर्यात व्ययन चिन्तयित्वा. सकन हृदयगुहावासं सर्व वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मचादिभेदं सर्वनं सर्वशक्तिकं भगवन्तं सच्चिदानन्दघनं परमेश्वरं चिरं ध्यायेत् । "तदुक्तं 'मनुनाऽब्राह्म मुहत बुध्येत धर्मार्थो चानुचिन्तयेत् । कायक्लेशांश्च तन्मलान्वेदतत्त्वार्थमेव च-इति" / अत्र वेदतत्त्वार्थमित्यनेन परमात्मोच्यते ॥ ततो मलमूत्रविसर्जनार्थं गच्छेत् । तत्रेतिकतव्यता-तबादौ जलपरित वृहत्याचं वक्ष्यमाणमृत्सङ्ख्यानगुण्ये नापेक्षितां मृदं च समादाय, ग्रामाइदिवालय-नदीतीरतडागसमीप-मार्ग-गोष्ठ-भस्म-जल-वल्मीक-पर्वत चिनि-यजभम्यादिवर्जितं नितिदेशं गत्वा, मृदं देधा विभज्यैको गुदलिङ्गशौचार्थमपर हस्तपादशौचार्थञ्च परिकल्य, जलपाचं च संस्थाप्य, यज्ञोपवीतं निवीतं कृत्वा दक्षिणकर्ण निधाय, वासमा शिर आवेष्ट्य, मुखं नासापुट इयं च वाससा बध्वा, | 'यज्ञतृणैराच्छादितभूप्रदेशे दिवा सन्ध्ययोश्चोदमखो रात्रौ 14 For Private And Personal Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । चेहक्षिणाभिमुख ऊर्ध्वमधश्च वायग्निविप्रादित्यजलादीननवलोकयन् वाग्यतः पुरीषं केव्ल्मूत्र्वाविसृजेत्। अन्धकारे रात्री वा भये समुत्पन्ने च नोक्तदेशनियमः ॥ ततो मृदा जलेन च शौचं कुर्यात् । "तदुक्तं 'मनुना'-एका लिङ्गे गुदे तिसस्तथैकत्र करे दश । उभयोः सप्त दातव्या मृदश्शुद्धिमभीमता" ॥ "शौचक्रममाह 'आश्वलायन:'-लिङ्गशौचं पुरा कृत्वा गुदशौचं ततः परम्" ॥ "गण्डूषसङ्ख्यामाह 'आश्वलायन:'-कुर्याहादश गण्डषान्पुरीपोत्सर्जने ततः । मूत्रोत्सर्ग तु चत्वारि भोजनान्ते तु षोडश । भक्ष्यभोज्यावसाने तु गण्डूषं टेकमाचरेत् ॥ __अथाचमनविधिः । तत्र पादौ हस्तौ च प्रक्षाल्यान्तीनुकरस्त्रिवारं माषमग्नमुदकं ब्रह्मतीर्थन पीत्वा, सलोमोष्ठौ हिरङ्गष्ठमूलेन परिमृज्य, पादौ शिरश्चाभ्युक्ष्य, संहताभिस्तर्जनीमध्यमानामिकाभिर्जलेन मुखे स्पृष्ट्वा, अङ्गुष्ठतर्जनीभ्यां नासिकापुटवयं स्पृष्ट्वा, अङ्गष्ठानामिकाभ्यां चक्षुषी, पुनस्ताभ्यां श्रोचे, कनिष्ठाङ्गष्ठाभ्यां नाभि, पाणितलेन हृदयं, साङ्गलिभिः शिरः, अङ्गल्याहुमूले संस्पृशेत् । प्रत्यक्षं जलेन स्पर्शः कार्य: / उक्तरीत्या गण्डूषाचा यज्ञोपवीती बिराचामेत । केवलमूत्रोत्सर्ग हिराचामेत् । गच्छन्, तिष्ठन, हसन्, दिशो विलोकयन्, न प्रणतो, न पादौ प्रसाय, नाङ्गलिभिरुद्धृत्य, नातीर्थन, न शब्दं कुर्वन्, नापूनमदृष्टञ्च, न जानुभ्यां हस्तौ बाह्यौ कृत्वा, नैकवस्त्रो, न प्राचीनावीती, न निवीती, नोष्णजलेन फेनजलेन वा, नोपानी धृत्वा, न वस्त्रेण For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याह्निकप्रयोग: / शिरोवेष्टयित्वा, गले बद्धवस्त्रो नाचामेत् । आचमनानन्तरमशुचिज्ञाने पुराचामेत् । ब्राह्मणो हृदयं गताभिः क्षत्रियः कण्ठ गताभिर्वैश्यस्ता लगताभिरद्भिराचामेत् । यथेओक्तविधिनाऽऽचमनाभाव उच्छिष्टो भवति । विधिवदाचमने शुद्धो भवति । सुवा, भुक्त्वा, क्षुत्वा स्नात्वा, पीत्वा, वस्त्रं धृत्वा 'ऽपणं गत्वा, श्मशानं गत्वा पुनराचामेत् ॥ इत्याचमनविधिः ॥ " अथ दन्तधावनप्रयोगः ॥ षष्थष्टम्येकादशी- हादशीचतुर्दशी पर्वद्दय-सङ्क्रान्तिदिन- व्रतदिन श्राइ दिन- त्पूर्वदिनभि न्नेषु दिवसेषु नारदाद्युक्ताम्र-पालाश - बिल्वा-पामार्ग- शिरीष-खदिर-करञ्ज-करवीर-कदम्ब कण्टकि- क्षीरिवृक्षादिसमुद्भूतेनाष्टाङ्गलेन काष्ठेन प्रादक्षिण्येन दन्तान् शेओधयेत् । " दन्तधावनकाष्ठप्रमाणं 'कर्मप्रदोपे-नारदाद्युक्तवालें यदष्टाङ्गुलमपाटि - तम् । सत्वचं दन्तकाष्ठं स्यात्तदग्रेण प्रधावयेत्" ॥ श्रच काष्ठाभिमन्त्रणे मन्त्रः- आयुर्बलं यशो वर्चः प्रजापशुवसूनि च । ब्रह्मप्रज्ञाञ्च मेधाञ्च त्वं नो देहि वनस्पते ॥ एवं दन्तान्विशोध्य, जिह्वां दान्मथ्य, दादशकृत्वो ऽर्गिण्डूषान्कुर्य्यात् । इति दन्तधावनप्रयेओगः ॥ अथ प्रात स्नानप्रयोगः ॥ मृत्तिकाकुशादिकं समादाय, नद्यादिकं गत्वा, तटे शुचौ देशे कुशादिकं संस्थाप्योपवीती बह्वशिखः प्रक्षालितपाणिपाद: प्राङ्मुख आचम्य, नद्यादौ प्रवाहाभिमुखस्तटाकादौ तु सूर्य्याभिमुखस्तूष्णीं खात्वा, हिराऽचम्य, जलाद्दचिरासीन: प्राङ्मुखो दर्भपवित्रपाणिर्देशकाला For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । सङ्कीर्त्य परमेश्वर प्रीत्यर्थं प्रातःस्नानमहं करिष्ये इति सङ्कल्य, इदं विष्णविचक्रम इत्यादिभिः षड्भिर्मन्त्रमत्तिकाभिमन्त्र्य, शिरःप्रभृति पादान्तं तयोपलिप्यापोहिष्ठेतितिमृभिग्भिमार्जनं कृत्वा 'न्तर्जले निमग्नःसन्नघमर्षणसक्तं पठन् स्नात्वा, पुनरापोहिष्ठेत्यादिमार्जनं कुर्यात् । तत आचम्य स्नानाङ्गतर्पणं कुर्यात् । यथा देवतीर्थेन-ब्रह्मादयो देवास्तृप्यन्तु । देवपब्यस्तृप्यन्तु । देवसुतास्तृप्यन्तु । देवगणास्तृप्यन्तु ॥ निवीती कषितीर्थन-गोतमादय ऋषयस्तृप्यन्तु । ऋषिपत्न्यस्तृप्यन्तु । ऋषिसुतास्तृप्यन्तु । ऋषिगणास्तृप्यन्तु ॥ अथ प्राचीनावीती पितृतीर्थेन द्विगुणदर्भस्तर्पयेत्-अग्निकव्यवाहनादयः पितरस्तृप्यन्तु । पिपत्न्यस्तृप्यन्तु । पितृसुतास्तृप्यन्त । पितृगणास्तृप्यन्तु ॥ तत आचम्य, शुद्धे वामसी परिधाय, हिराचम्य, यथाकुल पुणत्रं धृत्वा, सन्थ्योपासनं कुर्यात् । उक्तरीत्या वारुणस्नानाशक्तौ पञ्चविधनानेधन्यतमं स्नानं कर्यात् । अत्र पराशर:-"पञ्चस्नानानि दिव्यानि कीर्तितानि महर्षिभिः । तानीह संप्रवक्ष्यामि यथावदनपर्वशः ॥ 1 ॥ आग्नेयं वारुणं ब्राह्य वायव्यं दिव्यमेव च । आग्नेयं भस्मना स्नानमवगाहं तु वारुणम् ॥ 2 ॥ यत्त सातपवर्षण दिव्यं स्नानं तदच्यते" / असमर्थश्चेदृहेऽमन्त्रकं स्नानं कुर्यात् । "तदुक्तं 'छन्दोगपरिशिष्टे'-यथाऽहनि तथा प्रातर्नित्यं मायादनातुरः । दन्तान्प्रक्षाल्य नद्यादौ गृहे चेत्तदमन्त्रकम्" ॥ इति प्रातःस्नानविधिः ॥ For Private And Personal Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । अथ प्रातःसन्ध्याविधिः । तत्र प्रमाणानि-"अहरहः सन्ध्यामुपासीत" इतिश्रुतिः । "कस्माद्ब्राह्मणस्सायमासीनस्सन्ध्यामुपास्ते कस्मात्यातस्तिष्ठन्" इत्यादि "सायञ्च प्रातश्च सन्ध्यामुपाम्ते' इत्यन्तं षड्विंशब्राह्मणं ॥ "पूर्वी सन्ध्यां जपन्तिष्ठत्सा वित्रीमार्कदर्शनात् । पश्चिमां तु समासीन: सम्यगृक्षविभावनात् ॥ न तिष्ठति च यः पूर्वी नोपास्ते यस्तु पश्चिमाम् । स शद्रवहिष्कार्य्यः सर्वस्माद्दिजकर्मण" इति मनुः ॥ सन्थ्योपासनं नाम सन्ध्याकालाभिमानिदेवताभिध्यानम । सा च देवता निर्गणा परब्रह्मरूपा, तस्या उपासनं प्रत्यगभिन्नत्वेन । तथा च तैत्तिरीयारण्यकश्रुनि:-"असावादित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति य एवं वेद इति । एतेन गायच्यावाहनमन्त्रे उद्दासनमन्त्रे च देवीपदश्रुतेः स्त्रीदेवतोपास्या इति तु प्रास्त्म्। देवीपदस्य छन्दोविशेषणत्वेन स्वातन्त्र्येण स्त्रीदेवतासमर्पकत्वाभावाच । तथा च व्यास:-"न भिन्नां प्रतिपद्येत गायची ब्रह्मणा सह । सा. हमस्मीत्यपासीत विधिना येन केनचित" / इत्यलमतिविस्तरेण ॥ तस्य काल: सूर्यादयात्पर्वं घटिकाइयं । "राच्यन्लयामनाडी हे सन्ध्याकालमुदीर्यते" इति दक्षस्मरणात् । शङ्ख:-"प्रातः सन्ध्यां सनक्षत्रां मध्यान्हे स्नानकमणि । सादित्यां पश्चिमां सन्ध्यामुपासीत यथाविधि" / प्राङ्मुख आसीनः सव्ये पाणी चीन्कशान्दक्षिणहस्ते कुशद्दयच्च धृत्वा पूर्ववदाचम्य, देशकाला सङ्कीयापात्तसमस्तदरितक्षयद्दारा परमेश्वरप्रीत्यर्थ प्रातस्मन्ध्यामुपासिष्ये इति सङ्कल्य For Private And Personal Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नित्याहिक प्रयोगः । स्वस्थ परितः प्रादक्षिण्येन जलेन सिश्वन्नात्मानं रक्षेत । ततः सेआदकबिन्दुभिः कुशैः प्रणवेनैकं, समस्ताभिर्व्याहृतिभिरेकं, गायच्या चैकं, आपोहिष्ठेत्यादिभिर्नवभिस्म प्रणवैवक्यैर्नव मार्ज्जुनं शिरसि कुर्यात् ॥ उकारस्य ब्रह्मा ऋषिगीयचीछन्दोऽग्निवता, व्याहृतीनां विश्वामिचजमदग्निभर हाजापटषयो गायच्यु ष्णिगनुष्टुप्छन्दांसि अग्निवायुसूर्य देवताः, तत्सवितुर्विश्वामिचर्षिर्गीय चीछन्दः सविता देवता, आपोहिष्ठेतितिसृणाम्पृचां सिन्धुदीप गायचीकन्द श्रदेओ देवता, मार्ज्जने विनियोगः । OM भूर्भुवः स्वः । तत्सवितुर्वरेण्यं उ 33 श्र 1 * 31-223 चिष्ठा मयोभुवः । OM 31- 22 3 12 महेरणाय चक्षसे । OM Acharya Shri Kailashsagarsuri Gyanmandir 1 3 2 bhargo devasya धीमहि धियो यो नः प्रचोदयात् ॥ OM आ 1 2 3 2 ता न ऊज्ज दधात न । ऋ 3123 23 12 यो वः शिवनमा रसः । OM तस्य 31 2 31 2 3 12 2 3 1 2 23 12 3 1 2 1 2 3 12 भाजयतेच नः । उशतीखि मातरः । OM तस्मा अरङ्गमाम वः । OM यस्य क्षयाय जिन्वथ । OM आपो जनयथा च नः ॥ श्रयातु वरदा देवि अन्तरं ब्रह्मसंमितम् । गायचीं छन्दसां मातेदं ब्रह्म जुषस्व मे ॥ इति गायत्री मावाह्य प्राणायामं कुर्यात् । स च यथा-अङ्गुष्ठतर्जनीभ्यां मासापुटद्दयं बध्वा, प्राणावायुं निरुध्य, सप्तत्र्याहृतिसाचिनां प्रतिव्याहृतिप्रणवयुतां गायच शिरसा सह चिवारं पठेदित्ययमेकः प्राणायामः । भूरादिसप्तव्याहृतीनां विश्वामिच जमदग्नि-भरद्वाज, गौतमा - चि वशिष्ठ- कश्यपा ऋषयो, गायच्युष्णिगनुष्टुब्बृहती. For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिक्प्र्योग्ः। पतिविष्टजगत्यश्छन्दांसि, अग्निवाय्वर्कवागीशवरुणेन्द्रवि. श्वेदेवा देवताः, तत्सवितरितिगायच्या विश्वामित्र ऋषिगायपीछन्दस्सविता देवता, मापा ज्योती रस इतिशिरसः प्रजापतिषिर्यजुब्रह्मग्निवायुसूर्या देवताः, प्राणायामे विनियोगः । OM भूः । OM भुवः । OM स्वः । OM महः । OM जनः । OM तपः । OM सत्यं । OM तत्सवितुर्वरेण्यं भगो देवस्य धीमहि धियो यो नः प्रचोदयात । OM आपो ज्योती रसामृतं ब्रह्म भूर्भवःस्वरोम् । एवं प्राणायामं कृत्वा सूर्यश्चेत्यपः पिबेत्|suuryshcmeti नारायण ऋषिः प्रकृतिश्छन्दः मर्यो देवता आचमने विनियोगः । सूर्यश्च मा मन्युश्च मन्यपतयश्च मन्युक्तेभ्यः पापेभ्यो रक्षन्तां यद्राच्या पापमकार्ष मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्यतु यत्किञ्च दुरितं मयि इदमहं मामम्मृतयोनौ सूर्ये ज्योतिषि जुहामि स्वाहा ॥ ततो हिराचामेत् । ततो दक्षिणहस्तेन जलमुद्धृत्य, नासिकाग्रे संयोज्य, ऋतनेत्यघमर्षणं प्राणाविरुध्यानिरुध्य वा चिस्सकृदाजपित्वा, जनमत्स्स. जेत । अस्य मन्त्रस्याघमर्षणविभावरत्तपरमेश्वरी देवता 'नुष्ट पछन्द अश्वमेधावस्थे विनियोगः । OM परतं च सत्यं चाभीहात्तपसा 'ध्यजायत । ततो रायजायत ततस्समद्रो अर्णवः ॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधविश्वस्य मिषतो वशी ॥ सूर्याचन्द्रमसा धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीञ्चान्तरिक्षमयो स्वः ॥ तन उत्याय For Private And Personal Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir aaatmaa| नित्याहिकप्रयोगः । चिकोणाञ्जलिना जलमादाय, प्रणवव्याहृतियुक्तगायच्या 'भिमन्त्र्य, साभिमुखं सूर्याय विरध्यं दद्यात् । तर आत्मान प्रदक्षिणं प्रक्रम्याचम्य स्वस्तिकाकृतिहस्त उद्यमित्यादिनाऽऽदित्यमुपतिष्ठेत् । उदुत्यमित्यस्य प्रस्कण्व ऋषियचीछन्दः सूर्या देवता, चिचमि यस्य कुत्सपिस्त्रिष्टुप्छन्दः सूर्या देवता, उपस्थाने विनियोगः । उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाथ सूर्य्म्॥1॥ चित्रं देवानामुद्गादनीकं चक्षुचिस्य वरुणस्याग्नेः । आमाद्यावापृथिवी अन्तरिक्ष श 3 1 2 जगतस्तस्थुषश्च । ततः प्रणव याहृतिगायत्रीणामृष्यादीन पूर्ववत्स्मृत्वा जपे विनियोगः । ततो नाभिसमावुत्ता नकरौ कृत्वा पर्वमानया सूर्यादयपर्यन्तं वाग्यतस्तिष्ठन्नष्टोत्तरशत प्रणवत्याहृतिपूर्विकां गायत्रों जपेत् । तत उत्तमे शिवरे इत्युपस्थानं कुर्यात् । उत्तमे शिखरे जाते भूम्यां पर्वतमूर्धनि । ब्राह्मणेभ्यो ऽभ्यनुज्ञाता गच्छ देवि यथा सुखम् ॥ ततो हिराचम्य ब्रह्मार्पणं कुर्यात् ॥ इति प्रानस्सन्ध्याविधिः ॥ अथ प्रातहीमप्रयोगः । अथ यजमानश्शुचि: प्रताल्लितपाणिपादः पन्या सह प्राणा नायम्य, सूर्योदयापूर्व प्रातरौपासन होम होष्यामीति सङ्कल्यं कृत्वा 'ग्निप्रज्वलनं कुर्यात् । अग्नेः पश्चादनुगुप्तापो होमद्रव्यं समीयं सजलं चमसं चासादयेत् । ततस्मादये जाने तूष्णीमग्नौ समिधं प्रक्षिप्याग्निं प्रज्वाल्य विक्षिकानग्निकणान्तूष्णीमेकीकुर्यात् । For Private And Personal Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । नदेव परिसमूहनम् । तत उदकाञ्जलिसेचनमदितेऽनुमन्यखेत्यादिभिः कुर्यात् । त्रयाणां प्रजापतिषिरेकपदागायत्रीछन्दो ऽदितिरनुमति: सरस्वती च क्रमेण देवता उदकाञ्जलिसेचने विनियोगः । दक्षिणं जान भनी संस्था प्याग्नेर्दक्षिणतो नितिमारभ्याग्निदिपर्यन्त मञ्जलिना चमोदकेन परिषिच्छेददिनेऽनुमन्यस्वेतिमन्त्रेण । नत अग्नेः पश्चानिटतिमारभ्य वायुदिपर्यन्तमनुमते नुमन्यस्वेतिमन्त्रेण सिञ्चेत् । अग्नेरुत्तरतो वायुदिशमारभ्यैशानदिक्पर्यन्तं सरस्वत्यनुमन्यखेतिमन्त्रेण सिञ्चेत् । तत अञ्जलिनोदकमादाय देव सवितरित्यनेन मन्त्रे । सचिवाऽग्निं प्रदक्षिण परिषिञ्चेत् । अस्य मन्त्रस्य प्रजापनिषियंजस्सविता देवता 'नपर्य क्षणे विनिरोगः । देव सवितः प्रसुव यज्ञं प्र नुव यज्ञपति भगाय हियो गन्धर्वः केतप: केतं नः पुनात वा वस्पतिवीचं नः स्वदतु ॥ पर्युक्षणे विशेषः । पर्युक्षणारम्भकोटिमभ्यन्तरत: अवसानकोटिं च बहिः कुर्वन् होमीयद्रव्यं पर्युक्षणधारया 'भ्यन्तरतः कुर्वन्परिषिञ्चेत् । ततस्तूष्णीमग्नौ समिधमाधाय त्रि: प्रक्षालितान् प्रगतोकान् यवान व्रीहीन वा दक्षिणहस्तेन मध्ये ऽग्नी जुहोति । सूर्याय स्वाहा । सूर्यायेदं न म्म्। पुनरवशिष्टं इविगदाय मनसा मन्त्रमुच्चा- तराईबीई जुहोति। प्रजा पतये स्वाहा । प्रजापतय इदं न मम । अथ तणीमग्नौ समिधमाधाय पूर्ववत्पर्य क्षणमुदकाच नसे चनं च कुर्यात् । मन्त्र विशेषः । अदितेऽन्वमश्स्था इति दक्षिणतः । anumate'nva For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 10 नित्याहिकप्रयोगः । मश्स्था इति पश्चिमतः । सरस्वत्यन्वमश्स्था इत्यत्तरतः ॥ अथ प्रदक्षिणमग्निं परिक्रम्याग्निपरिचर्याय यस्मिन चमसे स्थापित जलं तदग्न्यगाराहहिरवनीयान्यनोदकेन चमसं प्रक्षाल्य परयित्वा स्वस्थाने निधाय वामदेव्यं गीत्वा ब्रह्मार्पणं कुर्यात् । इति प्रातहामविधिः ॥ अथ माध्याहिकमानविधिः ॥ तत्र गोभिन्न सूत्रम । "अथ सानविधिं व्याख्यास्यामो नदी देवखातं गर्तनस्रवणादिकं वा स्नानार्थं गत्वा, तत्तीरं जलेन प्रक्षाल्य, तद्देशे मृत्तिका कुशं गोमयं तिलानक्षतांश्चापकल्पयेत्" / परकीयतटाकादिकं चेत्तस्मात्पञ्च मृत्पिण्डानुत्य भिनिक्स्सिपेत्। ततः पावका न: सरस्वतीति तोयं नमस्कुर्यात् । अस्य मधग्छन्दा ऋषिगायत्रीछन्दस्सरस्वती देवता तीर्थनती विनियोगः । पावका न: सरस्वती वाजेभिवाजिनीवती । य वष्टधिया वसुः ॥ ततो मद्भिर्जलेन पादादिगाचाणि प्रक्षालयेत । वामपाणिना पादौ लिङ्ग गुदं हस्तञ्च संक्षाल्य, दक्षिणेन जठरं हृदयं इस्तं मस्तकच प्रक्षाल्य, तूष्णीं सात्वा, तटमागत्योपविश्य, बदशिखो यज्ञोपवीत्याऽऽचम्य, प्रामुख उदमखो वा कुशहस्तश्शुचिस्समाहितो देशकाला सङ्कीय, समस्तदुरितक्षयद्वारा परमेश्वरप्रीत्यर्थं स्नानमहं करिष्ये इति सङ्कल्य, दक्षिणहस्तेन जलमादाय सप्तवारं सप्तव्याहृतिभिः सकटगायच्या च तज्जलमभिमन्याचामेत् । ततो यथाविधि । For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नित्याहिक प्रयोगः । 11 हिराचामेत् । ततस्तीर्थाभिमानिनीं वरुणदेवतां ध्यात्वा सहस्रशीर्षा घृतवती श्वक्रान्ते इत्यादिभिस्तिसृभिभिर्मृत्तिकां गृह्णीयात् । आसां क्रमेण नारायण भरद्वाज वामदेवा ऋषयः, अनुष्टुप् जगत्यनुष्टुप्छन्दांसि पुरुषो द्यावापृथिवी मृत्तिका च देवता, मृत्तिकाग्रहणे विनियोगः । सहस्रशीर्षीः 31 2 12 3 2 3 12 1 22 312 3 1 पुरुषः सहस्वातः सहस्रपात् । स भूमि सबै कृत्वा 2 2 Acharya Shri Kailashsagarsuri Gyanmandir 3123 12 3 2 3 2 3 2 2 ra 325 त्यतिष्ठद्दशाङ्गुलम् ॥ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥ OM अश्वकान्ते रथकान्ते विष्णुक्रान्ते वसुन्धरे । मृत्तिके हर मे पापं यन्मया पूर्वसञ्चितम् । त्वया हृतेन पापेन सर्वपापैः प्रमुच्यते ॥ तत इदं विष्णुर्विचक्रम इतिषडिग्भिर्जलेन च मृत्तिकां सम्मृज्यात् । इदं विष्णुरिषिणां मेधातिथिरृषिगीयचीकन्दो विष्णुर्देवता मृत्तिका 3 2u 3 9 2 31- 21 32 समूह ने विनियोगः । इदं विष्णुर्विचक्रमे चेधा निदधे पदम् । 31 12 समस्य पासुले ॥ 1 ॥ चीणि पदा विचक्रमे विष्णुगोपा दर 23 12 3 12 2 2 अदाभ्यः । श्रतो धम्र्माणि धारयन् ॥ 2 ॥ विष्णोः कम्मणि 3 31 2 3 2 3 1 2 पश्यत येतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥ 3 ॥ 32 विष्णोर्यत्परमं पदम् ॥ 1- z 32 31 2र 312 32 3 231 तष्णिः परमं पद सदा पश्यन्ति सूरयः । दिवीव चक्ष - 2 1- 23 31 32 3 1 2 ततम ॥ 4 ॥ तद्विप्रासेआ विपन्यवो जागृवासः समिन्धते । 12 23 5 ॥ अतो देवा अवन्तु नो यता ॥ For Private And Personal Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 12 नित्याहिकप्रयोगः । विष्णविचक्रमे । पृथिव्या अधिसानवि ॥ 6 ॥ तन UDI पागी कृत्वा उद्दयं तमसः परीति उदुत्तमभिति चादित्यावेक्षणं कुर्यात् । उद्दय म यस्य प्रस्कण्व ऋषिः पङ्क्तिछन्दः सूर्याटेवना, उत्तममितिशुन:शेप ऋषिस्त्रिष्टुप्छन्दो वरुणो देवता, सूर्या वेक्षणे विनियोगः । उद्दयं तमसः परि ज्योति: पश्यन्न उत्तर स्वः पश्यन्त उत्तरम् । देवं देवचा सूर्यमान्म ज्योतिरुत्त्म्म्॥ 1 2 3 1 2 3 1 2 31- 2 3 1 2 3 1 2 उदत्तमं वरुणपाशमस्मदवाधम विमध्यम श्रथाय । अथादित्य व्रते वयं तवानागमो अदितये स्याम ॥ तत उद्धृताऽसि वराहेणामोसीतिमन्त्राभ्यां प्रातिलोम्येन शिराद्यङ्गेछु मृत्तिका लेपनं कुर्यात् । प्रथमं मस्तके, ततस्कन्धे, ततः पार्श्वयोः, जरुहये, पादहये च । अनयोवामदेवप्रजापती RSI, अनुष्टविष्टभी छन्दसी, पृथिवीन्द्रौ देवते, अङ्गेषु मृत्तिकालेपने विनियोगः । उताऽसि वराहेण कृष्णेन शतबाहुना । मृत्तिके ब्रह्मदत्ताऽसि काश्यपेनाभिमन्त्रिता ॥ 1 ॥ अमासि प्राण तहतं ब्रवीम्यमा ह्यसि सर्वमनप्रविष्टः । स मे जरार रोगमपमृज्य शरीरादयाम एधि मामथा न इन्द्र ॥ 2 ॥ पुनः सहस्रशीर्षत्यादिभिर्मत्तिकां गृहीत्वेत्येतदादि मृत्तिकालेपनान्तं कर्म पूर्ववत्कुर्यात् । ततो गावश्चिद्घास मन्यव इतिमन्त्रेण मस्तकाद्यङ्गेषु प्रातिलोम्येन गोमयेन लेपनं कर्यात । अस्य सौभरिषिः ककुप्छन्दो मरुतो देवता गोमयलेपने विनियोगः । गावश्चिदघासमन्यवस्मजात्येन मरुतः संबन्धवः । For Private And Personal Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । 53 रिहते ककभी मिथः ॥ ततोऽङ्गष्ठतर्जनीभ्यां नासापुटं बध्वा प्राणानायम्य ऋतञ्च सत्यञ्चत्य घमर्षणं मनसा बिर्जपेत् । मन्त्रस्ततः । ततो जलाभिमानिनों देवतां ध्यात्वा नाभिप्रमाणजले स्थित्वा शन्नोदेव्या आपोहिष्ठीयाभिस्तिभिरुपास्मै गायतेत्यादिभिर्नभिः पावमानीभिश्चतसृभिस्तरसमन्दीभिस्तिभिरतोन्विन्द्रमित्यादिभिस्तमुष्टवाम नकीन्द्र त्वदुत्तरं पवित्रनित्यादिनियंग्भिस्तिस्मृभिः प्रत्यचं ऋगन्ते कुशैमार्जन कुर्यात् 1 शन्नोदेवी रिति सिन्धुहोपो गायच्यापः, आपो हिष्ठेतितिमृणां सिन्धुद्दोपो गायच्यापः, उपास्मा इत्यादितिमृणामृचामसितकश्यपवैखानसा ऋषयो गायत्रीछन्दः सोमो देवता, तरसमन्दीत्यवत्सार ऋषिगायत्रीछन्दः सोमो देवता, एतान्विन्द्रमितितिमृणां तिरश्च ऋषिरनुष्ट पक्छन्द इन्द्रो देवता, तमुष्ठवामेति तिरश्च ऋषिरनुष्ट छन्द इन्द्रो देवता, नकीन्द्रेति वामदेवऋषिर्गायत्रीछन्द इन्द्रो देवता, पवित्र त इतितिमृणां पवित्रऋषिर्जगतीछन्दः सेओमो देवता, मार्जने विनियोगः । OM शन्नो देवीरभिष्टये शन्नो भवन्तु पीत्ये। शंयोरभिसवन्नु नः ॥ 1 ॥ OM मयाभवस्ता न जज्ज दधात n। महेरणाय चक्षर शिवतमो रसस्तस्य नः । उशतीरिव मातरः ॥ 2 ॥ तस्मा अरंगमाम यो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ 3 ॥ उपास्मै 23 23 1 2 / yataha tara: 2 1 2 312 For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 14 3 नित्याहिक प्रयोगः । 3 गायतारः परमानन्दवे । अभि देवा www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 123 1 32 31 2 3 2 abhi te मधुना पयोथर्वणो अशिश्रयुः ॥ देवं देवाय देवयु ॥ 2 ॥ / 2 2 इयते ॥ 1 ॥ 1 2 3 23 31 - 23 31- भू स नः पवस्व शं गवे शं जनाय शमर्वते । शश्राजन्नोषधीभ्यः ॥ 3 ॥ | 32 1 2 35 31 र हो 231 देविद्युतत्या रुचा परिष्ठोभन्त्या । सामाः शुका गवा शिरः ॥ 4 ॥ हिन्वानो तृभिर्चित आवाज वाज्यकमीत । सीदन्तो वनुषा यथा ॥ 5 ॥ ऋधसोमरस्वस्तये संजग्मानो T 31 2 1 2 3 32 12 3 2 1 दिवाकरे । पवस्व सूया दृशे ॥ 6 ॥ पवमानस्य ते कवे वाजिसगी 12 3 1 - 2 312 इ 1 2 3 23 असृक्षत । अर्वन्तो न श्रवस्यवः ॥ 7 ॥ अच्छा कोशं मधुश्रुत 12 3 2 1. 12 1 2 वारे अव्यये । अवावशन्त धीतयः ॥ 8 ॥ श्रच्छासमु उ 3 2 3 2 3 2 2 3 12 12 3 23 32 द्रमिन्दवोस्तंगावा न धेनवः । अमन्टतस्य योनिमा ॥ 8 ॥ 1 232 31 2 2र 1231 232 3 1 2 तर त्समन्दीधावति धारा सुतस्यान्धसः । तरत्समन्दी धावति ॥ 1 ॥ 3 1 23 2 23 23 उता वेद वसूनां मर्त्तस्य देव्ययमः । तत्समः ॥ 2 ॥ 3 23 2 9 2 323 2 3 1 2 ध्वस्त्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । तरत्सः ॥ 3 ॥ 2 1- 2 3 23 12 ऋ यो स्त्रिशतं तना सहस्राणि च दद्महे । तरत्समन्दीधा 23 2 3 1 2 3 2 32. 3 2 1 वति ॥ 4 ॥ पतोन्विन्द्रः स्तवाम शुद्ध शुद्धन साम्ना । 32310 For Private And Personal 2 31 1 2 3 2 3 शुद्धरुक्यैबाटध्वाःसः शुद्धैराशीवन्ममत्तु ॥ 1 ॥ इन्द्रश्शुद्धो न wife शुद्धः शुद्धाभिरूतिभिः । शुद्धो रयिं निधारय गुडो 1 2 32 31 23 32 22 2 1 2 31 2र 3 2 31- श मम मम्यः ॥ 2 ॥ इन्द्र शुद्धो हि नो रयि शुद्द रत्नानि Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । 15 1- र म . 123 23 3 1233 श 22 दाशुषे । शुद्धो स्वाणि जिनसे शुद्दो वाजः सिषाससि ॥ 3 ॥ तमष्टवाम यं गिर इन्द्रमक नि वार्ः। पुरुण्यस्य सिंघासन्नो वनामहे ॥ 1 ॥ नकि इन्द्र त्वदुतरं न ज्याय अस्ति चछन् । नक्येवं यथा त्वम् ॥ 1 ॥ पविचं ने विततं ब्रह्मणस्यने प्रभुगीचाणि पर्येषि विश्वनः । अतप्ततर्न तदामा अश्नुते शृतास इदहन्तः संनदाशत ॥ 1 ॥ तपोव्यवित्र विततं दिवस्पदेवन्तो अस्य तन्तवा व्यस्थिरन् । अवन्त्यस्य पवितारमाशवो दिवः न्त तेजसा ॥ 2 ॥ Her pazriniya उक्षामिमेति भवनेष वाजयः । अरुरुचदषस रे अस्य मायया तृचक्षमः पितरो गर्भमादधुः ॥ 3 ॥ OM भः पुनातु । OM भुवः पुनातु । OM स्वः पुनातु । OM भूर्भुवः स्वः पुनातु । इतिसमाचारानार्जयेत् ॥ तत उतविधिना बीन् प्राणायामान् कृत्वा, जले विवारं मज्जनं विधाय, जले निमग्नस्सन् सहस्री पत्यादि ऋक्वयं जपेत् । तिसृणां नारायण ऋषिरनुष्टुपचन्दः पुरुषा देवता 'घमर्षणे विनियोगः । सहस्त्रशोषाः पुरुषः सहस्राक्ष: नाना पृष्ठमाघ 12 सहन 3 123 भमि सतो कृत्वाऽत्यतिष्ठद्द शाङ्गलम ॥ 1 ॥ 23 3 33 र पादास्येहा भवत्पनः । तथा विधव्य. कामदशनानशने अभि ॥ 2 ॥ पुरुष एवेदः सर्वं यद्भतं yacca For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । भाग्यं । पादास्य सा भूतानि विपादस्यामृतं दिवि ॥ 3 ॥ ततस्त्रिःप्राणायामं कृत्वा, तषणी त्रिवारमवगा ह्याचम्य, पुन: शन्नो देव्यादिभिरुक्ताभिः पर्बवन्मानं कृत्वा, प्रातःस्नानवना. नाङ्गतर्पणं विधाय, तीरमागत्याचमनवस्वधारणादिकं k-t। एवं विस्तरेण स्नानं न प्रातः । "तदक्तं 'karmaradI'alpatvAhomakAlaya बहुत्वा स्नानकर्मण: / प्रातन तनुरा. स्नानं होमलोपो हि गर्हितः ॥ इति माध्याहिकस्नान विधिः ॥ __अथ माध्याह्निकसन्ध्या सा च प्रातःसन्ध्यावदानुष्ठेया । तत्र विशेषं वक्ष्याम: / सूर्य श्वेतिस्थाने आप: पुनन्त्विति पठेत् । अस्य वामदेव ऋषिरनुष्टुप्छन्द आपो देवता आचमने विनियोगः । आप: पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्त ब्रह्मणस्पतिब्रह्मपता पुनातु माम् ॥ यदुच्छिष्टमभोज्यं यहा दुश्चरितं मम । सर्व पुनन्त मामापोऽसतां च प्रतिग्रह स्वाहा ॥ अर्यमेकं दद्यात् । "सूर्यापस्थाने भम्यलग्नपाणिवा गुल्फ एकपाद ऊर्ध्वपादो वा कृताञ्जलिवी ऊर्द्धबाहुः प्रातःकालवददत्यं चित्रं देवानामितिगहयेन सूर्यमुपस्थाय विभाडादिदशतेस्समाप्तिपर्यन्तं तदवाग्वेच्छया जपेत्" इति कर्मप्रदीपः । स्नानसूचे नु-"उटु त्यं चित्र आयंगौः अपत्ये तरणिन्द्यामेत्यादिभिर्वग्भिः सवितुरुपस्थानं कुर्यात्" / विभ्राडितिसूर्या जगती सूर्यः, श्रायं गौरितितिमृणां सूर्या गायत्री सूर्यः, अपत्ये इत्यादृष्टचस्य प्रस्कण्वो गायत्री सूर्यः, उपस्थाने विनियोगः । उदुत्यं जातवेदसं देवं वहन्ति केतवः । / For Private And Personal Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिक्प्र्योग्ः। क्रमीदसदन्मातरं पुरः । दृशे विश्वाय सूर्य्य्म्॥ OM चित्र देवानामुदगादनीकं चक्षुमित्रस्य वरुणम्याग्नेः । आप्रोद्यावापृथिवी अन्नरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च ॥ OM विवाहत्यिवतु साम्यं मध्वायुधद्यज्ञपतावविहुतं । वातजूता यो अभिरक्षति त्मना प्रजाः पिपति बहुधा विराजति ॥ OM चित्रं देवानामुदगादनीकं चतुमित्रस्य वरुणभ्याग्नेः । आप्राद्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च ॥ श्रा पितरं च प्रयत्स्वः । अन्तश्चरति रोचनास्य प्रान्नाद्पान्ती। 123123123u । 12 / व्यख्यन्महिषा दिवम् ॥ विश्शवाम विराजनि वाक् पतंगाय धीयते । प्रतिवन्नोर हाभिः । अपत्ये नायवो यथा नक्षत्रा यन्त्यनुभिः । सूराय विश्वचक्षसे ॥ अन्नस्य केत्वे। विरश्मयो जना अनु । भाजन्नो अग्नयो यथा ॥ तरणिर्विश्वदर्शता ज्योतिष्ठदसि सूर्य । विश्वमाभासि रोचनम् ॥ प्रत्यङ्देवानां विशः प्रत्यङ्गदेषि मानुषान् । प्रत्यविश्वर स्वदेश । येनापावकचक्षसा भुरण्यन्तं जनाए अनु । त्वं वरुण पश्यसि । उद्यामेषि रजः पृथ्वहामि मा नो अक्तुभिः । पश्यंजन्मानि . 12 12 1 2 3. 23 12.3 22.. सूर्य ॥ अयुक्त सप्त शुन्थ्युवः सूरो रथस्य नपच्यः । ताभियांति स्वयुक्तिभिः ॥ सप्त त्वा हरितो रथे वदन्ति देव सूर्य । 32 33 2 3.2 15 For Private And Personal Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 16 नित्याहिकप्रयोगः । शोचिष्केशं विचक्षण ॥ ततस्तपणं कुर्यात् । प्रामखा दक्षिणं जान्वाच्य शुक्लतिलसहितैः कुशोदकैर्यज्ञोपवीती देवतीर्थन सदनलिना अग्न्यादोंस्तर्पयेत् ॥ OM नमो ब्रह्मणे नमो ब्राह्मणेभ्यो नम आचार्यभ्यो नम ऋषिभ्यो नमो देवण्यो नमो वेदेभ्यो नमो वायवे च मृत्यः च विषावे च नमो वैश्रवणाय चोपजयाय च ॥ कृताञ्जलिरिमं मन्त्रं पठित्वा तर्पयेत् ॥ OM अग्निस्तृप्यतु । OM वषट्कारस्तृप्यतु । OM महाव्याहृतयस्तृप्यन्तु । OM गायत्री तृप्यतु । OM ब्रह्मा तृप्यतु । OM विष्णुस्तृप्यतु । OM वेदास्तृप्यन्त । OM देवा. स्तृप्यन्त । OM छन्दांसि तृप्यन्तु । OM यज्ञास्तृप्यन्त । OM अध्ययनं तृप्यतु । OM द्यावापृथियौ तृप्यताम् । OM अन्तरिक्ष तृप्यतु । OM अहोरावाणि तृप्यन्तु । OM मासास्तृप्यन्त । OM कतवस्तृप्यन्तु । OM संवत्सरस्तृप्यतु । OM वरुणस्तृप्यतु । OM समुद्रास्तृप्यन्तु । OM नद्यस्तृप्यन्तु । OM गिरयस्तृप्यन्तु । OM क्षेत्राणि तृप्यन्तु । OM वनानि तृप्यन्तु । OM ओषधयस्तृप्यन्तु । OM वनस्पतयस्तृप्यन्तु । OM पशवस्तृप्यन्त । OM नागास्तृप्यन्त । OM उरगास्तृप्यन्त । OM सुपणास्तृप्यन्त । OM क्यासि तृप्य्न्तु। OM गावस्तृप्यन्तु । OM व्स्व्स्तृप्य्न्तु। OM रुद्रास्तृप्यन्त । OM आदित्यास्तृप्यन्त । OM मरुतस्तृ. प्यन्तु । OM सिद्धास्तृप्यन्तु । OM साध्यास्तृप्यन्तु । OM गन्धर्वास्तृप्यन्तु । OM पिशाचास्तृप्यन्तु OM यक्षास्तृप्यन्तु । | OM रक्षासि तृप्य्न्तु। OM भूतानि तृप्यन्तु । OM नक्षत्राणि । For Private And Personal Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिक प्रयोगः । 19 1 तृप्यन्तु । OM अश्विनौ तृप्येताम् । OM असरसस्तृप्यन्तु । OM चतुर्विधभूतग्रामस्तृप्यतु । OM मरीचिस्तृप्यतु । OM अत्रिस्तृप्यतु OM अङ्गिरास्तृप्यतु । OM पुलस्तिस्तृप्यतु । OM पुलहस्तृप्यतु । OM क्रतुस्तृप्यतु । OM प्रचेतास्तृप्यतु । OM वसिष्ठस्तृप्यतु । OM भृगुस्तृप्यतु । OM नारदस्तृप्यतु । एवमादयः स्वस्ति कुर्वन्तु तर्पिताः स्वस्ति कुर्वन्तु तर्पिताः ॥ ततः प्राचीनावीती दक्षिणाभिमुखः सव्यं जान्वाच्य पितृतीर्थन हिगुणकुशैः सकृष्ण तिलैस्त्रिस्त्रिस्तर्पयेत् । OM राणायनिस्तृप्यतु । OM सात्यमुग्रिस्तृप्यतु । OM व्यासस्तृप्यतु । OM भागुरिस्तृप्यतु । OM और्गुण्डिस्तृप्यतु । OM गौल्गुलविस्तृप्यतु । OM भानुमानापमन्यवस्तृप्यतु । OM कराटिस्तृप्यतु । OM मशकागार्ग्यस्तृप्यतु । OM वार्षगण्यस्तृप्यतु । OM कैथुमिस्तृप्यतु । OM शालिहोत्रिस्तृप्यतु । OM जैमिनिस्तृप्यतु । त्रयोदशैते सामगाचाय्याः स्वस्ति कुर्वन्तु तर्पिताः स्वस्ति कुर्वन्तु तर्पिताः ॥ OM शटिस्तृप्यतु । OM भालविस्तृप्यतु । OM काल्वविस्तृप्यतु । OM ताएयस्तृप्यतु । OM वृषाणस्तृप्यतु । OM प्रामबा हुस्तृप्यतु । OM रुरु किस्तृप्यतु । OM अगस्त्यस्तृप्यतु । OM बष्कशिरास्तृप्यतु । OM हू हूस्तृप्यतु । दशैते मे प्रवचनकर्तारः स्वस्ति कुर्वन्तु तर्पिताः ॥ OM कव्यवालस्तृप्यतु । OM नलस्तृप्यतु । OM सामस्तृप्यतु । OM यमस्तृप्यतु । OM अर्यमातृप्यतु । OM अग्निष्वात्तास्तृप्यन्तु । OM सोमपीथास्तृप्यन्तु । OM बहिर्षदस्तृप्यन्तु । OM यमस्तृप्यतु । OM धर्मराजस्तृप्यतु 0 / I । For Private And Personal Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - - 20 नित्याहिक्प्र्योग्ः। OM मृत्युस्तृप्य्तु। OM अन्त्क्स्तृप्य्तु। OM वैवस्वतस्तृप्यतु । OM कालस्तृप्यतु । OM सर्वभूतक्षयस्तृप्यतु । OM औदुम्बरस्तुप्यतु । OM दधस्तृप्यतु । OM नीलस्तृप्यतु । OM परमेष्ठीतृप्यतु । OM वृकोदरस्तृप्यतु । OM चित्रस्तृप्यतु । OM चित्रगुप्तस्तृप्यतु । नतो ऽमुकगोत्रो ऽस्मत्पिता 'मुकशमी तृप्यतु । अमुकगोत्रो ऽस्मत्पितामहा 'मुकशमी तृप्यतु । अमुकगोचोऽस्मत्प्रपितामहो ऽमुक्रशमा तृप्यतु । अमुकगोचो ऽसन्मातामहो ऽमुकशी तृप्यतु । अमुकगोत्रो ऽस्मतामा. तामहो ऽमुकशमी तृप्यतु । अमुकगोत्रो ऽस्मदृद्धप्रमातामहो ऽमुकशमी तृप्यतु । अमुकगोवा 'स्मन्माता 'मुकीदेवीदा तृप्यतु । अमुकगोवा 'स्मत्पितामही अमुकीदेवीदा तृप्यतु । अमुकगोवाऽस्मत्प्रपितामही अमुकीदेवीदातृप्य्तु। अमुकगोवा 'स्मन्मातामही अमुकीदेवीदा तृप्यतु । अमुकगोवा 'स्मत्प्रमातामही अमुकीदेवीदा तृप्य्तु|अमुक्गोचाऽस्म्ह्त्व्प्र्माताम्ही अमुकीदेवीदा तृप्यतु । तत: पितृव्यादीनेकैकाञ्जलिना तर्पयेत् । ततो निवीनी कुशमध्येरुदङ्मुखः श्वेततिलैषितीर्थेन । तर्पयेत् । OM सनकस्तृप्यतुर । OM सनन्दनस्तृप्यतुर । OM सनातनस्तृप्यतुर । OM कपिलस्तृप्यतुर । OM आसुरिस्तृप्यसुर । OM वोढुस्तृप्यतुर । OM पञ्चशिखस्तृप्यतुर । | एतान्प्रत्येकं दाभ्यामञ्जलिभ्यां तर्पयेत् । स्नानवस्त्रं जलाइदि. निष्यीडयेत् । तत्र मन्त्रः । ये चास्माकं कुले जाता अपुचा गोत्रिणो मृताः । ते गृह्णन्तु मया दत्तं वस्त्रनिष्यीडनोदकम् । तत उपवीती आचम्य, हृदयसमा करौ कृत्वा, गायत्री जपित्वा, For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2 इदा हो । 3 / 1 2 1र 'इडा । 3 | ऋतं www.kobatirth.org नित्याहिक प्रयोगः । गायत्रीमुद्दास्य, भासादिसामानि पठेत् ॥ भासस्य वायुर्जगती सूर्यः, दशस्तोभस्य जमदग्निस्त्रिष्टग्निः, उन्नयेत्यस्यादित्योऽनुष्टुवात्मा, शन्यस्योशना गायच्यग्निः, शुद्धाशुद्धीययेओरिन्द्रोऽनुष्टुबिन्द्रः, राजनरौक्षिणयेओरिन्द्रस्त्रिष्टुबिन्द्रः, बृहत्सानो भरदाजेओ वृतीन्द्र:, रथन्तरस्य वसिष्ठो वृचतीन्द्रेशानी, सेतुसाम्नो विशोकस्त्रिष्टबात्मा, महानाम्नीनां प्रजापतिर्बिराडिन्द्रः, पुरीषपदानां पदपङ्क्तिवी, महादिवाकीर्त्यस्य सूर्ये जगती सूर्य:, ज्येष्टसाम्नां प्रजापतिस्त्रिष्टबग्निः, आज्यदो दानामग्निर्वैश्वानरस्त्रिष्टुप्, देवव्रतानां देवा उत्कृती रुद्रः, पुरुषव्रतानां पुरुषाऽनुष्टुप् पञ्चानां गायच्यन्तिमा आत्मा, तवश्यावीयसाम्नः प्रजापतिर्विश्वामिचो गायची सविता, सन्त्वाभूतानीति विश्वेदेवास्त्रिष्टुबादित्यः, उवीचिचं देवानामन्तश्चरति आदित्यस्त्रिष्टब्गायची सूर्य:, उत्तरयोरादित्यो गायत्री सूर्य:, उदुत्यं चिचमित्यतीषङ्गम्य सूर्यस्त्रिष्टुब्गायची सूर्यः, सधस्यस्य इन्द्रो ऽनुष्टुपूसूर्यः, मरुतां भूतो गायत्री सूर्य:, सर्पराज्ञीनां प्रजापतिर्गीयची सूर्यः, धर्मरोचनस्येन्द्रो ऽनुष्टुप्सूर्यः, परिधीनामिन्द्रो गायची सूर्य:, ऋतुसान ऋतवो ऽनुष्टुप् सूर्यः, चक्षुःसाम्म्रो मिचावरुण गायची सूर्यः, श्रोचसाम्म्रो मिचावरुणइअउ त्रिष्टुब्गायची सूर्य:, शिरः साम्न इन्द्रो गायत्रीत्रिष्टुभइआ सूर्यः, जपे विनियोगः ॥ श र TA वर श 32 22 3र र भासम् ॥ चाउचाउचाउ । ओहा । ओहा । ओहाइ । yA Acharya Shri Kailashsagarsuri Gyanmandir 21 1 1 1 | 3 | hum | 3 | ho / 3 / 65 / 3 / For Private And Personal 1 2 | 3 | is / 3 / prattasyavRSNo aruSasya Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 22 नित्याहिकप्रयोगः । 1र mA234AH । प्रनोवचाविदथाजातवेदा23साई । वैश्वानराय मतिर्नयसेश23चीः । सोमैवपक्तेचाहरग्ना23याइन् । र र र हाउदाउदाउ। र र र श । आहा । ओहायि। इ । आवाय्। इहाहा।3॥ PA 2 इहियो । 3 / हुम् । 3 / हो । 3 / 62 / 3 / इडा । 3 / ऋनम्मे । 3 / छस् । 2 / zA234 / आहाया । इही हो । भद्रम् । इहा हो । श्रेयः । इहो । वामम् । इही है॥ वरम् । इहो हो । सुवम् । इहा हो । अस्ति । इदो हो । अयोजीत् । इसीहो । ज्योतिः । अचाजीत् । इही हो । दीदिवः । 23 / चियाचाउवा3 / bhA23458 ॥ 1 // दशस्तोभम् ॥ हाउहाउहाउ । ओहो । आहा । आहा । हावा । 3 / U2 / 3 / ओर । 3 / हउवाक् । 3 / आयुर्यन् । 3 / एअयुः । 3 / आयुः । 3 / क्या: / 2 / यः । इन्द्रन्नरोनेमधिना भवारन्तायि । यत्या युनजनेधि 3 1111 र र र र श श र र र र पर र र ___ -1 पर र यारस्ताः । शराषाताश्रवसश्चकारमायि । आगामतिव्रजेभ जानवान्नाः । चाउचाउचाउ । ओक्षा । ओझा । आधा । हाओवा । 3 / U2 / 3 / ओर । 3 / हाउ वाक् । 3 / | आयुर्यन् । 3 / एत्रायुः । 3 / आयुः । 3 / क्या: / 2 / र र र हावा। र पर 3 / हाउ वाक् । / For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nityAhnikaprayogaH / Acharya Shri Kailashsagarsuri Gyanmandir 1ra za 55 ra 9 A 3 ra = 1 वार् । yA234 | ओहवा । / आयुडी अस्मभ्यं वचधादे र 3 1 1 वेभ्या2345H ॥ 2 ॥ उन्नयम् ॥ उन्नयामि । होहू । 3 / आदित्यं श 2 23 र 2121 1 प्राच्वयंतमुन्नयामि । होइ । 3 / अहोरात्राण्यरित्राणि । 2 होइ । 3 / द्यौर्नैचाउ । 3 | तस्यामसावादित्य ईयते छाउ । 3 | 2 18 र I 2 मिन्वयमीयमान ईयामहे हाउ । 3 | ईयामहे हाउ । 2 / 12 र 2 2121 2 1 2 र 12 र 2 ईयामहे 3 / हावा । प्रियेधामस्त्रियतरे । 2 / प्रियेधाम 4 र 5 4 2031111 1 स्त्रियन्तरे 2345 ॥ 3 ॥ गायत्रीसामाशनम् ॥ प्रेष्ठं वाः । अता 23 21 2 1 2 2 इथीम् । स्तोषेभिचं । इवप्रा23याम् । नाइराश्या3m । 5 1 2 y नावा 2 33 3433 / dA238यो चाइ ॥ 4 ॥ शुद्धाशुडीयम् ॥ 1 21 र 2 2 4 52 4 r8- 4255 4 5 एतोन्विन्द्रस्तवामा । शुद्ध शुद्देन सार3म्ना । शुद्ध रुक्थव - 1र -- पूर 32 2 वृध्वा23 साम्। शुद्धैरा23शी 3 / बरिन् । ममा 34 औ हवा । / 3 2 1 I तू 2345 ॥ 5 ॥ एतो विद्रस्तवामा । शुद्ध शुद्धे । ने । 1 2 2 12 5 सोनार । गुडाइ ru3 kyA3शयः । वावा 2ध्वी 234साम् । para For Private And Personal 2 RA शुद्धैरा23शी । बान्ममेत्तु । द्वेडा23bhA343 / au2345 / / / / 2 1 1 DA // 6 // राजनम् ॥ हुम् । 3 / / / 3 / 35 / 3 / 32 32 22 2 32 22 2 1 1 औहा । 3 / औहाइ । 2 / होइ । इन्द्रनरो । नेमधि । ताचवंतायि । 3 / वयोवृहत् । 3 / विभ्राष्टयेविधर्मणे । 3 / 1221 1ra2ra 1 22 3 4 5 2 ra Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 24 www.kobatirth.org नित्याह्निकप्रयोग: / 2 12 21 2 3 4 5 21 र यत्पारियाः । युनज । ताइधियस्ताः । 3 | सत्यमाजः । 3 / Acharya Shri Kailashsagarsuri Gyanmandir 12 2 1 2 3 4 5 raja:सुवः । 3 / शूरोन्टषा । tA3श्रव । सचकामाथि । 3 | 21 र 1 र C भद्रःसुधा । 2 / भद्रःसु । पम्मू । द्वेषमूर्जम् । 2 / 22 12 1 21 22 3 4 5 21 गोमतायि । व्रजेभ । जातुवन्नाः । 3 | वृहद्यशः 13 | / 2 दिविदधेस् । 2 / दिविदधे 3 / चाडवा । वागीडावो ra23 1111 र बृहद्भा2345H ॥ 7 ॥ रौक्षिणम् ॥ हाउ । 3 | आइही । 3 | 1 3 / 2 1 2 1 2 1 2 आयिहिया । 3 | आसाउ । 3 | आयाम् । 3 / नामाः । 3 | 1 1 - 1 किंट् । किंट् । इन्द्रं नरोनेमधिताचवा रन्ताइ । यत्पार्यीयुन जते I 1 12 र I T - 1 12 र धिया रस्ता: / शरोन्टषाताश्रवसश्च कारमाथि । आगोमनित्र - पर जेभजावान्नाः । मना23होई । प्राणा23 हायि । चतू23 हाथि । श्रचा231 होइ । घाषा23 होयि । व्रता23होथि । 1 1 भूता230हायि । पाना230हायि । चित्ता235होथि । 1 ^ धौता 23 हायि । सुवा 23 हायि । ज्योता 23 बिहार । vA234 1 1 पूर र 3 औहोवा । 2345 ॥ 8 ॥ वृहत ॥ श्रहो इत्वामिद्धिदवाम 2 र पूर र 1 23 5 12 3 र 5 चाइए । सातवाजा । स्याकारा234वाः । तुवा34 | औ होगा। 21 12 1 23 5 12 र 2 चावायि । द्रासा31t । पतिना 234राः । त्वां काष्ठा35 | 3ra425 1-1 5 5 1 औहोवा । सूर श्री 234 / ताः । उहुवाई चाउ । वा । चस् ॥ 9 ॥ रथन्तरम् ॥ श्रभित्वाग्नरनेओनुमेओषा । श्रदुग्धावर्धनवईशान For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । पररपर र 2 हाउ हाज 3 / श्रड्डया 12 111 मस्यजगतः । सुवारदृशाम् । आइशानमा23इन्द्रा3 / लास्थ 34SA । आवाई । हाउवा । as ॥ 10 ॥ setu // hAu / 3 / setU stara / 3 / dst|raan / 3 / daanenaadaan|3| हाउ । 3 / अहमस्मिप्रथमजाकटता 23syA345 / हाउ । 3 / सेत तर । 3 / दुस्त । रान् । 3 / अक्रोधेन क्रोधम् । 2 / अक्रोधेनक्रोधम् । छाउ। 3 / पूर्व देवेभ्यो अन्तस्य नारश्मा । चाउ । 3 / मेनू स्तर । 3 / दुस । रान् । 3 / श्रद्धयाश्रद्धाम् । 3 / चाउ । 3 / यो माददातिसैदेवमा रश्वा35t । चाउ।3। म्न्ःस्त्र्। 3 / दुरून । रान् । 3 / स्त्य्नान्द्न्म्। 3 / / शाउ । 3 / अहमन्नमन्त्रमदन्तमारी2345 / हाउ हाउ चाउवा । एषागतिः । 3 / एतदमृतम् । 3 / स्वर्गछ । 3 / ज्योतिर्ग्छ्। 2 / सन-स्तीचीचनुरा2345: ॥ 11 ॥ मचानाम्नः ॥ एर । विदामधवन्चिदाः । gaatumnushaasissH| दाइशा31 uvA23 / ईटला । एर । शिक्षाशचीनां पतायि । पूर्वाणा पुरूर । बसा32uvA23 / 134DA । आभिष्टुमभारयि । टिभिरावर uvA23 / I 34DA । स्वनाशः । hA31 uvA23 / Iz4DA / प्रा । चेतनप्रचतया । ईन्द्रा । द्युम्नायनाइपाइ । इडा । ईन्द्रा । द्युम्मायना इषाई । अथा। ईन्द्रा । द्युम्नायनाडूषाइ । For Private And Personal Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । | 26 इडा । एवाहिशकोरायेवाजायवारज्जीश्वाः । शविष्टचिं naa3| जासाइ । मलिष्ठवजिनारर हो । जामा31 उवार3 / इट iDA2345 / आया । हि पिबमारत्सुवा । iDA2345 ॥ 2 / विदाराय सुवी रियाम् । भुवो वाजाना पनिवेशा32 / अनुबा31 uvA23 / 634DA / e2 / महिष्ठवञ्चिन्न जसाइ । यः शविधःपूरा'2 / NA31 uvA23 / 634aa / योम विष्ठो मधोः । nA31uvA23 / I34DA / अशुशीचाः । / 31 uvA23 / 634DA / चा इ । कित्वोअभिनोनया । ईन्द्रो। विदेनम्रतु हायि । IDA । ईन्द्रो। विदेतमस्तु हायि। अथा। ईन्द्रो। विदेत मूरतु हायि। इद्दा। ईशे हि शक्रस्तम्तयेदवार मार्हायि। जनारमपरा3 / जायिताम् । सनःस्वर्ष दता23 हायि । हायिचो31 ubA23 / इट्टूडा2345 / क्रातः । छन्दकटता रक्षात् । DA2345 ॥ 2 / इन्द्रं धनस्य सातयायि । हवामहे जेतारमपरार । जितमा32uvA23 / I34DA । e2 / सनःवर्षद। तिहिषाः । सानःस्वर्षदताई । विष A31 उवा23|34द्दा। पूर्वस्य यत्त पार । द्रिव A31 uvA23 / I34DA / अशुभदायार । cA32uvA23 / I34 द्दा। सू। आधेचिनोक्साउ । पूर्तीः । शविष्ठशारस्यतायि । ई। पूतीः । shvisstthshaarsytaayi| For Private And Personal Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra y 1 12 1 अथा । पूतः । शविष्ठशास्यतायि । इडा । वशीहि शक्रोन 2 2 2 4 5 नन्तंनव्यश्सार न्यासःथि । प्रभोजनस्यवा । चाहान् । 1 1111 इडा 2345 | 21 र 1 1 2 1111 समयषु वा 23 हायि । वाचा31 uvA23 / इट् इडा 2345 / 12 www.kobatirth.org नित्याह्निकप्रयोग: / 1 र 1र 1 2 1र 1 / यो गोषुगारकाय । इंडा । साखा । सुशेवा रद्दयूः । / | 1 211111 2 वा । हियेवा 2345 | होय । हो । 2 9 2 2 1 वाचा31uvA23 | I34DA । श्रयिवा । हि यग्ना 2345yi । RA Y I34 / 22 Acharya Shri Kailashsagarsuri Gyanmandir RA 9 हायि । हो । बाचा31उवा 23 / I34DA । श्रयिवा । 2 1 1 र RA y इन्द्रा2345 | होथि । हो । वाहा 31 उवा 23 | I 34 DA । 27 2 2 Rs11111 1 श इवा । हि पूषा 2345n । हायि । हो । वाचा 31 uvA23 / 1 2 5 वाचा31uvA23 |_ i34DA // 12 // महादिवाकीर्त्त्यम् । स 16 हाउ । 3 / आयु: / 3 / ज्योतिः । 2 | ज्योता34 | 2 211111 वा । देवा 2345: / होथि हो । 1 RA 52 र 2 12 र 31111 र र र 3 औहोवा । e3 | वाग्ज्योती 2345H ॥ 13 ॥ एवाचियेवा 234 / र 2 व्राताम् । वयो 5र र र पूर र 2 र 1 होवा । चाचश्चाश्च134 | औहोवा । 3 | चियेवा । 2 2 21 1 1 1 1 चियेग्ना । हि इन्द्रा । पिषान् । हि देवा 2345H ॥ 14 ॥ र 1 2 वयोमनोवयः प्राणाः । वयश्चतुर्वयः श्रोचाम् । वयोघोषवियो 2345 ॥ 15 ॥ 2 12 वयः प्राणा23: / र 2 2 भाउ । vA3 / RA ऋ 'र्ज् - 9 वयोमना23: / हा दावाओ 234vA । For Private And Personal Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । 2र 1 चाड । / होस्वाक् । 3 / धीरधर्मः । होइअउवाओर34वा । वयश्चतू23H । होइहवाओ234वा । वयः श्रीचा23m । होइअउवाओ234वा । क्योघोषार3H । होइहवाओरश्टवा । क्योव्रतार3m । होइह्वाओर्त्त्वा। बयोभूतारम् । होतीवाओ2345vA656 / U2305 // 16 // 3 // 17 // dharmavidharma / 3 / styNgaay| 3 / कटतंवद । 3 / पववश्ववर वम् । 3 ॥ 18 ॥ दोहावाहोथि । 2 / और होवाचा317 / वार3 / भूरस्टवान् । विवाहत्यिवतुझौम्यंम । ध्वौची डीवाहायि । औद्यौहोवाहा । बीहावाहावरौ । vA23 / jA234नात् । आयुद्दधद्यापनावविहुन । आहाहावाहोइ । 2 / औदोहावाहा317 / vA23 / vA234खीन् । वातजूलायो अभिरक्षतित्मना । औचौहावाहोयि । 2 / औही होवाचा317 / वार3 / कार34रात् । प्रजाःपिपर्तिबाधाविराजति । औचौहोवा होइ । 2 / श्रीचौहावाचारौ । वार । e। अनाजोज्योतिरंची जोत ॥ 19 ॥ भूमिः । 3 / अन्तरिक्ष । 3 / द्यौः । / / dyA34 / हावा । e3 / भताया2345 ॥ 20 ॥ द्यौः । 3 / 2 ra 3 ra1ra 1111 1 For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिक्प्र्योग्ः। 3ra2 311 र र IGIR श 345 GI र 1 2034ra5 र 3 4ra5 अआसन्नप्पा cA3ञ्जना यन्तदेवाः hAu3|आज्यदोहमा अन्तरिक्ष । 3 / भूमिः । 2 / भूमा24 / आहोवा । e3 / आयुषे2345 ॥ 21 ॥ हाउइ । ज्योतिः । 2 / ज्योता34 / / श्राहावा । I2345 ॥ 22 ॥ hAu3 / आज्यदाइम । 3 / मावानंदाइ । वाइअर । निपृथिव्याः । वैश्वानराम् । क्ना। जातमग्नीम् । कवी सम्रा । जाश्मनि । थिननानाम् । आजच्दो हाउ । वा । है । आज्यदोहम् । 2 / ए । आज्यादाचा2345m ॥ 23 ॥ हौर । हुम् चिदोरम् । चिदोत्तम् । चिदोचम् । महीनंदाइ । पूर्ववन् । हाउइ । हुम् चिढापम् । चिदोह्म्। निदोश् । हौ । vA3 / I2345 ॥ चाउछ । च्योत्रम् । 3 / मुद्धानं0 पूर्ववत् । छाउ3 / च्यो । च्योछाउ । वाइ । 3 / फटनम् ॥ 24 ॥ देवव्रतानि ॥ अधिप्। तायि । मिचप । नाइ । क्षत्रप । तायि । स्व: पतायि । धनप ___-1 2 1 र 2 1र र र 2 1र 2 1 21 नायि । नारमा: / मन्यना वहा सूयण स्वराद्यज्ञेन मघर वा दक्षिणास्य प्रिया तन राजाविशंदाधार वृषभस्त्वष्टा होण र 1र 21र र र र र 2 1 र 21र शचीपतिरन्छेन गयः पृथिव्या सृणिकाग्निना विश्वं भूतम । सामपाः समित्या परमेष्टी । ये देवा देवाः । दिविषदः । 2 र र पुर : भ्यभवा वायना विश्वा: प्रजा अभ्यपवथा vaSaTrAraNA For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 30 para ra ye / www.kobatirth.org T 22 12 12 stha tebhyo vo देवा देवेभ्यो नमः । के । अन्तरिक्षसः । 1 र 12 र 2 र 12 1 परर स्थते । येदे । पृथिवीषदः । स्थः । येदे C नित्याहिक प्रयोगः । 2 12 1 र 12 दिक्षुः । thate । ya0 Acharya Shri Kailashsagarsuri Gyanmandir O 3 2 2 12 1 | अषदः । स्थ' | र र 12 र 22 12 र 12 1218 तेभ्यो वो देवा देवेभ्यो नमः । अवज्यामिव धन्वनेओ 2 21 -र 1र 2 1 2 1 2 विते मन्युन्नयामसि मृडतान्न इह अस्मभ्यम I 1 2 र 12 " / श्रासदः । स्थ 2 1 श 3 2 1 1 1 इडा 23मा । ये इदं विश्वंभूतम् । युयो3 / आउ । vA23 / 3 5 1 q 1 nA234माः ॥ 25 ॥ अधिप । तायि । मिचप । तायि । 2 9 1 1 21 1 2 -9 1 क्षत्रप । नाइ । स्वः पता । धनपता । नामा: / नम 2 1 र र 12 2 1 र 2र 1 22 र 1 2 1 उत्ततिभ्यश्चोतन्वानेभ्यश्च नमो नीषंगिभ्यश्चोपवीतिभ्यश्च न मौस्यद्भ्यश्च श्व प्राविदधानेभ्यश्च नमः प्रविध्यद्भ्यश्च प्रव्याधिभ्यश्च 1 12 1 2 र 1 2 1 1र 2 र 1 2 नमः त्सरद्भ्यश्च त्सारिभ्यश्च नमः श्री । तेभ्यश्च श्रायिभ्यश्च । 12 1 2 T = 12 2 12 2 1 नमस्तिष्ठद्भ्यश्चोपतिष्ठद्भ्यश्च न्क्। यते च वियते च नमः पये 12 2 श 1 र 2 1 र च विपथाय च । अव ज्यामिव धन्वनो वि ते मन्युन्नयामसि 2 1 2 2 1 2 मृडतान्न इह अस्मभ्यम् । IDA23भा । ये इदं विश्वंभूतम् । 1 3 5 2 उ । vA23 | nA234माः ॥ 26 ॥ अधिप । ताथि । For Private And Personal 3 | 2 1 1 2 1 1 21 12 micapa / ताइ । क्षत्रप । ताइ । स्वः पता । धनपताश्व । -1 12 12 नारमाः । नमोन्नाय नमान्नपतय एकाक्षाय चावपनादाय 2 122 1 212 र 1 22 1 2 12 21 च नमोनमः । रुद्राय तीरसदे नमः स्थिराय sthiradhanvane ra Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । 2 12 नमः प्रतिपदाय च पटरिणे च नम: स्त्रियंबकाय चक । 21र 2 1- 2 र 1र 2 र र 1र 2 1 2 पहिने च नम आश्रायेभ्यश्च प्रत्याश्रायेभ्यश्च नमः कर 21 र 2 12 1 21ra1 भ्यश्च विरिफेभ्यश्च नमः संहने च वितेचा अवज्या । इद्दा23भा। यैर्दछ । युगेश् । आउ । vA23 / nA23टमाः ॥ 27 ॥ पुरुस्स्व्र्तानुगान्म्॥ उहुवा हाउ।3। सहस्रशीर्षी: पुरू23SAH । / सहस्राक्षः समसाररूपान् । सभूमिः सर्वतो वा 23 चा । अत्यनिष्ठदशांना-इलाम् । उहवा चाउर । उडुबाइ चाउ । वाइ । इट् iDA2345 ॥ 28 ॥ उसुची होवार । 3 / चिपाउदैत्पुरूषाः । पादास्येवाभवत्यूचनाः । तथा विध विद्यक्रार3मात् । अशनानशने आभी। उहुची हावार । 2 / उद्दु॥ हो । vA234 / बौहावा । I234DA । उडुबी होवार । 2 / उच्चुवा । होर । वार34 / श्रीहोवा । sU234वाः । uhu~dai हावार । 2 / उहुवे॥ हार । वार34 / ओहोगा । a2345 ॥ 28 ॥ इया होवार । 3 / पुरुषवेद sA23वीम् । यहून यच भावारश्याम् । पाटोस्य सर्वाभूतारश्नी । चिपादस्यामृतदा23वी । इया होवार । 2 / इया । होर । वार34 / श्राहावा । I234DA । यो होवार । 2 / इयो। होर्। वार34 / औहोवा। jyo234तीः |ईया होवार । 2 / .. m usmamimaram For Private And Personal For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 32 www.kobatirth.org नित्याहिक प्रयोगः । 1र 1 3 5र र 31111 इयइअउ । हो? | vA234 | औहे वा । I2345 ॥ 30 ॥ 2र 12 र 2 1 2 र 1 र चाउ । तावानस्य । महा23 mA 3 | hAu3 | tato Acharya Shri Kailashsagarsuri Gyanmandir ra ra 2 1ra 2 ra ज्यायाश्च पूरु 23SA3: / हाउ । 3 / उतामृतत्वस्येशा 23 5 2 2र 1 र र 2 12 2 2 nA3: / हाउ । 3 | यदन्नेनातिरोहा 2303 | cAu3 | bA3 2 1 111 12 2 12 श इट् इडा 2345 ॥ 31 ॥ हाऽश्वा । ततो विराडजायत । 2 21 22 1 212 2 2 1 र 12 cAu3वा । विराजो अधिरुषः । चाऽश्वा । सजातो अत्य 2 रिच्यत । हाऽउ3वा । पश्चाद्भमिमपुर: / / चाश्वा3 3 111 र 1 1 2 1 2 I2345 // 32 || cAu3 | अस्मीनस्मिन् । 3 / नृम्णा 2 2 1 2 नृम्णाम । 3 | निधाइमा है । 3 / कथनश्चिचा3 ओभर वात । 2 2 2 र 1 ऊती सदावृ3धाः सारखार । कयाशचिष्ठाश्यावा 123 / र 12 2 1 2 2 3 / अस्मीनस्मिन् । 3 / नृम्णा इन्द्रम्म् । 3 / 1 3 55 र निधारमा । 2 / निधा23 / मारे । hA234 औहोवा । | 11111 2श सुबज्याती 2345H ॥ 33 ॥ नवश्यावीयम् ॥ hAu3 | U2 / 3 / 1 2 1 ' 2 2 हुक2 / 3 / दूया दाउ । 2 / iyA3हाउ । vA3 / 2 1 भर 1 2 1 1111 2 1 इट् इडा 2345 ॥ 34 ॥ hAu3वा । अग्निरस्मिजन्मनाजात र 1 र 1 1ऋस् 2 21 22 1 21 2 र 1 वेदाः । इडा । सुवः । इडा । चाऽश्वा । एतं मे चक्षरमृतंम Asan । For Private And Personal 1 ra 2 1ra 21 22 ra 1ra 2 iddaa| सुवः । इद्दा। हाऽजश्वा । चिधातुरकार जसा विमानः । 1 र 1 1 र 2 1 2 इडा । सुवः । इडा । चा'73 | वा । अजस्त्रं jyotirhavirasmisarvam / Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2 www.kobatirth.org nityAhika prayogaH | Acharya Shri Kailashsagarsuri Gyanmandir 1 ra 1 1ra za za ra हूडा । सुवः । इडा ॥ 35 ॥ cAu3 | पात्यग्निर्विपपदंवेः 2 3 5 2 2 3 1 33 hA31उवा 23 / sU234वा: / इछ । hA31उवा 23 / र jyo234ती: / छाउछ । पातिय चरण सूरियाया । 3 3 स्यब् 2 ऋ 631उवा 23 / sU234वा: / इद । hA31उवा 23 / श्र र र 1 2 jyo234औः । श 2 2 हा 32 उवा 23 / sU234वाः । इह । hA31उवा 23 / र cAu3 | पातिनाभासप्तशीर्षाणमाग्निः । 3 5 2 2र 2 jyo234तीः । hAu3 / पातिदेवानामुपमादमाषैः । cA31 uvA23| y / 2 2 3 sU234वाः । इह । hA31उवा 23 | jyo234तीः ॥ 36 ॥ 1 16 प 2 21 iyA2 / 3 / इयाछ उ । 3 / इन्द्रंन । नेमधि । 22345 2 1 2 223र 5 तावंता । हवंते3 | हञ्चञ्चाञ्चाञ्च । 3 | हवंते । 3 | 2 1र 25 2 3 4 5 2 1 यत्पारया: / युनज । ताइधियस्ताः । धियस्ता3: / 203 | 1 र र 12 2 1 2 3 4 5 धियस्ताः । 3 / शरोन्टषा । tA3श्रव । सश्च कामाइ । 2र 5 श 3र 2 1 र र चक्रामे3 / चश्च चारचारच । 3 | चकामे । 3 र 12 2 18 22345 2 2 र गोमताइ । व्रजेभ । जातुवन्नाः । तुवन्ना3: / चञ्हा 1 3र 12 q 1 hA6 । 3 | तुवन्नः । 3 | इयार । 3 / इयादाउ । For Private And Personal za 1 62 2 2ra iyA3हाउ । वा । ए । व्रतमेसुवरेशकुनः ॥ 30 ॥ भ्राजा T 1 2 औहा हो हाइ । त्यग्नेसमिधानादी? दिवार: / jir3A औहो 6 र र होहायि । चरंत्यतारा?सानी2 / सत्वा हो होहायि । Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 24 o ra 12 12. 3 नित्याहिकप्रयोगः । नो अग्नेपयसावसूश्वीत् । रयिंवादृश हो । हुम्मार । दा । आश्हावा । होइ । DA ॥ 38 ॥ सत्वाभूतान्यैरयन् । होइ । सत्त्वाभव्यान्यैरयन् । होइ । सत्वाभविष्यदैरयत् । होइ । संत्वाभुवनमैरयत् । होइ। स्त्वाभ्त्मैर्य्त्। होइ॥1॥ उवीउवि। उविहाउवि। 3 / इनीश् इति । इनि होइनि।3॥ असीरासि । असिहोर असि । 3 / अरुचा दिवंपृथिवीम् । असीअसि । असिहाअसि ॥ एवंत्रिः । पतिर । स्यपामोषधीनाक्षम् । ओइ । पताइरा234सी । पतिर । स्यपामोषधीनाइम । ओइ । पताइरा234सी । पतिर । स्यपामोषधीनाम् । आइ । पताइरा234सी । चाइ । चंदेवानामुद्गादनीकम् । वापिश्चेषां देवाना समिदजसंज्योनिराननरम् । होधिए । आयुर्थन् । 3 / अवः । 3 / पन्तुभिः वस्यवरुणस्याग्नेः । सुवः सःसर्पस साधी । 3 / जनावन-सुवारसुवः । जनावनारम् । सुवारसुवः । 3 / अप्राद्यावापृथिवी आन्तरीक्षाश्म् । सृषिप्रसृप ऐही । 3 / अस्तोघनस्यभानवारेही । विप्रानविष्टयामतारेही । ग्रावाणाबहिषिप्रियागही । इन्द्रस्य रचियंचादेची । इन्द्रार । स्वरार । रियारम् । चदिन्द्रस्यरक्षियंचादेही । इन्द्रार । 3 / For Private And Personal 21ra 1ra For Private And Personal Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 32 2 एता 34 18 र र 2 सूर्यश्रात्मा जगतस्तास्थुषा 23 3ca3 / अन्तश्चरतिरोचनाए~ www.kobatirth.org ही । 3 / अस्यप्राणादपानताऐही । 3 | व्यख्यन्महिषादिवा TT मैही नित्याह्निकप्रयोग: / / 3 / proti proti / 3 / pro / eti / 2 / pro23 / 5ra ra Acharya Shri Kailashsagarsuri Gyanmandir 35 उबीर । 3 / हिगीर । 3 / हिगिग । 3 | आयंगौः र 2 र र रर 2 पृश्चिरकम दी । 3 / असदमातरं पुरा ऐही । 3 | पितरं रा 2 र र 3 1111 वा । 3 / देवा दिवा ज्योती 2345H ॥ 2 ॥ 3 2 / च प्रयस्वारेही । 3 / उवीर । 3 | हिंगो2 / 3 / हिगिग । 3 | उत्री । 3 / हिंगी । 3 / हिगिगी । 3 / T 2 र 'श्रयंगो: पृश्निरक्रमदेही । असदमातरं पुरा ऐही । पितरं 32 र 3र र प्रवाही । उबी । 3 | हिंगी । 3 / हिगिगी । 3 ॥ 3 ॥ र र र^ 3र र र. 21 हाउहाउचाउ । भ्राजा ओवा । 3 | उदुत्यंआ । 3 / चित्रं 2 र TA 32 22 देवानामुदगादनी23kA3m । चाउचाउ । माजा और्वा । 3 | | 2र 1 7 2 तवेदसम् । 3 / चक्षुर्मित्रस्य वरुणास्य Ara3gnA3यिः । जावा । 3 र र 12 र र र TA 32 र र र चाउचाउ । भ्राजाओवा3 | देवं वहा । 3 / श्राद्यावापृथिवी 2 2र TA 3र र 3र र आन्तरी23nA3m । हाउचाउ । भ्राजा ओवा । 3 | 2 10 र TA 2र र र तिकेतवः । 3 / सूर्य आत्मा जगतस्ता जगतस्ता स्युषा 23 zvA3 / चाउर हाउ । पर र TA 3र र 32 र भ्राजा ओवा । 3 | दृशे विश्वा । 3 / सूर्य0 / चाउचाउ । 2 2 2 र यसूर्यम् । 2 / यसू23रियाउ । vA3 / / For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 36 नित्याहिकप्रयोगः । 221र र 27 T2 त्रावर 23 / देवादिवाज्योती 2345: ॥ 4 ॥ चाउछ । सहा वाज्॥ सही माजा पाम्राजा । 2 / पाम्राज । प्रमाजीत् । 3 / व्यभाजीत् । 3 / अदिद्युलन् । 3 / अदिद्युतहिश्वं भूत सहा. वृश्चात् । अदिद्युतदम्राट्यारचाट् । अदिद्युतद्धा अरूरूरचात् । अदिद्युतबर्मौषमा अरोचायाः । hAu3 / महोघाज । 2 / सहाम्राजा । पोचाजा । 2 / पउमाज । अनाजीत् । 3 / व्यम्राजीत् । 3 / अदिद्युतन् । 2 / अदिद्यताइन । सौवा । e। अदिद्यतन धर्मो रूचदुषमा दिवि सूर्या विभाती2345 ॥ 5 ॥ औहानाहावा । हायि । / आहाबौहावा । चाउ । वार3 / भू-स्थ्वात् । / अन्नश्चरतिगचना । बौहार हावा । हायि । 2 / आहाबाहोवा । zAz1u । वार3 / jA234नात् । अस्य प्राणादपानती । औहो । 2 / बोहो0 / हाश्रौ । vaa23॥ vA234वीत् । व्यस्थन्मचिओदिवम् । AhA0 / 2 / ओहो । cA317 / vA23 / कार34रान् । श्रीहो0 ॥ 2 / 0 / kSA31u / vA23 / bha234ती: / au0 / 2 / औहो । hA31 / वार । अनाजीज्योतिरम्राजीत । आहाहावा । ra ra para For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिक्प्र्योग्ः। TT र 2 111 12 र 3 हायि । 2 / हाश्रीहोवा । ho317 / vA23 / e3 / सर्वान्कामानशीमही2345 ॥ 6 ॥ हाउश्वा । इन्दः । / माजाओवा । 3 / आयगौ: पृश्निरक्रमीदेही । साउश्वा । IDA । घाजाश्रीवा । 3 / असदन्मातरं पुरारेही। छाउश्वा । सात्यम् । बाजागोवा । 3 / पितरं च प्र्य्त्वाऐही। haaushvaa। दीयाः ॥ 7 ॥ हाउश्वा । भूतम् । माजा औवा । 3 / अन्नश्चरतिरीचनारे ही। हाउश्वा । पृथिवी। बाजाओवा। 3 / 1 2 3र श र र ... नाही। हाउवा । साहाम्राजा ओवा । 3 / 1 2 3र र र अस्य प्राणादपानताऐहो 1 20 28 32 र 32 र 2. व्यख्यन्मचिओदिवामेही । हाइवा तेजः ॥ 8 ॥ हाउश्वा । आपः । भाजा ओवा । 3 / विश्शयामविराजतारेही । हाउवा । ऊस्सा। माजा आधा । 3 / वाप्त्ण्गाय्धीय्ताऐही। हाउश्वा । दोशः । माजा आया।3। प्र्तिव्स्तोर्हाभारोही। हाउश्वा । ज्योतिः ॥ 8 ॥ उधं लोकानरो चयः । होयि । हमा लोकानरो चयः । होथि । प्रजा भूनमरोचयः । होथि । विश्वं भूतमरीचयः । होर चारोहोश । धर्माज्योनी2345: ॥ 10 ॥ हाउचाउ । भाजाओवा । 3 / दिदीहिविश्वनस्पृथुः । उदुत्यं जानाश्वायिदासारम् । देवं वहन्नीकायितारवारः । दृशे विश्वाया3सूराश्याम । / / 111 : For Private And Personal Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 38 2 नित्याहिक प्रयोगः । 1 अपत्यतायाश्वया थार । नक्षत्रयन्तीश्याक्तूर भारयिः । 1 2 2 2 सूरायविश्वा3चाचार सारथि । श्रन्नस्या3 कायिता1वा 2H । र र www.kobatirth.org T^ र चाउचाउ । भ्राजा 1 2 1 2 विरश्मयाजा इनार आश्न 2 / भ्राजन्तो अग्नाश्याया 9था 23 / 3र 22 3र र 35 2 4 31111 2र TA 32 32 र वार । भ्राजा35वा 656 I2345 ॥ 11 // चाउचाउ । शुक्रा ओवा । 3 दिदीदिविश्वतस्पृथुः । उदुत्यं जाताश्वायिदा1मारम् । देवं 2 रा 2 =T 12 2 वहन्ती3कायिता1vA2H । दृशे विश्वाया3 सूरा1yA 2m । apatye Acharya Shri Kailashsagarsuri Gyanmandir 2 तायाश्वाया1थार् । नक्षत्रायन्तीश्याक्तूर भारयिः । सुरायवि 2 2 2 zvA3चाक्षा1सायि । श्रदृश्रन्नस्या3का यिता? वार: / विर 1 1 1 2 श्मयेओजाइ नाश्च 1 न 2 / भ्राजन्तो अग्नाइ www. रा 3योया1thA23 / hAu2 T^ 3 र 3 र 3 2 4 3111 ॥ हाउ । शुक्रा ओवा । 2 / शुक्रा 35vA656 / I2345 // 12 // र T^ 32223र र र 1 2 1 hAu2चाउ । भूता ओवा । 3 / दिदीहि विश्वतस्पृथुः । ra For Private And Personal 1 1 2 तरणिर्विश्वा3दाशीस्तार: / ज्योतिष्कद sI3 सूराश्यार । 1 2 2 T ST 1 2 विश्वमाभासीइरोचा1nA2m । प्रत्यङ्देवानां वायशा: / 1 2 2 12 प्रत्यङ्गदेषी मानपान । प्रत्यङ् विश्वसू 3 वार्ड 12 / शर र 1 2 1 2 येनापावका3चाचा1सार । भुरण्यन्तं jA3nA1नर 1 2 2र TA 3222 वर र त्वं वरुणा3पाश्या1sA23यि । चाउचाउ । भूता ओवा । 2 / 1 38 2 4 3111 र TA भनाइबा656 / 2345 ॥ 13 // // cAucAu | Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । र 13 र '2 3 र 3र र T T तेजा गावा । 3 / दिदीक्षि विश्वतस्पृथुः । तरणिविश्वाश्दाशीरतारः । ज्योतिष्छ । विश्वमा । प्रत्यङ्दे । प्रत्यकुदे । प्रत्यवि10 / येना पावका0 |भुर्न्न्य्न्त्ः। त्वं वरुणा3पाश्यारसा 23यि। चाउचाउ । तेजा आवार तेजाइओवाई56।62345॥14॥ हाउचाउ । सत्याओवा । 3 / दिदी0 / उद्यामेषिराजा: पार 2 / अहामिमाना3 श्राक्तूरभारयिः । पश्यंजन्मानी:सूराश्यार । अयुक्तसप्ताश्यूरवारः । सूरोरथस्याश्नावारयारः । नाभियोनिस्वाश्यक्तार यिभीरः । सप्तत्वाहरीश्तोरा1थायि । वक्षन्निदेवाइसूरा1यार । शोचिष्केशवीश्चाक्षारणा23 / चाउचाउ । सत्या आया । 2 / सत्याचा vAI56 / I2345 ॥ 15 // हाउचाउ । कता अआवा । 3 / दिदीरि विश्वनस्पृथुः । उद्यामेषिराजा:पारधूर । अहामि । पश्यं । अयुः । सूरी0 / ताभिया0 / सप्त0 / वहन्ति । शोचिष्केशवीश्चाक्षारणा23 / चाउचाउ । कना औवी । 2 / / कताइओवाद56 / 12345 ॥ 26 // वाक् मनःप्राणः प्राणे पानाव्यानश्चक्षुश्श्रीचशर्मवर्मभूमिप्रतिष्ठा । आदित्यः picym। 3 / आयुः पिच्यम् ॥ 17 ॥ अन्नई वेश्रोचार सारथि । 3 / / अन्तश्चरतीश वार नार । अस्य प्राणादाश्याना तायि । 33ra3ra ra 2 T 2 For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 40 2 नित्याहिक प्रयोगः । 2 2 र्त् 1 2 व्यख्यन्मही3षादा1यित्रा2m । अन्तर्हे वेधू इरा चार सारथि । 2 / T www.kobatirth.org 2 र q 1 3 52 र अन्तर वेष323 | चार । sA234 / ओहो वा । e3 | 22 1 र 2 आयूषुः पर पर र र 3 111 र 22 1 र 2 देवादिवाज्योती 2345: ॥ 18 ॥ hAu3 | भ्राजा भ्राज । 3 | 1 2 र 21 / 3 / उदुत्यंजा । 3 | तवेदसम् । 3 / चित्रं 9 2 र र र. *x छ 1 र 20 देवाना मुदगादनी23kA3m । चाउर । भ्राजभ्रा । 3 1 G 22 1 र 2 1र 2 र । देवं वा । 3 / चतुर्मिचस्य वरुणान्य आयूरायुः । 3 23gnA3यिः । hAu3 | भ्राजाभ्राज । 3 | आयूरायुः । 3 / 2 र 22 1 र 2 22 1 3 2 1र र र र र 2 र प्राद्यावापृथिवी आन्तरी23nA3m । cAu3 Acharya Shri Kailashsagarsuri Gyanmandir 1ra2 तिकेतवः । 3 / 22 1 I 2 र 1 र 2 1 र ऋ T भ्राजाभ्राज । 3 | आयूराः । 3 / दृशेविश्वा । 1र र र 2 र 2र 1 5. 2 . सूर्य आत्मा जगतस्ता स्युषा 23zcA3 | hAu3 / भ्राजाम्राज । 3 | अ 2 2 22 12 र 1र 20 आयूयुः । 3 / यसूर्य्यम् । 2 2 र 12 र र. 111 3 / देवादिवज्योती 2345: ॥ 32 28 3र र 2 र भ्राजा ओवा । 3 / उदुत्यंजा । 3 3 7 32 र 3र र 2र T म्राजा वा । 3 | देवं वहा । 3 G 1 / यसू 23रिया । vA3 I 2र 3 / र र 2 TA 32 22 इन्द्रन्नरोनेमधिताचवा 23nnA3यि । चाउचाउ । भ्राजा र^ 18 ॥ हाउचाउ । श । हावा । श्रर्चिः । र 32 र 2 र 20 1 2 र TA ओवा । 3 | तवे सम् । 3 | hAu3वा । शोचिः । cAucAu । 1 25 For Private And Personal 1 2 | hAu3vA | तापः । र र ऐ 32 2र यत्पार्थ्यीयुन जतायिधिया 23stA3: / हाउचाउ । भ्राजा 2 TA 3र र 2 र 1 2 2र ओवा । तिकेतवः । 3 | hAu3वा । हारः । hAucAu । Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नित्याहिक प्रयोगः । G 32 22 3र र 2 र र 25 1 2 भ्राजा वा । 3 / दृशेविश्वा । 3 | hAu3वा । साहः । पर र र. र 5 2 श TA 3र र शरान्टषाताश्रवसाश्वका 23 mA3यि । हाउ 2हाउ । भ्राजा 3र र 2 र 20 1 2 र TA ओवा । 3 / यसूर्य्यम् । 3 | hAu3वा । नारः । hAu2 हाउ । 2ra ra 25 Acharya Shri Kailashsagarsuri Gyanmandir 32 22 38 ra भ्राजा ओवा । 3 / दृशेविश्वा3 | hAu3वा । bhA2: | 2र Ke Ru 32 22 3र 25 आगोमतिव्रजेभजानुवा23nnA3H । चाउचाउ । भ्राजा ओवा । 3 | यसूर्य्यम् । 3 / चावा । I2345 ॥ 20 | इतिमाध्याह्निकप्रयोग: ॥ ^ 41 For Private And Personal atha ब्रह्मयज्ञप्रयोगः । ब्रह्मयज्ञो नाम ब्रह्मणो वेदस्य यज्ञो जपः, स च तर्प्पणादवाक् प्रातराहुतेः पश्चाद्या वैश्वदेवान्ते वा कर्त्तव्यः । "उक्तं caita'tkarmapradIpe - यश्च श्रुतिजपञ्चोक्तो ब्रह्मयज्ञः स चोच्यते । स चार्वाक तर्पणात्कार्य: पश्चाद्दा प्रातरा हुते: / वैश्वदेवावसाने वा नान्यचात्ती निमित्तकात्" ॥ 1 ॥ अथ ग्रामादहिर्नद्यादौ गत्वा पदौ हस्तौ च प्रक्षाल्य, द्विराचम्य, प्रायेषूदगग्रेषु वा दर्भेषु प्राङ्मुख आसीनः पविचपाणिदशकान् सङ्कीर्त्त्य, परमेश्वरप्रीत्यर्थं ब्रह्मयज्ञेन यक्ष्ये इति सङ्कल्य जान्वोरुपरि प्रसृताङ्गलिका गोकर्णीकृतिवद्धहस्तौ संस्थाप्य शिरः कम्पनादिकमकुर्वन् ऋषिच्छन्दोदैवत ब्राह्मणानि स्मृत्वा प्रणवव्याहृती श्रोच्चार्य्य, गायत्रीं पादपादमर्द्धर्चश: समग्रां च पठित्वा, सामपठन समये दक्षिणहस्ताङ्ग लिमध्यपर्व सु अङ्गुष्टेन स्वरानागपयन्, दीर्घीत्तरं सव्यहस्ताङ्गुलिना प्रदर्शयन्, सामसु यवान्तरमृक्षुतिलान्तरं कुर्वन्, हस्ताग्रदृष्टि र्मध्यम स्वरेण 7 Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 42 नित्याहिक प्रयोगः । प्रथमदिने यथाशक्ति वेदादिमारभ्य किञ्चित्पठित्वा पुनः प्रणवव्याहृती: पूर्ववत्साविचीं चिः पठित्वा, नमो ब्रह्मण इति चिवारं पठित्वा समापयेत् । एवं विधिना वेदजपो ब्रह्मयज्ञः । एते च नियमा नारदशिक्षायां द्रष्टव्याः । द्वितीयदिने ब्रह्मयज्ञे प्रथमदिनपठितवेदभागोपरितनग्रन्थमारभ्य पाठ: / वेदसमाप्त पुनर्वेदादिमारभ्य पाठः । इति ब्रह्मयज्ञप्रयोगः ॥ | अथ महायज्ञप्रयोगाः ॥ ते च पश्च- ब्रह्मयज्ञः, पितृयज्ञेओ देवयज्ञो, भूतयज्ञो मनुष्ययज्ञश्चेति । ब्रह्मयज्ञस्तूतः । पितृयज्ञोनाम तर्पणं श्राद्धं वा, पिच्या बल्लिवा । भूतेभ्यो बलिर्भूतयज्ञः । श्रतिथिपूजनं मनुष्ययज्ञः । स्पष्टमेतत्कर्मप्रदीपे' | प्रायशो वैश्वदेवे दैविको होमो देवयज्ञः, भूतेभ्यो बलिहरणं, पैतृको बलिश्चात्येव । अतो वैश्वदेवप्रयोगो गोभिलानुसारेणोच्यते । मध्यान्हे पत्न्या अन्यया वा पाके कृते दर्भेष्ठासीन: प्रामुख गृहपतिर्देशकालो सङ्कीर्त्य पश्वसूनाघनिईरणद्दाराऽऽत्मसंस्कारार्थं प्रातर्वैश्वदेवं करिष्ये इति सङ्कल्य लौकिकाग्निश्चेद्दिधिवत्स्थण्डिले प्रतिष्ठापयेत् । गृह्याग्निश्चेन्न संस्कारः । ततः शुचिभतां पत्नीमन्यां वा भूतमिति वाचयित्वा, तदन्नं समिद्दयं चमसं चाग्नेः पश्चात संस्थाप्य, गृहपतिरोमित्युच्चैरुच्चार्य्य, तस्मै नमस्तन्माख्या इत्युपांशु प्रतिजपति । ततो ऽग्निमुपसमाधाय, तूष्णीं परिसमूह्योदकाञ्जलिचयमे चनं पर्य्यक्षणं च कृत्वा समिधमाधायान्नं प्रोक्ष्य दविष्यैर्व्यञ्जनैरुपसिच्य प्रजापतये स्वाहेति मनसइअउचार्य मध्ये जुहोति । प्रजापतय इदं I " Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याह्निकप्रयोग: / 43 न मम । नये स्विष्टकृते स्वाहा । अग्नये स्विष्टकृत इदं न मम । ततस्तूष्णीं समिधमाधाय पर्युचणादि चमसपूरणान्तं कर्म प्रिहोमविधिना कुर्य्यात् । ततो हुतशेषेणाग्नेः पश्चाद्भागे बलिचरणं कुर्य्यात् । पश्चिमभागे प्रागपवर्गमप निनीय, बलिचतुष्टयपर्याप्तमन्नं सहदेव ग्टहीत्वा, प्रागपवर्गश्चतुरो बलीन्निदध्यात् । यथा । पृथिव्यै नमः । पृथिव्या इदं न मम । वायवे नमः । वायव इदं न मम । विश्वेभ्यो देवेभ्यो नमः । विवेभ्यो देवेभ्य इदं न मम । प्रजापतये नमः । प्रजापतय इदं न मम । चतुर्षु पुनः पूर्वज्जलप्रक्षेपः । ततः पूर्ववत्स्थापित बलितुष्टयस्योत्तरत अपो निनीय, पूर्ववदन्नमादाय, अद्द्भ्यो नमः । अद्भ्य इदं न मम । ओषधिवनस्पतिभ्यो नमः । ओषधिवनस्पतिभ्य इदं न मम । आकाशाय नमः । आकाशायेदं न मम । कामाय नमः । कामायेदं न मम । इति बलिचतुष्टयं दत्वा पूर्ववदुपरि जलं प्रक्षिपेत् । ततस्तेषामुत्तरत अपो निनीय, पूर्ववदन्नमादाय, मन्यवे नमः । मन्यव इदं न मम । इन्द्राय नमः । इन्द्रायेदं न मम । वासुकये नमः । वासुकय इदं न मम । ब्रह्मणे नमः । ब्रह्मण इदं न मम । इति बलिचतुष्टयं दत्वा तदुपरिपूर्ववज्जलं प्रक्षिपेत् । तेषामुत्तरत अपोनिनीय रक्षोजनेभ्यो नम इति बलिं दत्वा पूर्ववज्जलं क्षिपेत् ॥ रक्षोजनेभ्य इदं न मम । अप उपस्पृश्य पूर्ववत्सर्वबलीनां दक्षिपातः पितृतीर्थनापो निनीय, बलिशेषमुदकेनाशाव्य, प्राचीनाअतित् पातितवामजानु: पितृतीर्थेन पितृभ्यः स्वधेति बलिं दद्यात् । For Private And Personal Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 44 नित्याप्रयोगः । पितृभ्य इदं न मम । तदुपरिजलं निक्षिप्याप उपस्पृश्य कृताज्ञ्जलिपुटेओऽग्निं प्रार्थयेत् । आरोग्यमायुरैश्वय्यै धीर्धृतिः शं बलं यश: / ओजो वर्चः पशून्वीर्यं ब्रह्म ब्राह्मण्यमेव च ॥ सइआभाग्यं कर्मसिद्धिष्व कुलज्यैच्यं सुकर्तृनाम् । सर्वमेतत्सर्वसाक्षिन्द्रवि णोद रिरीहि नः ॥ ततो वामदेव्यगानम् ॥ इति वैश्वदेववलिहरणप्रयोगः । Acharya Shri Kailashsagarsuri Gyanmandir अथानाहिताग्निश्श्रेयाहृतिभिर्गैऔतमोक्ताग्न्यादिभिर्मन्त्रैः शाकलमन्त्रैश्च वैश्वदेवं कुर्य्यात् । प्राङ्मुखो देशकाला सङ्कीर्त्त्य, पूर्ववत्सङ्कल्य, पञ्च भूसंस्कारान्कृत्वा तच पचनाग्निं यथाविधि संस्थाप्य, चिरुदकाञ्जलिसे चनं पर्य्युक्षणं समिदाधानं च कृत्वा 'न्नमभ्युक्ष्य जुहुयात् । भूः स्वाहा । अग्नय इदं न मम । भुव: स्वाहा । वायव इदं न मम । स्व: स्वाहा । सूर्यीयेदं न मम । अग्नये स्वाहा । अग्नय इदं न मम । धन्वन्तरये स्वाहा । धन्वन्तरय इदं न मम । विश्वेभ्यो देवेभ्यः स्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । प्रजापतये स्वाहा । प्रजापतय इदं न मम । अग्नये स्विष्टकृते स्वाहा । अग्नये स्विष्टकृत इदं न मम । देवकृतस्यैन seI'vayajanamasi / नाच स्वाहाकारः । सर्वचाग्नय इदं न ममेति त्यागः । पितृकृतस्यैनसाऽवयजनमसि । मनुष्यकृतस्यैनसाऽवयजनमसि । अस्मत्कृत नवयजनमसि । यहिवा च नक्तं चैनश्चक्रम तस्यावयजनमसि । यत्स्वपन्तश्च जाग्रतश्चैनश्चक्रम तस्यावयजनमसि । यद्दिद्दासश्चाविद्दासश्चैनश्चक्रम तस्यावयजनमसि । sa For Private And Personal Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिक्प्र्योग्ः। एनसोऽवयजनमसि । इति हुत्वा तूष्णीं समिदाधानादिकृत्वा, साग्निकवत् गृह्योक्तालहरणं कृत्वा, वामदेव्यं गायेत् ॥ प्रति निरग्निकवैश्वदेवबलिहरणप्रयोगः ॥ अथ पितृयज्ञस्थानीयनित्यश्राइप्रयोगः ॥ "तद 'कर्मप्रदी'-अप्येकमाशयेदिग्रं पितृयज्ञार्थसिद्धये । अदैवं नास्तिचेदन्यो भोक्ता भोज्यमथापि वा । तस्य प्रयोगः । आ वान्तः प्राणानायम्य प्रामखो देशकाला सङ्कीर्त्य प्राचीनावीती गोचाणां पितृपितामहप्रपितामहानां शर्मणां, गोत्राणां मातुः पितृपितामहप्रपितामहानां शर्मणां च वृत्यर्थं पितृयज्ञभतनित्यश्राद्धं करिष्ये इतिसङ्कल्योदमखमेकं ब्राह्मणं बहन्वोपवेश्य एकब्राह्मणपक्षे वर्गपितृभ्यो नम इत्यर्चयेत् । ततो वर्गद्दयपितर इदं पा यम्, अथवा तत्तन्नाम्ना वा पाद्यं दद्यात् । तत आचालानुपवेशयेत् । यथा वर्गहयपितृभ्य इदमासनं स्वधा । अथवा चतुर्थ्यन्तं तत्तन्नामोचारणं कृत्वा, पिच इदमासनं स्वधा । एवं गन्धाधुपचारान्दत्वा, भोजनपात्रमास्तीयान्नादिपरिवेषणं कृत्वा मासश्राववत्परिषिच्य, भोजनपाचमालभ्यान्नसङ्कल्यं कुर्यात् । एतदन्तं नित्यश्राद्धं नोर्द्धम् । इति पितृयज्ञस्थानीयनित्यश्रादप्रयोगः ॥ _अथ मनुष्ययज्ञप्रयोगः । "तत्र 'मनुः'-भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् । वेदतत्त्वार्थविदुषे ब्राह्मणा योपपादयेत ॥ एकरावं तु निवसन्नतिथिब्राह्मण: स्म्न्ः। अनित्यं दि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ नैकग्रामीणमतिथिं For Private And Personal Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir / 46 नित्याहिक्प्र्योग्ः। विप्रं सागतिक तथा ! उपस्थितं गृहे विद्याद्भार्2या यवाग्नरोऽपि वा ॥ न vAya'pi प्रयच्छेत्त बैडालव्रतिके डिजे । न बकवतिके विप्रे नावेदविदि धर्मवित ॥ विषप्येतेषु दत्तं हि विधिनाऽर्जितं धनम् । दातुर्भवत्यनाय परत्रादातुरेव च ॥ | धर्मध्वजी सदा लुब्धस्कृमिको लोकदम्भिकः । बैडालबतिको ज्ञेयो हिंसः सर्वाभिसन्धकः ॥ अधोदृष्टि3ष्कृतिकः स्वार्थमाधनतत्परः । शठो मिथा विनीतश्च बकवतचरो दिजः" इति ॥ मनुष्ययनं करिष्ये इति सङ्कल्य यथोक्तानतिथीन्सम्पूज्यान्नपरिवेषणं कृत्वा अन्नसङ्कल्यं कुर्यात् । यथा । इदमन्नाद्यातृप्तेर्दत्तं दास्यमानं च सनकादिमनुष्येभ्यो इन्तेति जनमुत्सृजेत् ॥ इति मनुष्ययज्ञः ॥ नित्यश्राद्धकरणासमर्थस्य तर्पणेन वैश्वदेवबलिहरणान्तर्गतपितृबलिहरणेन वा पितृयज्ञसिद्धिः । उक्तविधिना मनुष्ययज्ञकरणासमर्थश्चेन्निवीती किचिदन्नमद्दत्य मनुष्येभ्यो हन्तेत्यन्नमुत्सृजेत् । अथान्यत्रोक्तं गोश्ववायसंबल्यादिकं दद्यात् ॥ अथ भोजनप्रयोगः । पाणी पादौ मुखच्च प्रक्षाल्या. चम्य प्राङ्मुखोऽन्नानि भुञ्जीत । गोमयाद्युपलिप्ते शुचौ देशे भोजनपात्रं संस्थाप्यानपरिवेषणे जाते गायर्2याऽन्नं प्रोक्ष्य सत्यं त्वर्तन परिषिञ्चामीति प्रातः । ऋतं त्वा सत्येन परिषिचामीति सायं परिषिञ्चेत । ततो ऽमृतोपस्तरणमसीति जलं पीत्वा प्राणाहुती: कुर्यात् । अङ्गुष्ठतर्जनीमध्यमाभिरन्नं मुखे । जुहुयात् । प्राणाय स्वाहा । अङ्गाष्ठमध्यमानामिकाभिः, व्यानाय For Private And Personal Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । स्वाहा । अगष्ठानामिकाकनिष्ठिकाभिः, अपानाय खाहा । सर्वाभिः, समानाय स्वाहा। तज्जनीं विना अन्याभिः, उदानाय स्वाहा ॥ ततो वाग्यतो यथासुखमन्नमश्नीयात् । ततोऽमृतापिधानमसि इत्यपः पीत्वाऽवशिष्टजलं पितृतीर्थन भमा दद्यात् । ततो मुज्जलाभ्यां मुखहस्तपादक्षालनं कृत्वा हिंग वम्य, प्राणानां ग्रन्धिरमि रुद्रो माविशान्तकः । तेनान्नेनाप्यायस्व ॥ इति हृदयं स्पृष्ट्वा परमात्मानं ध्यायेत् । इति भोजनप्रयोगः ॥ ___ ततो यथासम्भवं श्रुतिस्मृतिपुराणादिकं पठेत्पाठयेच्छु. पुण्याहा धनार्जनोपायं वा कुर्यात् । ततो ऽधिक्षमयं गृह्यामेः प्रादुष्करणं कृत्वा अवास्तसमये सायंसन्यां कुर्यात् । सा च प्रात:सन्ध्यावदनुष्ठया । तत्र विशेषा विधीयते आचमने । अग्निश्चमेतिनारायण ऋषिः प्रकृतिकून्दोऽग्निर्देवताऽऽचमने विनियोगः । अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युक्तेभ्यः पापेभ्यो रक्षन्तां यदन्हा पापमकार्ष मनसा वाचा हस्ताभ्यां पदभ्यामदरेण शिश्ना अहस्तदवलम्यतु यत्किञ्च दुरितं मयि इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहामि स्वाहा ॥ सायमासीनः सूर्याभिमुखो गायच्या विरयं दद्यात् । नासाग्रसमा करौ कृत्वाऽऽसीन: नक्षत्रोदयपर्यन्तं गायत्री जपेत् इति विशेषः ॥ इति सायंसन्ध्याप्रयोगः । __ अथ सायमापासन होमप्रयोगः । स च प्रातरौपासनही मवत्कर्तव्यः । तत्र विशेषः । अग्नये स्वाहेति पूर्वाहुतिः । प्रजापतये स्वाहेत्युत्तराहुतिः ॥ सायवैश्वदेवं प्रातर्वैश्वदेववत् । सन्ध्या For Private And Personal Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 48 नित्याहिकप्रयोगः । चये ऽप्युक्तकालातिक्रमे एकं प्राणायामं कृत्वा सव्याहृतिकया गायच्या एकमध्यं दद्यात् । तत्र सङ्कल्पः । सन्ध्याकालातिकमप्रायश्चित्ताय प्राणायामपूर्वकमयंदानं क्रिस्स्ये। यजमानप्रवासे रोगादिना पीडिते यजमाने च ब्राह्मणहारा होमा बलयश्च कर्तव्याः । दम्पत्योभाजनं वैश्वदेवालहरणं विना ताव्द्युक्त्म्। यदि स्त्री बाला रोगिणी गर्भिणी वा स्यात्तदा वैश्वदेवात्पूर्व भोजनं न दोषावहम् । एवं बालवातुराणामपि पूर्व भोजनम् । एवं सायंप्रातर्वैश्वदेवालहरणं यावज्जीवं क्र्त्व्य्म्|सीः सायं बलीन्हरेत्प्रात: पुमान्। उपवासदिनेऽपि तथा, पुरुषसंस्कारकत्वात् । अन्नसंस्कारस्त्ववान्तरफन्तम । विवाहे औपासनानन्तरं वैश्वदेवारम्भ: / कालान्तरे चेत्तदा प्रायश्चित्तपर्वक वैश्वदेवारम्भः । सर्वार्थ पक्कस्य, अथवा पित्र) पक्वम्य, अथवा ब्राह्मणभोजनार्थ पक्वकम्य वाऽन्नमादाय वैश्वदेवबलिहरणं कृत्वा सर्वान् ब्राह्मणान् भोजयेत् । स्वयञ्च भुञ्जीत । श्राद्धे चाग्नौ करणान्ते, अथवा विकिरान्ते, अथवा पिण्डदानान्ते, वैश्वदेव बलिहरणं कुर्यात् । अग्निष्टोमादियज्ञे यजमानस्य वैश्वदेवनिवृत्तिः । एकस्मिन्काले व्रीहियवानां धान्यानां पाके एकस्मात् पाकात गृहीत्वा सकृदेव ब्लिह्र्न्न्म्। वैश्वदेववलिचरणानन्तरं बहुब्राह्मणभोजनाथं पुन: पाके वैश्वदेवबलिहरणं n। एकपाको पजीविनां भ्रातृपुत्रार्द ना माजनाथं बहुषु महानमेष पाके जाते गृहपतिपाकादेव वैश्वदेवबलिहरणं कुर्यात् । शक्त्यमावे For Private And Personal Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 49 / नित्याहिकप्रयोगः । मध्याह्ने समस्य कुर्यात् । आश्वलायनगृह्यपरिशिष्टे तथोक्तत्वात् । इति सायमोपासनवैश्वदेवादिप्रयोगः ॥ ___ सूतके मृतके चामन्त्रकं स्नानं, मनसा सन्ध्योपासनमयंप्रदानं दशवारं गायचीजपं च कुर्यात् । औपासनं ब्राह्मणहारा कर्तव्यम । अन्येषां स्मातकर्मणां त्यागः । "सतके कर्मणां त्यागः सन्ध्यादीनां विधीयत" इति कर्मप्रदीपवचनं तु वाचिकसन्ध्यानिषेधपरं ज्ञेयम् । "अहोरात्रस्य संयोगे सन्ध्यामुपास्त" इति छन्दोगषट्विंशब्राह्मणे चोदितत्वात् । अग्निहोचक्तछौनत्वान्न सन्ध्यायात्यागः । "तथा च 'पुलस्त्य':-स. ध्यामिष्टिं चरु हामं यावज्जीवं समाचरेत् । न त्यजेत्सतके वाऽपि त्यजन गच्छत्यधो दिजः । सूतके मृतके चैव सन्ध्याकर्म न सन्त्यजेत् । मनमोच्चारयेन्मन्त्रान्प्राणायाममृते दिजः" ॥ प्रसङ्गात्किंचित्सतकमुच्यते । "तत्र 'पराशर':-तावत्तत्सतकं गोचे चतर्थपरुषेण त । दायाविच्छेदमाप्नोति पञ्चमो वाऽऽत्मवंशजः ॥ चतुर्थ दशराचं स्यात् षणिश: पुसि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयम् ॥ भग्वग्निमरणे चैव देशान्तरमृतेऽथ वा । बालप्रेते च संन्यस्ते सद्यःशौचं विधीयते" / अग्निहोत्रस्य न त्यागः । "श्रौते कर्मणि नाशुचिः' इति श्रुतिः । स्मतिश्च-"शिल्पिनः कारवा वैद्या दास्यो दासास्तथैव च । राजानः श्रोत्रियाश्चैव सद्यः शौचं प्रकीर्तितम् ॥ सवतः शस्त्रपूतश्च आहिताग्निश्च यो हिजः । राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थवः ॥ 4 ॥ इति सतविचारः ॥ For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 50 नित्याहिकप्रयोगः । इति श्रीमद्राजाधिराजश्रौतस्मातीनुष्ठानतत्परोदयप्रतापाद्यादत्तदेववर्मसोमयाजिनो निदेशेन सुब्रह्मण्यविदुषा विरचितोऽयं नित्याहिकप्रयोगः समाप्तः ॥ For Private And Personal Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atha नित्याहिकप्रयोगशुद्धिपत्रम् । अशुद्धम् शुद्धम् पृष्ठे paM0 / अशुद्धम् पुनराचामेत 32 हियग्ना मन्त्र प्राणवायु को मयेम . शुद्रम् हियग्नाः 2 1र वय:श्री मन्त्र प्राणावायु 618 वयःया कवर मराम 123 वरुणस्या स हुम् वरुणस्या मन्यना 11. सूयण 21 प्रजा परर मन्यना सूर्यण 21र प्रजा 3123 पृथ्वी पृथ्वी मधुदुघे मधुदुधे स्यधर्मणा स्थधर्मणा स्वस्तये स्वस्तये इन्द्रश्शुद्धो __ इन्द्र शुद्धे सोम्यः सौम्य देवा देवा परर देवा DA नीगि इडा निगि 1 चविप स्पदे 31 स्पद 312 तितेजसा विप 1 धनप धनप एडा इडा 17 तितेजसा विहतं र र हावा नाहाउ विहतं 2ra3र हावा जोहाउ मतं 22/11/2 शुद्धे दोयाः वा । बेज श वातेज.. 24 10 मिमानो हाद हाई मिमाना महानाम: महानाम्न्यः 25 12 रायुः छन्दऋ iti zuddhipatram / For Private And Personal Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal For Private And Personal Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir // श्रीगणेशाय नमः ॥ अथ मासत्राद्धप्रयोगः । अथ काथुमीयानां गोभिलीयश्राद्धकल्पसूत्रकर्मप्रदीपगोभिलोक्तपिण्डपित्यज्ञान्वष्टक्यप्रयोगान् संवीक्ष्य मासश्राइप्रयोगो विरच्यते । तस्य कालमाहसबकारः ॥ श्राइममावास्यायां पितृभ्यो दद्यात्, पञ्चमीप्रमृति वाऽपरपक्षस्य यदहरुपपद्यते" इति। अस्यार्थः । दश 'थवाऽपरपक्षस्य पञ्चम्यादितिथिषु यस्मिन्नहनि सर्वमुपपद्यते सम्पद्यते तस्मिन्नहनि (पितृभ्यः ) पिपितामहप्रपितामहेभ्यः, मातुः पिपितामहप्रपितामहेभ्यश्च, श्राद्धं कुर्यात् । "मातामहानाञ्चैव" इत्यत्रो. त्तरत्र सबकृता वक्ष्यमाणत्वात । एवञ्चोक्तषर्3अदेवताकं मासश्राद्धमितियावत । श्राइञ्च दिविधं, पार्व्न्न्मेकोद्दिस्स्त्त्न्य्चेति। त्रिपुरुषोद्देशेन क्रियमाणं पार्वणमथवा पर्व सम्बन्धि पार्बणम् ॥ एकपुरुषोद्देशेन क्रियमाणमेकोदिष्टम् ॥ सर्वषामपि श्राद्वानां मासश्राई प्रकृतिः, तत्रैव सर्वाङ्गोपदेशात्, "दृष्टीनां दर्शौर्णमासवत्" / छन्दोगानधिकृत्य-"पिण्डपितृयज्ञवटुपचाराः, पिण्डपिठ्यन्नवद्धत्वा हुतशेषं पाणिषु दद्यात्" इति श्राइकल्पसूत्रात पिण्डपित्यजतन्त्रमत्र ग्राह्यम् । अतो प्याग्नावेव चरुश्रपणम । तेनाग्नावेव होम: / अनग्निमतो "ब्राह्मणभोज For Private And Personal Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मासश्रादप्रयोगः । नपाकादनमुद्धृत्य विप्रपाणिषु होम" इति युक्तेयं व्यवस्था । अथ कर्मप्रदीपोक्ता: पदार्थी उच्यन्ते । "समूनास्मकदाच्छिन्ना हरिताः कशाः पितृदेवत्याः । कल्माषवणी देवदैवत्याः । साग्रं हिदलं प्रादेशमात्रमनन्ताभिं पवित्रम् । एवं लक्षणाश्चतसः पिचल्यः । दक्षिणाप्रवणो देश: / दक्षिणं जानु भूमी पातयित्वा यवैजुभिः कुशेश्च यज्ञोपवीती विप्रदक्षिण । भाग उद्ङ्मखोपविष्टो देवं परिचरेत् । प्राचीनावीती वामजानु भूमी पातयित्वा विप्राग्रतो दक्षिणाभिमुखोऽपविष्ट: पितृतीयंन तिलैदिगुण कुशैश्च पैतृकाणि कुर्यात् । अआदिषु गौचनामकीर्तनं, नतु वस्वादिरूपकीर्तनम् । तदपीच्छन्त्यन्ये" ॥ अथसूचीलग्राह्यब्राह्मणा उच्यन्ते ॥ गृह्मकर्मप्रकागिकोक्त लक्षणास्त्रयः स्नातकाः ! एकेषां मते, यतया गृहस्थास्माधवो वा श्रोत्रियास्तदसम्भवे ज्ञान हा वयोहा वा श्राद्धे निमन्त्रणीया:, अनिन्द्याः स्वकर्मस्था ब्राह्मणाश्च । उक्ताभावे वाचाराशिष्या अपि । दिर्नग्न-शुक्ल-विक्लिध-शावदन्त वि. हप्रजनन-व्याधिताधिकव्यङ्गि-विवि-कुष्टि कुनखि वर्जमुक्ता निमन्त्रणीयाः ॥ देवार्थ कृतस्नानान् शुचीनाचान्तायाङ्मखान्यग्मान्दिचतुरादीन्ब्राह्मणान्प्रागग्रेषदगग्रेषु वा कुशेषूपवेशयेत् ॥ पित्राद्यर्थे एकैकस्यायुग्मास्त्रिप्रभृतीनुदमुखा-सातान् शुचो. नाचान्तान्ब्राह्मणान्यथाशक्युपवेशयेत् । अथवा, देवार्थे हो, पित्राद्यर्थ चीन् । अथवा देवार्थ एकं, पितृपितामहप्रपितामहार्थे चैकं वा । मातामहाद्यर्थमप्येवम् । पित्राद्यर्थं माता For Private And Personal Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मासश्रादप्रयोगः । 3 महाद्यर्थमादावेकमेव देवार्थं उपवेशयेत् ॥ देवपूर्वं श्राद्धं कुर्वीत । देवार्थ एकः पिचाद्यर्थ एको मातामहाद्यर्थ एकः, इतीमं जघन्यपतमाश्रित्य प्रयोग उच्यते । यस्मिन्नहनि श्राद्धं क्रियते तत्पूर्वेद्युर्यजमानस्मा यमापासनं हुत्वा, अनिन्द्यान्ब्राह्मणान्समाहूय, देवार्थइप्राङ्मुखं ब्राह्मणं पिचाद्यर्थेऽप्युदङ्मुखं वृणुयात् । तत्प्रकारश्च । कत्ती यज्ञोपवीती कुशानादाय पुरूरवाद्रवस केभ्यो विश्वेभ्यो देवेभ्य इदमासनं स्वाहेत्यासनं दत्वा स्वदक्षिणहस्तेन भोक्तृदक्षिणजानु स्पृशन् अमुकगोचाणाम्मम पितृपितामहप्रपितामहानाममुकामुकशणां मातुः । पितृपितामहप्रपितामहानाम मुकामुकशर्मणां, वो मासश्राद्धं कर्त्ताऽस्मि तच पुरुरवार्द्रवसज्ज्ञ केभ्यो विश्वेभ्यो देवेभ्यो भवता क्षणः कर्त्तव्यः । OM तथेति भोक्तः प्रतिवचनम् । प्राप्नोतु भवानिति कती पृच्छेत् । प्राप्नवानीति भाक्तुरनुज्ञा । एवं सर्वच प्रश्नेषु । ततः कत्ती प्राचीनावीती स्वदक्षिणहस्तेन भोक्तृवामजानु स्पृशन्नुदङ्मुखाय विप्राय पितृपितामहप्रपितामहेभ्यः स्वधा इदमासनमित्यासनं दद्यात् । ततः पूर्ववहोचा !! मुक्का पितृपितामहप्रपितामहार्थे भवता क्षणः कर्त्तव्यः 1 प्रतिवचनं पूर्ववत् । एवं भातामहाद्यर्थमपि निमन्त्रयेत् । निमन्त्रित ब्राह्मणेओ नान्यस्यान्नमश्नीयात । कर्त्ता भोक्ता मैथुनादिकं वर्जयेत् । श्राइदिने प्रातवी निमन्त्रणम् । ततो मध्यान्हे श्राद्धाङ्गस्वानं कृत्वा सातान्पूर्वनिमन्त्रितान्ब्राह्मणान्समाहय, पादप्रक्षालनाद्यर्थमुदकं दत्वा प्रक्षालितपादाना For Private And Personal Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मासश्रादृप्रयोगः । चान्तान् देवार्थ प्राङ्मुखम, पित्राद्यर्थ उदङ्मुखम, मातामहाद्यर्थ चोदमखं विप्रमासनेषपवेश्याचाराहीपं श्राद्धसमाप्निपर्यन्तं स्थापयेत । दर्भेष्वासीनोऽयम्मकशपाणि: प्राङ्मखः प्राणानायम्य, देशकाला सङ्कीर्त्य, परमेश्वरप्रीत्यर्थं प्राचीनावीती अमुकगोबाणां पितृपितामहप्रपितमहानाममुकामकशर्मणाममुकगोचाणाम्मातः पितृपितामहप्रपितामहान नमकामुकशक्षणाञ्चाक्षय्यतृप्त्यर्थं सम्भवन्नियमोपचारदक्षिणालि: पार्वणविधानेन मासश्राई करिष्ये इति सङ्कल्पः । अथासनदानम । यवजलसहितं कुशद्दयमादाय पुरूरवावसजनकेभ्यो विश्वेभ्यो देवेभ्यः स्वाहेति हस्ते जलमासिच्यासनदक्षिणभागे कुशान्दद्यात । ततः प्राचीनावीती सतिन्नजलदिगुणकशानादाय पिपितामहप्रपितामहेभ्यः स्वधा इति हस्ते मासिच्य वामभागे कुशान्दद्यात् । एवं मातामहादी दि । तत उपवीती यवानादायोङ्कारं कृत्वा विश्वान्देवान् भव यावाच । यिष्ये इति पृच्छति । ओमावास्येत्यनुज्ञातो विश्वेदेवास आगत इत्यावाश्येत् । अस्य गृत्समद ऋषिर्विश्वेदेवा देवता गायत्रीछन्दो विश्वेदेवावाहने विनियोगः । विश्वेदेवास भागत शृणुताम इमः हवम् । एदं बहिर्निषीदत ॥ अस्याहोरात्रे ऋषिविश्वेदेवा देवतास्त्रिष्टपछन्दो विश्वेदेवावाहने विनियोगः । विश्वेदेवाः शृणतेम हवंमे ये अन्तरिक्ष य उप्द्य्विस्स्त्थ्। ये अग्निजिह्वा उत वा यजत्रा भासद्यास्मिन्बर्हिषि मादयध्वम ॥ ओषधयस्संवदन्ले सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मण For Private And Personal Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मासश्राद्धप्रयोगः । स्त्व' राजन् पारयामसि ॥ पुरूरवार्द्रवसञ्ज्ञकान् विश्वान्देवाभवत्यावाचयामि इति देवब्राह्मणपुरतो यवान्प्रक्षिपेत् । ततः प्राचीनावीती, तिलानादाय वामजानु स्पृशन्नामित्युच्चार्य पिनावारयिष्ये इतिष्पृष्ट्वा डोमावाहयेत्यनुज्ञातः । चनयोः शंख ऋषिरनुष्टुप्छन्दः पितरो देवता पिचावाहने विनियोगः । उशन्तस्त्वा निधीमधशन्तस्समिधीमहि । उशन्नुशत आवह पितृन् हविषे तवे ॥ एत पितरः सोम्या सो गम्भीरेभिः पथि - भि: पूर्विणेभिईत्तास्मभ्यं द्रविणेह भद्रः रयिष्व नः सर्ववीरं नियच्छत ॥ आयन्तु नः पितरः साम्यामो ऽभिष्ठात्ताः पथिभिवानैः । अस्मिन् यज्ञे स्वधया मदन्त्वधिब्रुवन्तु ते अवन्त्वस्मान् ॥ अमुकगोचानमुकशर्मणः पितृनावाच्यामीत्यावा , अपर्3अता असुरा रक्षासि वेदिषदः । इत्यप्रदक्षिणं तिलाविकिरत अप उपस्पर्शनम् । एवं माताम्हादीनाम्प्य्भ्य्नुज्ञ्यान्ः। ततो यज्ञियवृक्षचमसेघर्घ्यं गृह्णाति । तद्यथा । पुरतः कुशानास्तीर्य्य तेषु सइआवर्ण राजतइअउदुम्बर खड्ग मणिमयानामन्यतमानि पाचाणि पचपुटानि चमसान्वाऽऽसादयेत् । तेषु पविचान्तर्हितेष्वप आसिश्वति । प्रागग्रकुशेषु देवपाचमुदगपवर्ग, दक्षिणाग्रकशेषु दक्षिणापवर्गाणि पितृपाचाणि भवेयुः । पिचादित्रयस्य मातामहादिचयस्य च पृथक्पृथगर्घ्यपाचम् । देवपाच उदगये, पिपाचेषु दक्षिणाग्राणि पविचाणि निधाय, गन्धोदकं मिश्रीकृत्य, देवपाचे शन्नो देवीरित्युदकं पूरयित्वा, यवोऽसीति यवान् प्रक्षिपेत् । अस्य मन्त्रस्य दध्यङ्ङाथर्वण ऋषिगी For Private And Personal Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Shen मासश्रादप्रयोगः । 1 2 3 2 1 चीन्द आपो देवता अपामा सेचने विनियोगः ॥ शन्नो देवीरभिष्टये शन्नो भवन्तु पीतये । शंयोरभिस्त्रवन्तु नः ॥ यवोऽसि यवयास्मदेषा यवयारातीः ॥ तत्पाचं कुशैः प्रच्छादयेत् । ततः प्राचीनावीती सव्यं जानु भूमावाधाय, शन्नो देवीरिति गन्धमिश्रितेन जलेन पितृतीर्थेन पितृपाचं पूरयित्वा, तिलो सीति पितृतीर्थन तिलानावपेत् । प्रतिपाचं मन्त्रावृत्तिः । तिलोऽसि सोमदैवत्यो गोसवेओ देवनिर्मितः । प्रत्नमद्भिः प्रक्तः स्वधया पितृनिमाल्लोकान्प्रीणयाहि नः स्वधा नमः ॥ ततः कुशैः प्रच्छादयेत् । एवमन्येष्वर्घ्यपात्रेषूदकरणादिकं कुर्य्यात् । ततो यज्ञोपवीती देवकरे पविचे निधाय, हस्तदयेनापाचमादाय, या दिव्या आपः पयसा सम्बभूवुर्य्या अन्तरिक्ष उत पार्थिवीयः । हिरण्यवर्णा यज्ञियास्ता न आप: शिवा: शस्योनाः सुहवा भवन्तु ॥ गोत्रस्य शर्मणो मम पित्रादेमीसश्राद्धे पुरवार्द्रवसका विश्वेदेवा एतदोऽयमिति देवविप्रहस्तेऽर्घ्यं दद्यात् । अस्त्वमिति भोक्ता प्रतिवदेत् । पुनः शुद्दोदकं दत्वा पिचर्घ्यपाच स्वपविचमादाय, पितृहस्ते दक्षिणायं तत्पविचं निधाय, तदर्घ्यपाचं गृहीत्वा, या दिव्या इतिमन्त्रान्ते गोचादिकमुक्का, पितरशन्नतत्तेऽर्घ्यम् येचात्र त्वामनुयाश्च त्वमनु तस्मै ते स्वधा ॥ इति किञ्चिज्जलमवशेष्यार्थं दद्यात् । स्वर्थमिति भोक्तुः प्रतिवचनम् । अप उपस्पृशेत् । पूर्ववच्छुद्दोदकदानाद्यध्यं पविचस्थापनान्तं कर्म कुर्य्यात् । ॥ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मासश्रादप्रयोगः । उक्तविधिना पितामचप्रपितामह योस्तत्तन्नाम सम्बोधनान्तमुवा तत्तदर्घ्यपाचादर्घ्यं दद्यात् । पिचाद्यर्थमेकब्राह्मणपक्षेऽप्यर्घ्यपाचचयं, तत्रस्थमुदकमेकस्यैव हस्ते प्रत्येकं गोचाद्युच्चार्य्य चिरध्यें पूर्ववदद्यात् । एवं मातामहादीनामपि । ततः पिचा पाचचयस्थकुशानादाय, पितृपाचे निधाय, सर्वपाच स्थामतावान्मातामहपाचे समवनीय, तत्पाचयं स्ववामभागे पृथक्पृथङ्न्युजति । तच मन्त्रः । शुन्धन्तां लोकाः पितृषदना: पितृषदनमसि पितृभ्यः स्थानमसि ॥ तत्तत्पाचस्यपविचकुशान्युजीकृततत्पात्रोपरि स्थापयेत् । च यज्ञोपवीतगन्ध - पुष्प- धूप-दीप- वाससां प्रदानम् । तदलाभे यज्ञोपवीतं हिरम्यच्च दद्यात् । तत्प्रकारो यथा । सम्बोधनान्तं तत्तन्नामोक्का, एतत्ते यज्ञोपवीतम् । एष ते गन्धः । एतत्ते पुष्प मे तत्ते हिरण्यमित्यादि । ततो ब्राह्मणानां पुरतो नीवारचान पापाचर्णेन वा पितृपूर्व मण्डलानि कृत्वा, तच प्रक्षालितानि पाचाणि स्थापयेत् । तत उपवीती घृताक्तमन्नमुहृत्याग्नै करिष्यामीति पितृननुज्ञाप्य कुर्व्वित्यनुज्ञातः साग्निकश्चे कती गृह्याग्निसमीपमागत्योपविश्योपवीती क्षिप्रहोमविधि ना गृह्याग्नौ जुहुयात् । अनयो: प्रजापतिरृपिर्यजुः पितरो दे तोपघात होमे विनियोगः । स्वाहा सोमाय पितृमने ॥ इति हुत्वा, स्वाचा 'ग्नये कव्यवाहनाय ॥ इति द्वितीयाहुतिं हुत्वो परिष्टात्तन्त्रं समापयेत् । निरग्निकश्चेङ्गवत्वाग्नौ करणं करिष्ये इनिष्पृष्ट्रा पितृब्राह्मणस्तं भोजनपाचे कृत्वा, haste zuddo For Private And Personal " G Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8 मासश्राद्धप्रयोगः । दकं दत्वा, पूर्वोक्ताहुद्दियं कुर्य्यात् । ब्राह्मणाभावे जले उक्ताहुतियं वा । तदुक्तं 'हेमाद्रौ,' "साग्निरग्नावनग्निस्तु हिजपाणावथासु वा । कुर्य्यादग्नौ क्रियां नित्यां लौकिकेनेति निश्चिताम्" ॥ हुतशेषं ब्राह्मणभोजनपाचे दत्वा, किञ्चित्पिण्डार्थमवशेषयेत् ॥ ततो भोजनपाचं घृतेनाभिघार्य्यन्नादिपरिवेषणं कुर्यात् । अथ भोजनपाचं वामहस्तेन स्पृष्ट्वा दक्षिणहस्तेनादकमादाय, OM सत्यन्त्वर्त्तेन परिषिञ्चवामीत्यन्नमभ्यक्ष्याग्रे प्रादक्षिण्यं यवान्विकीर्य, न्युजीकृताभ्यां दक्षिणोत्तराभ्यां पाणिभ्यां पृथिवीते पाचमिति भोजनपाचमालभ्य जपेत । पृथिवी ते पाचं द्यौरभिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहा । तत इदं विष्णुर्विचक्रम इति ऋचा वा, विष्णो हव्यः रक्षस्वेति यजुषा वा, भोक्तुरङ्गुष्ठमन्ने स्थापयेत् । इदं विष्णुरिति काण्खो मेधातिथि ऋषिर्गीयचीछन्दो विष्णुदेवता jape vini ke Acharya Shri Kailashsagarsuri Gyanmandir 3 u 3 1 2 3 1- va 32 12 yoga: / इदं विष्णुर्विचक्रमे चेधा निदधे पदं । सम्रढमस्य पार 32 सुले ॥ ततो वामहस्तेनान्न्रपात्रमालभ्य दक्षिणहस्तेन कुशोदकमादाय, दत्तमिदमन्नादिकमातृप्तेदीस्यमानश्च पुरूरवाद्रवसञ्ज्ञकेभ्यो विश्वेभ्यो देवेभ्यः स्वाहा न ममेति देवब्राह्मणपुरता जलमुत्सृजेत् । एवं पितृपाचेऽपि । तत्र विशेषः । प्राचीनावीती पितृधर्मेण यवस्थाने तिलान्विकिरेत्सव्योत्तराभ्यां पाणिभ्यां पाचालम्भनम् । दास्यमानमित्यन्तमुक्ता, गोत्रेभ्यशर्मभ्य: पितृपितामहप्रपितामहेभ्यः स्वधा । एवं मातामहा 1 For Private And Personal Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1 2 3 1 ra 3 12 pozana मासश्रादप्रयोगः । दीनामपि । ततः पूर्वापोशनाय पितृपर्व जलं दत्वा, सव्याहृतिकां गायत्री मधुवाता इत्यूचं जपित्वा, मधुमधुमधु इति चिजपित्वा, यथासुखं जुषध्वमिति वदेत् । OM भूर्भुवः स्वः तत्सवितुर्वरेण्यं भगा देवस्य धीमहि धियो यो नः प्रचोदयात् ॥ अस्य गौतम ऋषिर्विश्वेदेवा देवता गायत्रीछन्दो जपे विनियोग: / मधवाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीन: सन्त्वोषधीः ॥ मधु नक्तमतोषसि मधुमत्पार्थिवश्रजः । मधुद्योरस्तु न: पिता ॥ मधुमान्नो वनस्पतिर्मधुमाशस्तु सूर्यः । माध्वीगावो भवन्तु नः ॥ मधुमधुमधु इति ॥ एवमन्तोपस्तरणममीति प्रतिब्राह्मणं वदेत् । ततो ब्राह्मणा प्राणाहुतिषु च तत्समकालं तान्मन्त्रान्क्रमेण सकृदेव पठेयुः । सर्वचामृतोपस्तरणमसि । प्राणाय स्वाहा । व्यानाय स्वाहा । अपानाय स्वाहा । समानाय स्वाहा । उदानाय स्वाहा । ब्रह्मणे स्वाहा । ततो व्याहृतिसामादीन्यभिश्रावयिष्ये इति भोक्तन् पृष्ट्वाऽभिश्रावयेति तैरनुज्ञात: कर्ता व्याहृतिसामादीन्यभिश्रावयेत् । अशक्तश्चेत्तत्पठनार्थविजो वृणुयात । ततः सव्येन व्याहृतिपवा गायत्रीं तस्याञ्चैव गायत्रं यद्दा उविश्पतिरित्यादि पितृसंहितामिदं ह्यन्वोजसेत्यादि माधुच्छन्दसी संहितामश्नत्सु दिजेषु जपेत् । यथा । जोयम् । भुभुवः स्वः तत्सवितुर्वरेण्यं भगो देवस्य धीमहि । धियो योनः प्रचोदयात् ॥ OM तत्सवितुर्वरेणियोम् । भागादेवस्य धीमाहीर । For Private And Personal Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 10 मासश्रादप्रयोगः । 32 2 2 2 र 21 .3 4 धियो यो नः प्र्चो1212| हुम्। प्रा । दायो। prA2345 ॥ 2 ॥ यद्दा U'23विश्पनिश्शताः । सुप्रीतोमनुषाविशे । विश्वाथिदा'23ग्नी: / प्रतिरक्षा । सिमेधता । और हावा । होइ । / DA ॥ 1 ॥ अहा। बोइहा । 2 / स्नाद्ग्नाइ|मृन्न्सि यातुधानान्। न्त्वार्क्स्सा। sI'mRta । नासुजिम्यूः । अनुदहा । सामू । रान्क यादाः । अथा। वोश्च । 2 |माताहेत्याः । मुक्षता daa3'थि। वीश्या5yA656H ॥ 2 ॥ अत्तन्नमीमद । तही3 / A'234 / 21 4 5 र 4 र 455 र पर वप्रियाअध । घता । अस्तोषतस्वभानवः । विमाना'23वो । 22 . . 24.3 4 1 . 2 पर छायामती । योजानूश्वाशयि । दाना234औ हावा । चार34री ॥ 3 ॥ o3माथि । आइहा । ओक्षा । यार । o3माइए । अभिचिपा । टाइम्टय । णस्वयोधाम । अन्ग्गीस्सिन्नाम्। अवाव । शंतवाणीः । व्नाव्सा। नोइवरु । गोनसिन्धूः । ओश्चाइ । आश्मा । श्राहा । इयार । aashvaap। विरत्नधाः । दयते । vA343 / रीश्यापणाई56थि ॥ 4 ॥ हो । होइ । अक्रान्समुद्रः प्रथमविधा ममान् । ho|hoi । jnynprjaabhuvnsygaa| pA: / ho| हाइ । पापवित्र अधिसा नारय । व्याथि। हो । हो । vRttmobhiishvaadhvaanobaadaa| औरहावाहाउवा3 / e3 / खानाय । drI2345: ॥ 5 // 25 2ra2 ra 1ra 212 For Private And Personal Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भासश्रादप्रयोगः । 1 mA234नाः पुना'23नाः । र 1 UT कानी । क्रान्ती । क्रान्ती । हरिराज्यमा'23नाइः । सायिदान् । वानार । वानार ॥ स्यजठरेपुना'23nA3: / भूभीः । यातायाना2 / कृणुतेनिर्णिजा'22ङ्गाश्म् । आताः । मातीमातीरम् । जनयता23 / स्वारधा234औहावाभी2345: ॥ 6 ॥ कनिक्रनिहा । होई । हरिरासृज्य । mA234नाः । हाहाइ । सीदन्वनस्त्रजठरेपुनाऽरश्नाः । हाहाइ । भियंतःकृणुतेनिर्णिजा'23ङ्गाम् । हाहाइ अतोमतायिम् । जनयता'23 / साधा234ओहोवाभी2345: ॥ 7 ॥ इति पितृसहिता ॥ इदाईमे । चियाउन औरजासा । सुत राधा । नाम्पारतायि । पिवानुवस्यागियी sA234: / पिवाश्मनुवा3 / स्वाऽश्गा234औहावा । गरणाः ॥ 1 ॥ इदर्शचयाधीहो । नूओजो234सा । मत राधा । nA32m । pA234ताइ । पिबावस्या23 / / / वाहायि । vA234NAH । एहियाईहा। होइ । DA ॥ 2 ॥ इदच्छन्दओजसा । सुन राधा नाम्यातैः । होवाइद्दाइ। पिवानुवं । स्यगाथिवीस होवाइवाइ । पिवानुथे। होवाइहा। स्थगायेवः । वारना234I होवा । घनश्चना2345H ॥ 3 ॥ त्वामिदो। हाथिआ हियोन्राइए। अयाइय्यन्वा । जाइन्भूणी234याः । saha For Private And Personal Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 12 2 12 ra 21 2A 32 2 32 2 21 न्द्रस्तोमवाहसः । इहाश्रूधा । औ हा 34वाचाइ । उपास्वासा । www.kobatirth.org मासश्राप्रयोगः । 3 र 2 1र 2 2 12 2 1 हाइट वाहा । रमागा 23 चा 343 यि । ओ 02345 इ । DA ॥ 4 ॥ 5 र र 1 र 2 2 सपूव्यामहानाहमे । वेनः क्रतैभाइ नजेर । हाइहा । और 2 इहीर । 5 ra 3 Acharya Shri Kailashsagarsuri Gyanmandir 2 2 ra ra 1 1 2 2 S होइवा । इहीर । यम्यद्दारा मानुष्यीता3 / हाइ हा । au3 4 2 1 1 र 2 2 2 5 2 2 1 हाइवा । इही 2 | दाइवेषुधा3 / हाइ हाइ । और होश्वा । चा 21 9 ^ 3 52 र 2 13 115 23 | नारा 234 औ होवा । मधुश्चता 2345H ॥ 5 ॥ 2 3 4 5 2 1 1 21र रूर पुराभिन्दुर्य्यवाक्वीः । अमितइअउजा जाया 23ता । आ इन्द्रोविश्वा3 / म्याकम्मी 234NAH । धत्ती । वाज्जौवा OM 234वा । 2 1 2 3 5 1 1 2. आ 3 5 / / / 4 4 4 5 4र 5 पूरुष्टुताः । हो'5हू । DA ॥ 6 ॥ ओवा । उपप्रक्षेमधुमति 2 4 5 5 1र. र र 21 चियन्तः । ओवा । ओइ । पुष्पेमर इन्धिमहेत 2 " " र ओ । वा ओ वा । ओ । वाचा 31उवा 23 | u34या ॥ 7 ॥ 2 2 23 यिन्द्रा । पू 28 32 2 1 28 3 4 5 हा au234 हाइ । ihA31 / पवस्त्वमा । mA3मधु । माता वा । 2 1र q 4 5 अपावसा । no3 अधि । सानो अव्या3 / अवद्रोणा नीत 2 3 4 5 23 5 32 2 1 2 1 वन्तिरोचा । हा ओ 234 हाइ । इछा 31 / मदिन्तमा । मत्सरः । 2 For Private And Personal 4 2 ra 1 ra 122 3493 / drA3pA5nA656 // 8 // surupatlutaye 122 3 K सुदुघामा । गो । दुया31 उवा 23 / 233 / 3 5 21 2 3. sU234वाः । जुहमा 23सी । द्यविद्यविया 31 उवा 23 / jyo234 रि त्तीः ॥ 8 ॥ इति माधुच्छन्दसीसंहिता ॥ भेओजनान्ते प्राचीना Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 13 मासश्रादुप्रयोगः । वोती पितुरुच्छिष्टपुरतश्चतुरङ्गलदेशे दीनास्तीयं प्रत्यगपवगमपो निनीय, तत्र येत्वग्निदग्धा इतिमन्त्रेण पितृतीर्थन तिलमिश्रितमन्नं विकिरेत । येत्वग्निदग्धा जीवा येऽप्यदग्धाः कुले मम । भूमी दत्तेन तृप्यन्तु तृप्ता यान्त परां गतिम् ॥ ततो हस्तकुशांम्त्यक्त्वा, हस्तौ प्रक्षाल्य, दिराचम्यान्यशान्धृत्वा, विजेयः पितृपूर्वमुत्तरापोशनं दत्वा, सव्याहृतिकां गायत्रीं मधु--ती मधुमधुमधु इति च विर्जपित्वा अचान्लेषु दिजेषु तृप्ताः स्थ इति पृच्छेत् । तृप्ताः स्म इति प्रत्युक्ते ऽन्नशेषैः किं? क्रियतामिति पृष्ट्वा, दृष्टैस्मभुज्यतामित्यनुज्ञातो ब्राह्मणानां हस्तक्षालनात्पूर्वमुच्छिष्टसन्निधौ पिण्डान् दद्यात । "पिण्डपितृयज्ञवत्" / तत्राप्यन्वष्टक्यवदित्यक्तेरन्वष्टक्योक्त विधिना पिण्डदानं यद्यपि भवति तथाप्यत्र "प्रत्याब्दिक च शेषेषु पिण्डास्म्यः षडिति स्थितिः" इति कर्मप्रदीपवचनात्षणां पिण्डदानम् । पिण्डपितृयज्ञवदुल्मुकनिधान-प्रस्तरास्तरणाचनाभ्यञ्जन-सरभिदान-नमस्कारमन्त्रोपलक्षितनिन्ह वानां निषेधो ऽत्रापि भवति । अन्यत्सर्वमन्वष्टक्यवत्कर्यात् । सुबोधाय पुन्रुच्य्ते। अथ प्राचीनावीति वाग्यतो यजमान उच्छिष्टपात्रस्य बाहुमात्रप्रदेश चतुरनं मण्डलं विधाय, गोमयेनोपलिप्य, दक्षिणाप्रवणां सैकतेन वेदिकां कृत्वा 'भ्युदय, दक्षिणाग्रान्कुशानास्तीर्य, तत्पूर्वभागे मातामहाद्यर्थ तथा ग्रान्कशानास्तीयं, सव्येन पिछ्ली गृहीत्वा, सव्यादक्षिणेनादाय, पिल्यग्रेणास्तृतकुओपरि दक्षिणाग्रा । For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 14 मासश्राद्धप्रयोगः । रेखामुल्लिखेद पता इतिमन्त्रेण । श्रस्य प्रजापतिषिर्यजुः पितरो देवता रेखालेखने, विनियोगः । अपहता असुरा रक्षासि वेदिषदः । एवं मातामचादिदर्भेष्वपि । ततः पिञ्जलीं त्यक्वा अप उपस्पृशेत् । अथ एत पितरः सोम्यास इतिमन्त्रेण पितॄनावाहयेत् । ततो हिगुणकुशजलमादाय प्राचीनावीती सव्यं जान्वाच्य, पितृतीर्थेन कुशमूलमध्याग्रभागेषु क्रमेणावनेजनं कुर्यात् । अमुकगोचामुकन्पितः पिण्डस्थानेऽवनेनिक्ष्व ये चाच त्वामनु याश्च त्वमनु तस्मै ते स्वधा । अप उपस्पृशेत् । एवं पितामहप्रपितामच्दयोः । एवं मातामहादीनामपि । ततः सर्वपाकाल्पेन हुतशेषं घृतश्च मिश्रीकृत्य, विनान्संयोज्य, बिल्वमात्रान्पिण्डान् कृत्वा, दक्षिणहस्तेन गृहीत्वा, सव्येनान्वारभ्य, पितृतीर्थ नावनेजनक्रमेण पिण्डान्निदध्यात्पितुन्नीमयुक्तमन्त्रेण । अमुकगोचा मुकशम्पितरेष ते पिण्ड: ये चाच त्वामनु याश्च त्वमनु तस्मै ते स्वधा । अप उपस्पृश्य एवं पितामहप्रपितामचयेओः पिण्ड । क्रमेण स्थापयेत् । पिण्डदानमन्त्रे तत्तन्नामग्रहणमिति विशेषः । ततो मातामहादीनामपि तत्तत्स्थाने पिण्डनिधानम् । पिण्डपाचचालनालेन प्रत्यवनेजनं कृत्वा पिण्डपाचमधोमुखं स्थापयेत् । ततोऽच पितरो मादयध्वमिति जपति । अस्य मन्त्रस्य प्रजापतिरृषिर्यजुः पितरो देवता जपे विनियोगः । अत्र पितरो मादयध्वं यथा भागमान्नृपायध्वम् ॥ अप्रादक्षिण्येन पर्यावृत्योदङ्मुखो दक्षिणाभिमुखा वा 'नुच्छमन्नमीमदन्त pitara iti japet / Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मासश्रादप्रयोगः । अस्त्र मन्त्रस्य प्रजापतिषिर्यजुः पितरो देवता जपे विनियोग्ः। अमी मदन्त पितरो य्थाभाग्मापाइप्त्। ततः कृताञ्जलिनमो वः पितरः पितर इति जपति । अस्य प्रजापतिविरुणिकछन्दः पितरो देवता जपे विनियोगः । नमो वः पितरः पितरो नमो वः ॥ ततः पत्नीमवेक्षते । अस्य मन्त्रस्य प्रजापतिपिर्यजुः पितरो देवता पत्न्यवेक्षणे विनियोगः । गृहान्नः पितरो दत्त ॥ ततः पिण्डानवेक्षते । अस्य मन्त्रस्य प्रजापतिपिर्यजुः पितरो देवता पिण्डावेक्षणे विनियोगः । सदो वः पितरो देषण ॥ ततः सव्यहस्तेन पूर्वी सादितसूत्र गृहीत्वा दक्षिणेनादाय सव्येनान्वारभ्य पितृतीर्थन प्रथमपिण्डे निदध्यात् । अमुकगोवामुकशर्मपितरेतत्ते वास: ये चात्रत्वामनु याश्च त्वमनु तस्मै ते स्वधा । ततोऽप उपस्पृश्य, पितामहमामयुक्त मन्त्रेण पितामहपिण्डे सूत्रं निदध्यात् । तथैव प्रपितामहपिण्डे सूचं निदथ्यात् । मातामहादिपिण्डेधप्येवम् । अत्रापि दक्षिणहस्तेन सूत्रनिधानं वामेनान्वारम्भः । यथाचारं गन्ध-पुष्प-धूप दीप नैवेद्यादिभिः पिण्डपूजनम् । ततो भोक्तभ्यो मुखवस्तप्रक्षालनाद्यर्थमुदकं दत्वा स्वयं हस्ता प्रक्षाल्याचामेत् । अथाचान्तेषु भोक्तष सव्येन सुसम्प्रोक्षितमस्तु इति हिजाग्रभूमि जलेनासिञ्चत् । अस्त्विति प्रतिवचनम् । शिवा आपः सन्वितिदिन हस्तेषु जन्नं प्रयच्छेत् । सौमनस्यमस्त्विति भोक्तहस्तेषु कुसुमानि । अक्षतचारिष्टञ्चास्वित्यक्षतान्दद्यात् । अथ प्राचीनावीती सव्यञ्जान्वाच्य कुशोदकं गृहीत्वा, For Private And Personal Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 16 मासश्राद्धप्रयोगः । " I मुकगोचस्य पितुरमुकशणो दत्तं श्राहमक्षय्यमस्तु इति पितृब्राह्मणहस्ते जलं दद्यात् । अस्त्वक्षय्यमिति भक्तप्रतिवचनम् । एवं पितामहप्रपितामहयेओः । एवं मातामहादीनामपि पृथक्पृथगक्षय्योदकदानम् । एक ब्राह्मणपतेऽप्येवं तचैव चिद्यात् । न तन्त्रं तदुक्तं कर्म्मप्रदीपे । "अय्योद के चैव पिण्डदानेऽवनेजने । तन्त्रस्य तु निवृत्तिः स्यात्खधावा चन एवच" इति ॥ ततोऽघेआराः पितरः सन्त्विति कर्त्ता । सन्त्वघोराः पितर इति प्रतिवदेयुभौक्तारः । गोचं नो वर्द्धतामिति कर्त्ता । वर्द्धतामिति भाक्तारः । ततो न्युजीकृत पिचर्घ्यपात्रमातामहापात्रयोरुपरि स्थापितास्वधानिनयनीयान्सपविचान्कुशान्सव्येनाप्रादक्षिण्येनादाय, पिचादिपिण्डोपरि मातामहादिपिण्डोपरि च क्रमेणास्तीर्य्य, स्वधां वाचयिष्ये इति पृच्छति । वाच्यतामिति भोक्तारः । ततो गोत्रेभ्य शभ्यः पितृभ्यस्वधोच्यताम् । अस्तुस्वधेति मोक्ता प्रतिवदेत् । एवं पितामहेभ्यः प्रपितामहेभ्यश्च । तथैव मातामहादीनामपि । ततो न्युजीकृत - पिचर्घ्यपाचमुत्तानं कृत्वा, तेनोदकमादाय, पिचादिपिण्डचयोपरि धारां दद्याज्जं वहन्तीरितिमन्त्रेण । एवं मातामच्चाद्यपात्रेण मातामहादिपिण्डचयोपरि धारां दद्यात् । अस्य मन्त्रस्य प्रजापतिरृषि: पिपीलिकामध्योष्णिक्कन्दः पितरो देवता पिण्डपरिषेके विनियोगः । ऊर्जं वहन्तीरमृतं घृतं पयः कीलाल परितः स्वधास्य तर्पयत मे पितृन् ॥ ततो देवहस्ते जल दत्वा, विश्वेदेवाः प्रीयन्तामिति वा वयेत । प्रीयन्तां विश्वेदेवा iti 1 1 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir maaNsshraadpryogH| प्रतिवचनम । तत: पिण्डान्मोजनपाचाणि च स्वस्थानाच्चालयेत् । ततो देवपर्वं यथाशक्ति दक्षिणां दद्यात । विश्वेदेवा इयं वो दक्षिणा । पितृपितामहपितामहा इयं वो दक्षिणा । एवं मातामहादीनाम् । ततः कती भोक्तून्प्रति प्रार्थयेत् । दातारो नोऽभिवईन्तां वेदाः संततिरेव c। श्रद्धाच ना माव्यगमहादेयञ्च नोऽस्त्विति ॥ ततो भोक्तारः । दातारो वाऽभिवईन्सां वेदाः सन्ततिरेव वः । श्रद्धा च वो माव्यंगमबहुदेयञ्च वास्त्विति प्रतिवदेयः ॥ ततः कती । अन्नच नो बहभवेदतियों ल्भेहि। याचितारश्च न: सन्त माच याचिष्म कञ्चन ॥ ततो भोक्तारः । अन्नं च वो बहुभवेदतिथींच लभध्वम । याचितारश्च वः सन्त माच याचिट्वं कञ्चन ॥ एता एवाशिषस्मन्त्विति की। एता: सन्त्वाशिष इति भोक्तारः । ततः स्वस्ति भवन्तो ब्रवन्त । OM स्वस्तीति भोक्तारः । ततः कता अआशिषः प्रतिगृह्य पिटपूर्व वाजेवाजे इति विसर्जयेत् । तद्यथा । पितृपतिमुख्यस्य ब्राह्मणस्याङ्गुष्ठमपसव्येन गृहीत्वा, वाजेवाजेवत वाजिनो नो धनेषु विप्रा अमृता तज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥ इत्येतया पितृपूर्व विसृज्य मातामहादीन्विसृजेत् । ततः सव्येन विश्वानदेवान्विसज्य सर्वानुत्थापयेत् । ततः सर्वे देवविप्राः पादप्रक्षालनदेशे प्राङ्मुखाः पित्रादयश्चोदङ्मुखास्तिष्ठेयुः । ततः कता जलपाचं गृहीत्वा, ब्राह्मणानां परितो जलधारां प्रादक्षिण्येन दद्यात अआमावाजस्येतिमन्त्रेण । आमा वाजस्य प्रसवो जगम्या देवे द्यावापृथिवी For Private And Personal Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 18 एकोद्दिष्टश्राद्धप्रयोगः । विश्वरूपे । आमागन्तां पितरा मातरा चामा सोमो अमृतत्वेन गम्यात् ॥ अथ सीमान्तमनुव्रज्य, प्रदक्षिणां कृत्वा, ब्राह्मणानभिवाद्य, गृहं प्रविश्य, वामदेव्यं गीत्वा ब्रह्मार्पणं कुर्यात् । अस्य वामदेव्यस्य वामदेव ऋषिगायचीछन्द इन्द्रो देवता जपे 3 र 4 2 4र 5 1 विनियोगः । काऽपूया । नश्चा3cA3भुवात् । U । / 2 Acharya Shri Kailashsagarsuri Gyanmandir ra 2 12 2 1 2 ra 2 सदावृधः स । खा । au3 हाहा । कया23शचा । 1 3 3 र 2 1 2 र ष्ठयौहार । हुम्मा । वाता35 हाइ ॥ 1 ॥ काऽस्त्वा । 1 2 र 2 सत्योश्मा3दानाम् । मा । चिष्ठोमात्सादन्ध । सा । और हो हाइ । 3 र 1 2 दृढा23चिदा । रुजौहा3 / हुम्मा । वा 2 मा 395 चायि ॥ 2 ॥ 4 1 2र । 2 8 A'5भी ! पुणाःसा3खीनाम् । 1 / 20 इति मासश्राद्ध प्रयोगः । For Private And Personal 12 1 3 ra 2 णाम् । au23हाहायि । शतारम्भवा । सियोहार । 1 हुम्मा2 / taH'syA3'5हायि ॥ 3 ॥ ति अथैकेआद्दिष्टश्राद्धप्रयेओगः । अथ पिचादिमृत तिथावेकोद्दिष्टं कर्त्तव्यमिति केचित् । पार्वणं कर्त्तव्यमित्यपरे । पार्वणश्राद्धप्रयोगस्तु मासश्राप्रयोगवदेव । एकोद्दिष्टश्राद्धप्रयोगो ऽपि प्रायशो मासश्राद्धप्रयोगवदेव । तथाऽपि बालबोधाय punarlikhyate । Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एकोद्विष्टश्राद्धप्रयोगः । 9 I पूर्वेद्युस्सायं मासश्राद्धोक्तन्नक्षणं ब्राह्मणमाहूय, गोमयेनोपलिप्तायाम्भूमावासन उपवेश्य प्राचीनावीती, अमुकगोचा या मुकशणे पिच इदमासनं स्वधा । भोक्तुर्दक्षिणजानु स्वदक्षिणहस्तेनान्वारभ्य, अमुकगेओचस्यामुकशर्मणो मम पितुः वः प्रत्याब्दिकैकोद्दिष्टश्राद्धं भविष्यति तच पिचर्थे भवता क्षण: कर्त्तव्यः । OM तथेति प्रतिवचम् । प्राप्नोतु भवान् प्राप्तवानीति भोक्ता । ततः कर्त्ता भोक्ता च मैथुनादिकं वज्र्ज्जयेत् । श्राद्धदिने प्रातर्वा निमन्त्रणम् । ततः परेद्युः प्रातः स्नात्वा शुचौ देशे स्वयं सपिण्डद्दारा वा पाकमारभेत् । ततो मध्याह्ने सुखान: कती सुनातं प्रानिमन्त्रितं ब्राह्मणं प्रक्षालितपाणिपादमाचान्तं गृहे शुचौ देशे उदङ्मुखमासने उपवेशयेत् । श्राद्धसमाप्तिपर्य्यन्तं दीपं प्रज्वाल्य स्थापयेत् । ततः प्राङ्मुखा दर्भेवासीना दभीन्धारयमाणः पविचपाणिः, आचम्य प्राणानायम्य, देशकाली सङ्कीर्त्त्य, प्राचीनावीती, अमुकगोत्रस्य ममपितुरमुकशर्मण: प्रत्याब्दिकश्राद्धं सम्भवता नियमेन सम्भवद्भिरुपचारैः सम्भवन्त्या दक्षिणया यथासम्भवमेको द्दिष्ट विधानेन करिष्ये इति सङ्कल्पः । पातितवामजानुर्दक्षिणाभिमुखः प्राचीनावीती द्दिगु ` कुशैः पितृकर्म कुर्य्यात् । नाचावाचनमेकोद्दिष्टे तन्निषेधात् । किन्त्वासनादिकमेव । तद्यथा - गोत्राय पिचे इदमासनं स्वधा प्रत्यासनवामभागे कुशान्दत्वा, भोक्तुर्दक्षिणजान्वन्वारभ्य, गोत्रस्य मम पितुश्शर्म्मणः प्रत्याब्दि कै कोहिष्टश्राद्धं भवति तच पिचर्थे भवता क्षणः कर्त्तव्यः । प्राप्नोतु भवान् । For Private And Personal 16 Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 2323 12 4 2 एकोद्दिस्स्त्तानुप्र्योग्ः। प्राप्नवानीनि प्रतिवचनम् । अस्य प्रजापतिर्कषिः पितरो देवता तिलविकरणे विनियोगः । अपहता असुरा रक्षासि वेदिषदः । इति मन्त्रेण ब्राह्मणस्य पुरतस्तिलान्विकीर्याप उपस्पृशति । ततो ऽयं गृह्णाति । सौवर्णराजतौटुम्बरमणिमयखड्यज्ञियवृक्षचमसाद्यन्यतमपाचं, पत्रपुटमेकं वा, पुरतो दक्षिणायकुशेषु संस्थाप्य, दक्षिणाग्रमेकं पवित्रं निधाय शन्नोदेवीरितिमन्त्रेण पितृतीर्थन पात्रान्तरगृहीतेन गन्धमिश्रितजलेनाग्रंपाचं पूरयेत् । मन्त्रस्य प्रजापतिईयच्याप अपामासेचने विनियोगः । शन्नो देवीरभिष्टये शन्नो भवन्तु पीतये । शंयोरभिनवन्नु न्ः॥ ततस्तस्मिन् तिलोऽसीति तिलानावपेत् । तिलाऽसि मामदैवत्यो गोसो देवनिर्मितः । प्रत्नमद्भिः प्रतःस्वधया पितरमिमं लोकं प्रीणयाहि नः स्वधा नम: ॥ ततो गन्धादिभिरभ्यच्चं कशैः प्र्च्छाद्येत्। ततः पितहस्ते शुद्धोदकं दत्वाऽयंपाचस्थ पवित्रमादाय, पितृहस्ते दक्षिणार्ग तत्यविचं निधाय, तदर्थं हस्ताभ्यां गृहीत्वा, या दिव्या इतिमन्त्रान्ते गोवादिकमवा, पितृहस्ते ऽयं दद्यात् । तद्यथा । या दिव्या आपः पयसा संबभूवुया अन्तरिक्ष उत पार्थिवीयाः । हिरण्यवर्णा यनियास्ता न आपः शिवाः शयानाः सुहवा भवन्तु ॥ अमुकगोत्रस्य मम पितुस्मुकशर्मण: सांवत्सस्कइइकोद्दिष्टश्राद्धे अमुकगोचपितरमुकेशर्मन्नेतत्तेऽयं ये चाच त्वामनु याश्च त्वमनु तस्मै ते स्वधा, इत्ययं दद्यात् । अस्त्वर्यमिति भोक्ता प्रतिवदेत । ततः पितृहस्ते पुनः शुद्धोदकं दत्वा, पवित्रमादाय, tatpavitra For Private And Personal Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एकादिस्स्त्त्वाद्प्र्योग्ः। मर्थपाने निधाय, तदयंपाचं श्राद्धदेशात्याच्यां दिशि स्ववामभागे दक्षिणायदभापरि दक्षिणाग्रं न्युनीकरोति शुधन्तां लोका इतिमन्त्रेण । शुन्धन्तां लोकाः पितृषदनाः पितृषदनमसि पितृभ्यः स्थानमसि ॥ तत्पवित्र तत्कशांश्च तदुपरि स्थापयेत् । ततो ब्राह्मणाय गन्ध-पुष्य-धूप-दीप-वासा-यज्ञोपवीतानां सम्प्र. दानम् । वस्त्राभावे यज्ञोपवीनं हिरण्यञ्च दद्यात् । तद्यथा । अमकगोत्र पितरमकशर्मन्नेष ते गन्धः । एवमेतत्ते पुष्यम् । एष ते धपः । एष ते दीपः । एतत्ते वासः । एतत्ते यज्ञोपवीतम् । एतत्ते हिरण्यम् ॥ नाग्नी करणमेकोद्दिष्टे तनिषेधात् ॥ ततो भाजनादेशमुपलिप्तमपि पुनर्गामयेनोपलिप्य, नीवारचूर्णेन. पाषाणचूर्णन वा मण्डलं कृत्वा, तत्र प्रक्षालितपात्रं स्थापयेत् । ततो भोजनपाचमाज्येनाभिघार्य कती पत्नी वा यथाविधिपरिवेषणं कुर्यात् । ततो भोजनपात्र वामहस्तेन स्पृष्ट्वा, सव्यञ्जान्वाच्य, दक्षिणहस्तेनोदकमादाय, OM भर्भवस्स्वः सत्यन्त्वर्तन परिषिञ्चामीत्यन्नं प्रोक्ष्य, परितस्तिलान्विकीर्य, सव्योत्तराभ्यां पाणिभ्यां पृथिवी ते पात्रमितिभोजनपाचमालभ्य जपेत् । पृथिवी ते पाचं द्यौरभिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहामि स्वाहा ॥ तत इदं विष्णुर्वि चक्रम इतिऋचा विष्णो हव्यं रक्षस्वेति यजुषा वा भोक्तरङ्गष्ठमन्ने स्थापयेत् । इदं विष्णुरिति काण्वो मेधातिथिरी षिर्गायची छन्दो विष्णुर्देवता अपे विनियोगः । OM इर्द विष्णुर्विचक्रमे चेधा निदधे पदं । समूढमस्य paashsule॥ इतिभोक्तरङ्गष्टमन्नेऽवधाय, For Private And Personal Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 22 एकोद्दिष्टश्राद्धप्रयोगः । वामहस्तेन तिलोदकमादाय, इदमन्नं व्यञ्जनादिसहितमातृप्तेर्दत्तं दास्यमानञ्च, गोचाय पित्रे ऽमुकशर्मणे स्वधा इत्यन्नसङ्कल्पं कृत्वा, पर्वापोशनार्थमदकं दत्वा, सव्याहृतिका गायची, मधुवाता ऋतायत इति, मधुमधुमधु इति च, चिर्जपित्वा यथा सुखं जुषस्वेति वदेत् । OM भूर्भुवःस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ मधु वाता कतायते मधु क्षरन्ति सिन्धवः । माध्वीनः सन्त्वोषधीः ॥ मधुनक्तमुतोषसि मधुमत्पार्थिवरजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमा अस्तु सूर्यः । माध्वीगा। भवन्त नः ॥ मधुमधमधु इति । ततो ब्राह्मणस्य पूर्वापोशने प्राणाहुतिष च तत्समकालं तान्मन्त्राक्रमेण सहदेव पठेत । अमृतोपस्तरणमसि । प्राणाय स्वाहा । व्यानाय स्वाहा । अपानाय खाहा । समानाय स्वाहा । उदानाय स्वाहा । ब्रह्मणे स्वाहा । ततो ब्राह्मणभोजनकाले मासश्राद्धोक्तानि सामानि प्त्थेत्पात्थ्येद्दा। भोजनान्ते पितुरुच्छिष्टस्य पुरतश्चतुरङ्गलदेशे दीनास्तीर्य, प्रत्यगपवर्गमपो निनीय, तब ये त्वग्निदग्धा इति मन्त्रेण पितृतीर्थन तिलमिश्रितमन्नं विकिरेत् । ये त्वग्निदग्धा जीवा ये ऽप्यदग्धाः कुले मम । भूमी दत्तेन तृप्यन्तु तृप्ता यान्त परां गतिम् ॥ हस्तौ प्रक्षाल्याचम्योत्तरापोशनं दत्वा सव्याहृतिकां गायत्री मधुवाता चटतायत इति मधुमधुमधु इति च पूर्ववज्जपेत् । तप्ताः स्थ इत्यस्य स्थाने स्वदितमिति पृच्छेत् । अस्तु खदितमिति प्रत्यक्ते । अन्नशेषैः किं? क्रियतामित्यक्ते - For Private And Personal Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एकोद्विष्टादुप्रयोगः । इष्टैः सह भुज्यतामिति प्रत्युक्ते ब्राह्मणभोजनार्थपाकादन्नमैत्याच्छिष्टसन्निधौ पिचे पिण्डं दद्यात् । तद्यथा । प्राचीनावीती वाग्यतो यजमान उच्छिष्टपात्रस्य बाहुमात्रप्रदेशे चतुरस्र मण्डलं विधाय, गोमयेनोपलिप्य, दक्षिणाप्रवणां सैकतेन वेदिकां कृत्वाऽभ्युक्ष्य दक्षिणायान्कशानास्तीर्य सव्येन पिङ्गली गृहीत्वा, सयादक्षिणेन गृहीत्वा, पिचल्यग्रेणास्तृतकशोपरि दक्षिणायां रेखामुलिखेदपहता इतिमन्त्रेण । अस्य प्रजापतिषियजुः पितरो देवता रेखोल्लेखने विनियोगः । अपहता असुरा रक्षासि वेदिषदः ॥ ततः पिङ्ग्लीं त्यक्त्वाऽप उपस्पृशेत् । अथेत पितरः सौम्यास इतिमन्त्रेण पितरमावाहयेत । अस्य मन्त्रस्य प्रजापतिषिः विष्टपछन्दः पितरो देवता पित्रावाहने विनियोगः । एत पितरस्मोम्यासो गम्भीरेभिः पथिभिः पविणेभिः । दत्तासमभ्यं द्रविणेह भद्र रयिञ्च नः सर्ववीरं नियच्छत ॥ ततो द्विगुणकशजलमादाय प्राचीनावीती सव्यं जान्वाच्य, पितृतीर्थन कुशोपरि माजनं कुर्यात् । अमुकगोत्र पितरमुकशर्मन् पिण्डस्थानेऽवनेनित्व ये चात्र त्वामनु याश्च त्वमनु तस्मै ते स्वधा । अप उपस्पृशेत । तत: सर्वपाकाल्पनानं तच्च मिश्रीकृत्य, तिलान्संयोज्य बिल्वमा पिण्डं कृत्वा दक्षिणह. स्तेन गृहीत्वा, सत्येनान्वारभ्य, पितृतीर्थनावनेजनस्थाने पिण्ड निदध्यात्पितनामयुक्तमन्त्रेण । अमुकगोत्र पितरमुकशर्मन्नेष ते पिण्डः ये चाव त्वामनु याश्च त्वमनु तस्मै ते स्वधा ॥ apa For Private And Personal Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 34 एकोद्दिष्टश्राद्धप्रयेओगः । उपस्पृश्य, पिण्डपाच क्षालनजलेन पूर्ववत्प्रत्यवनेजनं कृत्वा, पिण्डपाचमधोमुखं स्थापयेत् । ततोऽच पितमादयस्वेति जपति । अस्य मन्त्रस्य प्रजापतिषिर्यजुः पिता देवता जपे विनियोगः । च पितमादयस्व यथाभागमानुषायिष्ट । प्रादक्षिण्येन पर्य्यादृत्योदङ्मुखोऽनुच्छसन्नमीमदत पितेति जपेत । अस्य मन्त्रस्य प्रजापतिषिर्यजुः पिता देवता जपे वि नियोगः । मीमदत पिता यथाभागमादृषादिष्ट ॥ ततः कृता. ञ्जलिर्नमस्ते पितः पितरिति जपति । अस्य प्रजापतिरृषिर्य - जुरु ष्णिक छन्दः पिता देवता जपे विनियोगः । नमस्ते पितः पितर्नमस्ते ॥ ततः पत्नीमवेक्षते । अस्य मन्त्रस्य प्रजापतिरृषियजु: पिता देवता पत्न्यवेक्षणे विनियोगः । गृहान्नः पितरो दत्त ॥ ततः पिण्डमवेक्षते । अस्य मन्त्रस्य प्रजापतिरृषिर्यजुः पिता देवता पिण्डावेक्षणे विनियोगः । सदो वः पितरो देष्म ॥ ततः सव्येन चस्तेन पूर्वसादितसूचं गृहीत्वा, दक्षिणेनादाय, वामेनान्यारभ्य, पितृतीर्थेन पिण्डे निदध्यात् । अमुकगोच पितरमुकशर्म्मन्नेतत्ते वासः ये चात्र त्वामनु याश्श्च त्वमनु तस्मै ते स्वधा ॥ तत अप उपस्पृश्य यथाचारं गन्ध-पुष्प-धप-दीपनैवेद्यादिभिः पिण्डपूजनम् । ततो भाले मुख्ह्स्त्प्र्क्स्साल्ना। द्यर्थमुदकं दत्वा स्वयं हस्तौ प्रक्षाल्याचामेत् । अथाचान्ते भातरि सव्येन सुसं प्रोक्षितमस्त्विति द्विजाग्रभूमिं जलेना सिच्छेत् । अस्त्विति प्रतिवचनम । शिवा आपः सन्त्विति द्विजहस्ते जल प्रयच्छेत् । सइआमनस्यमस्त्विति भोक्तृचस्ते कुसुमानि । अक्षतं Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एकोद्दिस्स्त्ताद्प्र्योग्ः। चारिष्टमस्त्वित्यक्षतान्दद्यात् । अथ प्राचीनावीती सव्यं जान्वाच्य, कुशोदकं गृहीत्वा, गेविस्य मम पितुः शर्मण: सीवत्सरिकैको द्दिष्ट श्राद्दे दत्तमक्षय्य मुपतिष्ठताम् । अस्त्वक्षयमितिभोक्ता वदेत । अघारः पिताऽस्तु । अस्त्वधारः पिता । गोत्र नो वईतामिति कती । गोत्र व वईता मनि भोक्ता वदेत् । ततो न्युजीकृतपाचोपरि स्थितपविचकुशान्सव्येनाप्रादक्षिण्येनादाय, पिण्डोपातीय स्वां वायिष्ये इति पृच्छेत् । वाच्यतामित्यत, अमुकगो बाथ पिचेऽमुकशर्मणे स्वधोच्यतामिति की ॥ अस्तु -धेति प्रतिवचनम ॥ ततो न्युजीकृतपात्रमुत्तानं कृत्वा, तेनोदकमादाय, ऊज्ज वहन्ती रिति पिण्डोपरि धारां दद्यात् ॥ वैन्तीरमृतं इस पयः कीलालं परिखतः स्वधास्थ तर्पयत ने पितरम् ॥ ततः । पिण्डभोजनपाचचाल म । ततो दक्षिदानम । गोच पितरमुकशर्मन्नियं ते दक्षिणा । ततो दाताश को भिवर्धन्तां बेदाः मन्ततिरेव नः । श्रद्धा च नो माव्यगमहहु व्यञ्च नोऽस्तु ॥ इति भोक्तारं प्रति प्रार्थयेत् । ततो भोक्तः प्रविचनम् । दातारो वो ऽभिवईन्तां वेदाः सन्ततिरेव वः । श्रद्दा च बो माव्यगमबहुदेयञ्च वोऽस्तु ॥ पुन: कती । अन्नञ्च नो बहुभवेदनिथींश्च लभेमहि । याचितारश्च नः सन्त माच याचिम क्च्च्न्॥ इति प्रार्थयेत । ततो भोक्ता । अन्नच वो बहभदतियोंश्च लभध्वम ॥ याचिनारश्च वः सन्तु माच याचिट्वं कंचन । इति प्रतिवदेत । ततः कता । एता एवाशिषः सन्त । एता: सन्त्वा For Private And Personal Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एकोद्दिष्ट श्रादुप्रयोगः । शिष इति भोक्ता प्रतिवदेत ॥ ततः कती स्वस्ति भवान ब्रवीतु । वस्तीति भोक्ता ॥ ततः कती अआशिषः प्रतिगृह्य ब्राह्मणस्य दक्षिणाङ्गष्ठमपसव्येन परिगृह्याभिर म्यतामित्युक्त्वा पितरं विसृजेत । ततः पादप्रक्षालनदेशे उदमखस्य पितः परितो जलधारां दद्यादामावाज त्येतिमन्त्रण । आमा वाजस्य प्रसवो जगम्या देवे द्यावापृथिवी विश्वशंभः । आमागन्तां पितरा मातरा चामा सामो अमृतत्वेन गम्यात ॥ ततः सीमान्त. मनुव्रज्य, प्रदक्षिणनमस्काराविधाय, गृहं प्रविश्य, वामदेव्यं गीत्वा, ब्रह्मार्पणं कुर्यात् ॥ इति श्रीमद्राजाधिराजश्रौतस्मातीनुष्ठानतत्परोदयप्रता. पाद्यादत्तदेववर्मसोमयाजिनो निदेशेन सुब्रह्म प्यविदुषा विरचितो मासश्राईकोद्दिष्टप्रोगः समाप्त: / zubham ॥ For Private And Personal Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - atha मासश्रावशुद्धिपत्रम् । अशुद्धम् भूर्भु w पृष्ठे paM0 / अशुद्धम् 16 जो इदानू शुद्धम् जा इदश्यनू 201111 zrA2345 zrA2345 1पर प्रति एनि 0 पष्येम श्रो पुष्येम सानोश्रव्या rI3 . . सानोश्रव्या 0 1 . हो । हो। दुहपा 0 दुहया कुशान्धृत्वा हो। हाद्। 1 svA2 श्रर श्राहावा शान्धृत्वा प्रतिवचम् svA2 प्रतिवचनम् श्राहाबा rati zuddhipatram / For Private And Personal Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir FILMAS For Private And Personal Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal For Private And Personal Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal For Private And Personal Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपूजादिप्रयोगानुक्रमणिका । . विषयाः पृष्ठे |paM0 . विषयाः मण्डपपूजाप्रयोगः 1 . अथ नान्द्रीपादप्रयोगः अथ धास्तुशान्तिप्रयोगः । H 5 smth hiybsthaa वास्तुमगडलं चक्रम् 10 . अथ पुण्याहवाचनप्रयोगः महागणपतिप्रयोगः 11 1 प्रधानसल्यादि नवयह लोकपाल-दिकपालपूजा. श्राज्यतन्त्रप्रयोगः प्रयोगः पञ्चभूसंस्काराः अथ मातृकापूजाप्रयोगः प्रार्थनाप्रयोगः अथायुप्रशान्तिजपः । 15 20 .. रत्यनुक्रमणिका ॥ For Private And Personal Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - श्रीगणेशाय न्म्ः। म्न्न्द्द्प्र्च्ना। . , पूर्व द्वारम स्तंभः -0 0 स्तंभः स्तं0 स्तं0 स्तंभः स्तंभ: स्तं0:-- उत्तर द्वारम् वेदिका दक्षिण द्वारम् स्तं0 .. . तं.... स्तं0 स्तं0 स्तंभः पश्चिम द्वारम् म्न्न्द्द्प्पूजादिप्र्योग्ः। अथ मण्डपपजाप्रयोगः । तच तावत्कतिपयानां स्मातकर्मणां गृहेऽनुष्ठानसम्भवे न मण्डपापेक्षा, येषान्त न सम्भवति तेषामवश्यं मण्डपापेक्षा । गृहेऽनुष्ठानसम्भवेऽपीच्छया For Private And Personal Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपूजादिप्रयोगेमण्डपेऽप्यनुष्ठानम, निषेधाभावात् । तथा च तन्त्रेषु, पुराणेषु च, दीक्षाप्रकरणो, मूर्तिप्रतिष्ठाप्रकरणादौ च, मण्डपनिर्माणं तत्पूजाप्रकारश्च विस्तरेणोक्तः सङ्ग्रहेणाच प्रतिपाद्यते । षोडश हादशाष्टौ वा हस्ताः प्रमाणम् । मण्डपः समचतुरस्रः । आग्नेयादिषु चतुर्ष कोणेषु यज्ञीयक्षजाश्चत्वारः स्तम्भाः । प्रतिदिशं हारम् । प्रतिद्दारं stambhahayam । madhye stmbhctussttym| प्रतिहार तोरणम् । एवमुक्तलक्षणयुतं मण्डपं शिल्पिवरेण निर्माय, मध्यस्तम्भचतुष्टयान्तराले चतुरङ्गलोन्नता वेदिका कुर्यात । ततो मङ्गलकमारम्भदिने तत्पूर्वदिने वा सपत्नीको यजमानो मण्डपं पूजयेत् । त्द्य्था|shv: करिष्यमाणामककाङ्ग मण्डपदेवतास्थापनं पूजनश्च करिष्ये । ततो वेदिकायामाग्नेयस्तम्भे । OM भूर्भुव: स्व: वसुदामावाहयामि । नैरृत्यस्तम्भे । OM भूर्भुवः स्वः भद्रामावाहयामि । वाय्व्य्स्त्म्भे। OM भूर्भुवः स्वः अदितिमावाहयामि । ईशानस्तम्भे । OM भूर्भवःस्वः नन्दामावाहयामि । ततो मण्डपस्याग्नेयकोणस्थस्तम्भमारभ्य प्रादक्षिण्येन पूर्वहारस्थदक्षिणस्तम्भपर्यन्तं हादशसु स्तम्भेषु वक्ष्यमाणदेवता: स्थाप्येत्। OM भूर्भुवः स्वःभूतिमावाहयामि ॥ 1 ॥ OM भूर्भवः स्वः सरस्वतीमावाच्यामि ॥ 2 ॥ OM भूर्भवः स्वः पूर्वसन्ध्यामावाहयामि ॥ 3 ॥ OM भूर्भुवः स्वः मध्यसन्ध्यामावाहयामि ॥ 4 ॥ OM भर्भव:स्वः पश्चिमसन्ध्यामावाक्ष्यामि ॥ 5 ॥ OM भूर्भुवः स्वः गायचीमावाच्यामि ॥ 6 ॥ OM भूर्भुवः स्वः सावित्रीमावाहयामि ॥ 7 ॥ OM भर्भवः स्वः वृहस्पतिमावा For Private And Personal Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir म्न्न्द्द्प्पूनाम्योग्ः। च्यामि ॥ 8 ॥ OM भर्भवः स्वः अदितिमावाहयामि ॥ 8 ॥ OM भर्भव: स्व: उन्नतामावास्यामि ॥ 10 ॥ OM भर्भुवः स्वः । विनतामावाच्यामि ॥ 11 ॥ OM भभवः स्वः सिनीवालीमावाच्यामि ॥ 12 ॥ ततः पश्चिमहारेण निर्गत्य पूर्वहारतोरणे, सुदृढनोरणाय नमः इति तोरणं सम्पूज्य हारशाखयोः, ध्रुवाय नमः । अध्वराय नमः । हारदेश, इन्द्राय नमः । करग्वेदाय नमः । इति पूजयेत् । सत आग्नेय्यां दिशि, अग्नये नमः । ततो दक्षिणहारतोरणे, सुभद्रतोरणाय नमः । हारशाखयोः, सोमाय नमः । आपाय नमः । हारदेशे, यमाय नमः । यजुर्वेदाय नमः । नैत्यां दिशि, निम्रतये नमः । इति पूजयेत । तत: पश्चिमहारतोरणे, भीमतारणाय नमः । हारशा. खयो:, अनिलाय नमः । अनलाय नमः । हारदेश, वरुणाय नमः । सामवेदाय नमः । वायव्यां दिशि, वायवे नमः । उत्तरहारतोरणे, शुभतोरणाय नमः । हारशाखयो:, प्रत्यषाय नमः । प्रभासाय नमः । हारदेश, सोमाय नमः । अथर्ववेदाय नमः, ऐशान्यां दिशि, ईशानाय नमः । ईशानपर्वयोमध्ये, ब्रह्मणे नमः । पश्चिमनितिमध्ये, अनन्ताय नमः । प्राच्याम, गणेशाय नमः । मण्डपाइहिः, रुद्रेभ्यो नम इत्येवमक्षतैः पुष्यैवी यथालाभं सम्पूजयेत् । इति मण्डपपूजाप्रयोगः ॥ श्रथ वास्तुशान्तिप्रयोगः । सा च प्रतिसंवत्सरम मत्स्यपुराणोककाले कामनया गृहे pattane vA krtvyaa| natana For Private And Personal Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 मण्डप पूजादिप्रयोगे - 1 निर्माआणे प्रत्पूर्वदिने वास्तुशान्तिं कुर्यात् । देवताप्रतिष्ठादिषु, विवाहादिमङ्गलकार्येषु च, वास्तुशान्तिः कर्त्तव्येति क्वचित्पुराणेषु तत्त्रेषु च श्रूयते । विवाचादिषु मातृकापूजनदिवसात्पूर्वं कस्मिंश्चिच्छुभे दिने पूजन होमबल्यात्मिका वास्तुशान्तिविस्तरेण कर्त्तव्या । अथवा, वास्तुमण्डले शिख्यादिदेवतापूजनमाचं वा । अत्र तु देवतापूजनमाचं लिख्यते । अथ गृहे विवाहमण्डपे वा, ऐशान्यां चतुरङ्गलेओच्छितामेकहमयेरि वा वैदिकां निमय, गोमयेनोपलिप्य, तत्र बास्तुपीठं संस्थाय्य, तच कुङ्कुमादिना सुवर्णरजता न्यतमशारया नैरृतीमारभ्याग्नेयी पर्य्यन्तामेकां रेखामालिख्य, तत उत्तरं पश्चिममारभ्य प्रागायता अङ्गुलियान्तराला अङ्गुलिचतुष्टयान्तराना, अङ्गुल्यन्तराला वा, नव रेखाः समालिखेत् । एवं प्रागायता दशरेखाःसम्पन्नाः । ततो नैरृतीमारभ्योदगायतां वायव्यान्तामेकां रेखामालिख्य ततो दक्षिणमारभ्योदगायता नव तिर्यग्रेखास्तमालिखेत् । एवमेकाशीतिकोष्ठात्मकं वास्तुमण्डलं भवेत् । रेखाक्रमेण प्रागायतासु दशसु रेखासु शान्तादिदेवता नमोन्तेन चतुर्थ्यन्तेन वा तत्तन्नाम्ना पूजनीयाः । ताश्च देवताः । शान्ता 1 यशोवती 2 कान्ता 3 विमला 4 प्राणवाहिनी 5 सती 6 सुमती 7 नन्दा 8 सुभद्रा सुमुखा 10 | एवं लेखनक्रमेणोदगायतासु दशसु रेखासु दश देवताः पूजनीयाः । ताश्च देवताः । हिरण्या 1 सुव्रता 2 लक्ष्मी: 3 विभूति: 4 विमला 5 प्रिया 6 जया 7 ज्वाला 8 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वास्तुपूजाप्रयोगः । विका 8 विशदा 10 / होमपक्षे वास्तुमण्डलस्य पश्चिमभागे कुण्डं स्थण्डिलं वा कुर्यात् । ततो वास्तुमण्डले स्वस्वपदे वक्ष्यमाणदेवता: शिख्यादिक्रमेण ब्रह्मादिक्रमेण वा पृथक्पृथगावाह्य, पृथक् समष्ट्या वाऽऽसनाद्युपचारान् दद्यात् । तत्रायं क्रमः । यजमानः स्वयं वाग्यतः शुचिराचम्य, कुशेषासीनः कुशपवित्रपाणि: प्रामखो यज्ञोपवीती प्राणानायम्य, सङ्कल्पं करोति । देशकाला सोल्युरारोग्यैश्वर्येहिकामु मिकाभीप्सितसकलमनोरथावाप्तये वास्तुसञ्जातसकलदोषाप नुत्तये वास्तुमण्डलस्थदेवतापूजां करिष्ये । ततः स्वपुरतः सुगन्धद्रव्यवासितोदकपरितं पात्रं संस्थाप्य, पुष्पादिभिरलऋत्य, गन्धादिभिरभ्यस्य, तज्जलं गङ्गादिमहानदीजलत्वेन विभाव्य, गायच्या चाभिमन्त्र्य, तेनोदकेन वास्तुमण्डलमात्मानं पूजाद्रव्याणि च प्रोक्षयेत् । ततस्तत्तत्पदे ब्रह्मादिदेवताप्रतिमास्संस्थाप्य, तत्र ब्रह्मादीन पूजयेत् । तत्र वास्तुमण्डले ईशानकोष्ठमारभ्य प्रादक्षिण्येन प्रथमपल्ली हात्रिंशत्कोष्टानि भवन्ति, द्वितीयपतौ चतुर्विंशतिकोष्ठानि, तृतीयपङ्कौ Sor3अश. कोष्ठानि, चतुर्थपकावष्टौ कोष्ठानि, मध्ये कोष्ठ मेकमित्येवमेकाशीतिकोष्टानि भवन्ति । तत्र प्रथमं मध्यकोष्ठ मेकं, तत्परित अष्टौ कोष्ठानि, एतेषु नबसु कोष्ठेषु वास्तोष्यति ब्रह्माणं समस्ताभियाहृतिभिरावास्येत् । तद्यथा । OM भूर्भवः स्वः वास्तोष्यति ब्रह्माणमावाहयामि । एवं मर्वच । ततस्तृतीयपर्3o Sor3अशकोष्ठानि । तत ईशानकोष्ठादक्षिणकाष्ठं prathamatvena । - " For Private And Personal Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org E मण्डपक्षादिप्रयोगे I परिकल्य प्रादक्षिण्येन Sor3अशकोष्ठानि गणयितव्यानि । तच प्रथमद्वितीयतृतीयकोष्ठात्मके पदे, OM भूर्भुवः स्वः श्रर्य्यमणमावाच्चयामि । तत आग्नेयकोणे चतुर्थकोष्ठ, OM भूर्भुवः स्वः सवितारमावादयामि । ततः पञ्चमषष्ठ सप्तमकोष्ठ चयात्मके पदे, OM भूर्भुवः स्वः विवस्वन्तमावादयामि । ततो नैरृत केओणेऽष्ट मकाष्ठे, OM भूर्भुवः स्वः विबुधाधिपमावादयामि । तदुत्तरतो नवमदशमैकादशकाष्ठचयात्मके पदे, OM भूर्भुवः स्वः मित्रमाषादयामि । तत उत्तरे वायव्यकोणे द्दादशे पदे, OM भूर्भुवः स्वः राजयक्ष्माणमावाच्यामि । ततस्त्रयोदश चतुर्दशपञ्चदशक - ष्ठचयात्मके पदे, OM भूर्भुवः स्वः पृथ्वीधरमावाच्चयामि । तत उत्तर ईशानकाष्ठे Sor3अशपदे, OM भूर्भुवः स्वः श्रपवत्समावाचयामि । अच केचित्, "बेशक ष्ठात्मिकायामुक्तपङ्कावैशानाग्नेय कोणमध्यवर्त्तिकेआणचयात्मके पदे, अर्यमणम् । आग्नेयनैरृत कोण इयमध्यवर्त्तिकेओणचयात्मक दक्षिणपदे, सवितारम् । ततो नैरृतवायव्य कोणमध्यवर्त्तिकेओपचयात्मकपश्चिमपदे, विषस्वन्तम् । वायव्यैशानकोणद्दयमध्यवर्त्तिकेओणचयात्मके उत्तरपदे विबुधाधिपम् । ऐशानकोणे आपवत्सम् । आग्नेयकोणे मित्रम् । नैरृतकोणे राजयक्ष्माणम् । वायव्यकोणे पृथ्वीधरमावाहयेत्" इति वदन्ति, यथोचितं विद्दह्निग्रच्यम् । ततश्चतुर्विंशतिकाष्ठात्मिकायां द्वितीयपङ्कौ ऐशानकोणे, OM भूर्भुवः स्वः अपमाबायामि । तत आरभ्य दक्षिणतः सप्तमे पदे आग्नेयकोणे, Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वास्तुपूजाप्रयोगः । OM भर्भुव: स्व: सावित्रमावास्यामि । सत आरभ्य पश्चात्सप्तमे पदे नैत्यकोणे, OM भूर्भुव: स्व: जयमावाहयामि । तत आरभ्योत्तरतस्सप्तमे पदे वायव्यकोणे, OM भूर्भुव: स्व: रुद्र्म्वाह्यामि। ततः प्रथमपङ्गावैशानकाष्ठं प्रथमत्वेन परिकल्य तत आरभ्य प्रादक्षिण्येन हात्रिंशत्कोष्ठानि प्रिग्न्न्यित्व्यानि। ततस्तच क्रमेण शिख्यादिदेवताः पजयेत । तच ऐशानकणे प्रथमकोष्ठे, OM भूर्भुवः स्वः shikhinmaavaahyaami| तदक्षिणतो हितीयकोष्ठे, OM भूर्भुवः स्वः प्र्ज्ञ्य्मावाह्यामि। तहक्षिणतस्तृतीयकोष्ठे, तदधा दितीयपतिस्थतृतीयकोष्ठे च, OM भूर्भुव: स्व: ज्य्न्त्मावाह्यामि। ततश्चतुर्थे तदधरिस्थतचतुर्थकोष्ठेच, OM भूर्भुवः स्व: इन्द्रमावाहयामि । पञ्चमे तदधश्च, OM भूर्भुवः स्वः सूर्यमावाहयामि । षष्ठे तदधश्च, OM भूर्भुवः स्वः सत्यमावाच्यामि । सप्तमे तदधश्च, OM भूर्भुवः स्वः भृशमावाहयामि । अष्टमे, OM भूर्भुवः स्वः आकाशमावाच्यामि । नवमे आग्नेयकाणे, OM भूर्भुवः स्वः वायुमावाच्यामि । ततो दक्षिणवीथ्यां दशमे कोष्ठे, OM भूर्भुवः स्वः पूषणमावाहयामि । तदधस्तदुत्तरकोष्ठहये, OM भूर्भुवः स्वः वितथमावाहयामि । तदधस्तदुत्तरकोठहये, OM भूर्भुवः स्वः गृहक्षतमावाहयामि । तदधस्तदुत्तरकोष्ठद्दये, OM भूर्भुवः स्वः यममावाच्यामि । तदधस्तदुत्तरकोष्ठहये, OM भूर्भुवः स्वः । गन्धर्वमावाहयामि । तदधस्तदुत्तरकोष्ठद्दये, OM भूर्भुवः स्वः भृग्राज्मावाह्यामि। tadadha eka For Private And Personal Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपजादिप्रयोगेकोष्ठे, OM भूर्भुवः स्वः मृगमावाझ्यामि । ततः पश्चिमवीथ्यां तदधो नितिकोणे, OM भूर्भुव: स्व: पिटगणमावाच्यामि । तदुत्तरकोष्ठे, OM भूर्भुवः स्वः दौवारिकमावास्यामि । तदुत्तर. कोष्ठे तदूर्ध्वं च, OM भूर्भुवः स्वः सुग्रीवमावाहयामि । तदुत्तरकोष्ठे तदूर्ध्वं च, OM भूर्भुवः स्वः पुस्स्प्द्न्त्मावाह्यामि। तदुत्तरकोष्ठे तदूर्ध्व च, OM भूर्भुवः स्वः वरुणमावाहयामि । तदुत्तरकोष्ठे तदूर्ध्वं च, भूर्भुवः स्वः असुरमावाच्यामि । तदु तरकोष्ठे तटूर्व च, OM भूर्भुवः स्वः shessmaavaacyaami| तदुत्तरे, OM भूर्भुव: स्व: पापमावाहयामि । तदुत्तरे vAyavyakoNeOM भूर्भुवः स्वः रोगमावाच्यामि । तत उत्तरवीथ्यां रोग स्योईकोष्ठे, OM भूर्भुवः स्वः अहिमावाहयामि । त, तदक्षिणकोष्ठद्दये, OM भूर्भुवः स्वः मुख्यमावाहयामि । तदूर्व दक्षिणकोष्ठद्दये, OM भूर्भुवः स्वः भल्लाटमावाहयामि । तदूर्व दक्षिणकोष्ठद्दये, OM भूर्भुवः स्वः सेआममावाच्यामि । तदूर्ध्व दक्षिणकोष्ठद्दये, OM भूर्भुवः स्वः सर्पमावाहयामि । त तहक्षिणकोष्ठहये, OM भूर्भुवः स्वः अदितिमावाहयामि । तदूर्ध्वकोष्ठे, OM भूर्भुवः स्वः दितिमावाच्यामि । इत्थं वास्तुमण्डले पञ्चचत्वारिंशद्देवता आवाह्य, मण्डलाइदिश्वरक्यादिदेवता आवाचयेत् । मण्डलाइहिरैशान्याम, OM भूर्भुवः स्वः च्र्कीमावाह्यामि। ततो मण्डलाइहिराग्नेयकोणे, OM भूर्भुवः स्वः विदारीमावाहयामि । ततो मण्डलाइदिनिट For Private And Personal Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वास्तुपजाप्रयोगः । तिकोणे, OM भूर्भुवः स्वः पूतनामावाहयामि । ततो मण्डलादहिवायव्यकोणे, OM भूर्भुवः स्वः पापराक्षसीमावाहयामि । ततो मण्डलाइदिः पूर्वदिशि, OM भूर्भुवः स्वः स्कन्दमावाह. यामि । ततो मण्डलाद्दर्दिक्षिणदिशि, OM भूर्भुवः स्वः अर्यमणमावाहयामि । ततो मण्डलाइदिः पश्चिमदिशि, OM भूर्भुवः स्वः जम्भकमावाहयामि । ततो मण्डलाइहिरुत्तर. दिशि, OM भूर्भुवः स्वः पिलिपिच्छ्मावाह्यामि। ततः पर्वदिशि, OM भूर्भुवः स्वः उग्रसेनमावाहयामि । ततो दक्षिणदिशि, OM भूर्भुवः स्वः डामरमावाहयामि । तत: पश्चिमदिशि, OM भूर्भुवः स्वः म्हाकाल्मावाह्यामि। ततो मण्डलाइहिरुत्त. रदिशि, OM भूर्भुवः स्वः अश्विनावावाहयामि । तत: पूर्वदिशि, OM भूर्भुवः स्वः गणेशमावाहयामि । ततो दक्षिणदिशि, OM भूर्भुवः स्वः दुर्गामावाहयामि । ततः पश्चिमदिशि, OM भूर्भुवः स्वः वातमावाहयामि । उत्तरदिशि, OM भूर्भुवः स्वः बीभत्समावाहयामि । पुनः पूर्वदिशि, OM भूर्भुवः स्वः इन्द्रमावाहयामि । आग्नेयकाणे, OM भूर्भुवः स्वः अग्निमावाहयामि । दक्षिणदिशि, OM भूर्भुवः स्वः यममावाहयामि । नैऋतकोणे, OM भूर्भुव: स्व: नितिमावाहयामि । पश्चिमदिशि, OM भूर्भुवः स्वः वरुणमावाहयामि । वायव्यकोणे, OM भूर्भुवः स्वः वायुमावाहयामि । उत्तरदिशि, OM भूर्भुवः स्वः कबेरमावाच्यामि । ईशानकोणे OM भर्भवः स्वः ईशानमावा. For Private And Personal Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपनादिप्रयोगेयामि । असभागे, OM भूर्भुवः स्वः ब्रह्माणमावाहयामि । अधः, OM भूर्भुवः स्वः अनन्तमावाहयामि । तत OM भूर्भुवः स्वः ब्रह्मादयो देवा इमानि व आसनानि । OM भूर्भुवः स्वः ब्रह्मादयो देवा इमानि वः पाद्यानि । OM भूर्भुवः स्वः ब्रह्मादयो देवा इमानि वोऽआणि । OM भूर्भुवः स्वः ब्रह्मादयो देवा इमानि व आचमनीयानि । OM भूर्भुवः स्वः ब्रह्मादयो देवा इमानि वः स्मानीयानि । OM भूर्भुव: स्व: ब्रह्मादयो देवा इमानि वो वस्त्राणि । OM भूर्भुवः स्वः ब्रह्मादयो देवा इमानि वो यज्ञोपवीतानि । OM भूर्भुवः स्वः ब्रह्मादयो देवा इमे वो गन्धाः । OM भूर्भुवः स्वः ब्रह्मादयो देवा इमानि व: पुस्स्यान्नि। OM भूर्भुवः स्वः ब्रह्मादयो देवा इमे वो धपाः । OM भूर्भुवः स्वः ब्रह्मादयो देवा इमे वो दीपाः । OM भूर्भुवः स्वः ब्रह्मादयो देवा इमानि वो नैवेद्यानि । OM ब्रह्मादयो देवा इमानि वो नैवेद्यान्त आवमनीयानि । OM भूर्भुवः स्वः ब्रह्मादयो देवा इमानि वस्ताम्बूलानि । OM भूर्भुवः स्वः ब्रह्मादयो देवा इमानि व: सुवर्णपुष्याणि । OM भूर्भुवः स्वः ब्रह्मादयो देवा इदं वो नीराजनम् । OM भूर्भुवः स्वः ब्रह्मादयो देवा अयं वः पुष्याञ्जलिः । ततः प्रदक्षिणनमस्कारस्तोचाणि विधाय प्रार्थयेत । ततः प्रणवव्याहृतिभिरा वाहनक्रमेण प्रातिलोम्येन वा देवता उद्दासयेत् । इतिवास्तुपजाप्रयोगः ॥ For Private And Personal Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ऐशानी उत्तरा वापत्री ईशानं चरक ब्रह्माणं कुबेरं बीभत्सं अश्विनी पिलिपिच्छं थाळुं पापराचसीं शिखिनं धर्ज्जन्यं जय 1 q, भल्ला दितिं अपे तं द्रं वै न्तं पं ctr or टं छ. रोग पापं पृथ्वी Shang ST m www.kobatirth.org अथ वास्तुमण्डलचक्रं लिख्यते । दितिं प्रापयस्य पार्य में से कवितारं । चित राजय क्ष्माणं -Mex . पूर्व इन्द्रं ह्मूम्य्य् उग्रसेनं स्कटं 4 G M. वास्तोष्य तिं ब्रह्मा गां त्रे r * स जंभकं महाकालं 3. `आ वां पश्चिमा 4 w-wi । m । ske- l'u- zn - pub - zhug'i- zrahiM For Private And Personal zaM sAvitraM pUSaNaM viva Acharya Shri Kailashsagarsuri Gyanmandir svanta ma श्राकाशं वायुं विबुधा धिपं गृह zranantam pa gandha 5 Cheng C/ br - CB राजे दन्तं वं दोबारिकं पितृगणं मगं अग्निं विदारीं श्रर्यमणम डामरं दग यमं निरृति पूतनां । श्राग्नेयी दक्षिणा नैरृती Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir महागणपतिपूजाप्रयोगः । अथ महागणपतिपूजाप्रयोगः । तत्र तावत्सर्वेषां स्मातकर्मणां बचिर्भूतमन्तर्भूतं चेति हिविधमङ्गम् । तत्र तत्तत्कर्मसङ्कल्पपति कर्मसमाप्तिपर्यन्तं सूत्रोक्तं यदङ्गजातं सदन्तर्भूतमन्तरङ्गम् । यत्कर्म सङ्कल्यात्पूर्व सूत्रेण विहितमाभ्युदयिकश्राद्धं वायव्यपशुबन्धधातवीयेष्ट्यादिवत् पौराणिकदेशकुलाचारप्रसिद्धगणेशपूजादिकञ्च बचिर्भूतमङ्ग बहिरगम् । उभयोरप्यनुष्ठानस्यावश्यकत्वेन सौचाङ्गानां सूत्रकारेशैवेतिकर्तव्यताया उक्तत्वान्महागणपतिपूजनस्याविहितत्वेऽपि तत्पूजनस्य करिष्यमाणकर्मण: निर्विघ्नपरिसमाप्तयेऽवश्यानुष्ठेयत्वेन तत्पूजनप्रयोगः सङ्ग्रहेण प्रदर्श्यते । तत्र "व्यस्ताभिः समस्ताभिव्याहृतिभिरावाहनादिक" बोधायनेनोक्तम् । "वैनायकसामभिः पूजन" छन्दोगब्राह्मणे ताव्दाम्नात्म्। अन्ये तु "गणानान्त्वेतिमन्त्रेण पूजन" कुर्वन्ति । परे तु तत्तन्नाममन्त्रेण प्रजन" कर्वन्तिआनचादौ यजमानः सनातः कृतपर्वान्हिकक्रियः समलङ्कतः पत्न्या सह कुशपवित्रपाणिर्दभष्वासीनः प्रामा विघ्नेशकुलदेवतादीन ध्यायेत् । तदथा । यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथाऽन्ये । विश्वोहतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनाशनाय ॥ 1 ॥ विघ्नध्वान्तनिवारणैकमरणिविघ्नाटवीहव्यवाट् विघ्नव्यालकुलोपमहंगरुडो विघ्नेभपचाननः । विनोत्तुङ्गगिरिप्रभेदनपविविघ्नाब्धिकुम्भोद्भवो विना घौघघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥ 2 ॥ या कुन्देन्दुसुषारहारधवला या शुभ्रवस्त्राटता या वीणावरदण्डमण्डित - For Private And Personal Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 12 मण्डपपूजादिप्रयोगेकरा या shvetpdmaasnaa। या ब्रह्माच्युतशङ्करप्रभृतिभिर्दै वैस्मदा वन्दिता सा मां पातु सरस्वती भगवती निश्शेषजाद्यापहा ॥ 3 ॥ तदेवलग्नं सुदिनं तदेव ताराबलञ्चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्गियुगं स्मरामि ॥ 4 ॥ लक्ष्मीना रायणाभ्यां नमः । उमामहेश्वराभ्यां नमः । शचीपरन्दराभ्यां । नमः । वाणाहिरण्यगीभ्यां नमः । मातापितृभ्यां नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । इत्येवं ध्यात्वा, प्राणानायम्य, देशकाला सङ्कीर्त्य, करिष्यमाणस्यामुककर्मणः निर्विघ्नपरिसमाप्तिकामा महागणपतिपूजां करिष्ये । ततो गोमयेनोपलिप्ते स्थण्डिले प्रतिमायामक्षतपुळे फले वा गणेशमावाहयेत् । त्द्य्था। स्वपुरतः पात्रस्थमुदकं गायच्याऽभिमन्त्र्य, तेनोदकेनात्मानं पूजाद्रव्याणि च प्रोक्षयेत् । ततः कराभ्यां पुष्याख्यादाय, OM भः अस्मिन् बिम्बे महागणपति मावाहयामि । OM भुवः महागणपतिमावाहयामि । OM स्वः महागणपतिमावाहयामि । OM भूर्भुवः स्वः महागणपतिमावाच्यामी त्यावाह्य प्रणवव्याहृतिभिरासनाद्यपचारान्दद्यात् । तद्यथा । OM भूर्भुव: स्व: महागणपते इदं ते आसनं । आस्यताम् । ततः पूर्वोक्तमन्त्रमुच्चार्य महागणपते स्वागतम् । महागणपते इदं ते पाद्य्म्। इदं तेऽर्थ्यम् । इदं ते आच्म्नीय्म्। इदं ते नानीयमुदकम् । स्नानान्ते पुनराचमनीयम् । इदं ne । For Private And Personal Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नवयहादिपजाप्रयोगः । वस्त्रयुगम् । इमानि ते आभरणानि । इदं ते यज्ञोपवीतम् । अयन्ते गन्धः । इमानि ते पुष्पाणि । अयं ते धपः । अयं ते दीपः । इदं ते नैवेद्यम । इदं ते नैवेद्यान्ते आचमनीयम । इदं ते ताम्बूलम् । इदं ते सुवर्णपुष्यम् । इदं ते कर्पूरनीराजनम् । अयं ते पुष्याञ्जलिः । पुष्याञ्जलिमन्त्रो यथा । OM राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे । स मे कामान कामकामाय मा कामेश्वरो वैश्रवणो ददात कबेराय वैश्रवणाय महाराजाय नमः ॥ 1 ॥ प्रदक्षिणनमस्कारस्तोत्राणि विधाय प्रार्थयेत् । प्रार्थनामन्त्रो यथा । वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ 1 ॥ अनया पूजया श्रीमहागणपतिः प्रीणातु । ततो व्यस्ताभिस्ममस्ताभिर्महाव्याहृतिभिर्महागणपतिमुद्दासयेत । प्रयात भगवान महागणपतिः शोभनाथै पुन्राग्म्नाय्। अथवा, करिष्यमाणकर्मसमाप्तिपर्यन्तं प्रत्यहं महागणपति विधिवदाराध्य कौन्ते उद्दासयेत् ॥ इति महागणपतिपजाप्रयोगः । अथ नवग्रह-लोकपाल-दिक्पाल-सामान्यपजाप्रयोगः । तच नवग्रहपजनं नवग्रहयज्ञाझं, तच्च बोधायनादिभिरुक्तम् । अत्र तु नवग्रहपजनमा मङ्गलकीङ्गत्वेन लिख्यते । तन्महागणपतिपजनानन्तरं कर्त्तव्यम् । तद्यथा । यजमान: प्राणानायम्य, कुशपवित्रपाणिदशकाला सङ्कीर्त्य, करिष्यमाणस्यामुकशुभकर्मण: प्रारम्भकर्मापेक्षयाऽशुभस्थानेषु स्थितानां For Private And Personal Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपूजादिप्रयोगेप्रहाणां प्रातिकूल्यनिवृत्तये नवग्रहपूजन,तथा च यथोक्तशुभफलप्राप्त्यर्थं लोकपालदिक्पालपूजनञ्च करिष्ये इति सङ्कल्य, ततः स्वपुरतो वेदिकायां धान्यपुझेषु फलेषु वा, पूर्वलिखिते सकेसरेऽष्टदले पद्मे । मध्ये, भास्करम् । दक्षिणे, भामम् । उत्तरे, गुरुम । ईशाने, बुधम । पर्व, भार्गवम । आग्नेये, सोमम् । पश्चिमे, शनिम् । नेते, राहुम् । वायव्ये, केतुम् । एवं याज्ञवल्क्योक्तक्रमेण भास्करादीनावाट क्रमेण पूजयेत् । तद्यथा । OM भूर्भुवः स्वः भास्करमावाहयामि । एवं चन्द्राङ्गारकबुधबहस्पतिशुक्रशनिराहुकेतूनामावाहनमूह्यम् । ततश्चतमृषु दिक्ष लोकपालपूजनम् । पूर्व । OM भूर्भुवः स्व: उग्रसेममावाहयामि । दक्षिणे । OM भूर्भुवः स्वः डामरमावाच्यामि । पश्चिमे । OM भूर्भुवः स्वः महाकालमावाहयामि । उत्तरे । OM भूर्भुवः स्वः अश्विनावावाहयामि । ततः पूर्वस्यां दिशि । OM भूर्भुवः स्वः इन्द्रमावास्यामि । आग्नेय्यां । OM भूर्भुवः स्व: अग्निमावाहयामि । दक्षिणस्यां । OM भूर्भुवः स्वः यममा वाक्ष्यामि । नैऋत्यां । OM भर्भवः स्वः नितिमावाह्यामि। पश्चिमायां । OM भूर्भुवः स्वः व्रुन्न्मावाझ्यामि। वायव्यां । OM भूर्भुवः स्वः । वायुमावाक्स्स्यामि। उत्तरस्यां । OM भूर्भुवः स्वः । कुबेरमावास्यामि । ऐशान्यां । OM भूर्भुव: स्व: ईशानमावाच्यामि । पूर्वशानयोर्मध्ये । OM भूर्भुवः स्वः ब्रह्माणमावाह. यामि । पश्चिमनितिमध्ये । OM भूर्भुवः स्वः अनन्तमावाच्यामि । OM भूर्भुव: स्व: भास्करादयो देवाः सुप्रतिष्ठिताः For Private And Personal Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मातृकापूजाप्रयोगः । सन्त । तत OM भूर्भुवः स्वः भास्करादयो देवा इमानि व आसनानि । OM भूर्भवः स्वः भास्करादयो देवा इमानि वः पाद्यानि |AUM भूर्भुवः स्वः भास्करादयो देवा इमानि वोऽयाणि । OM भूर्भुवः स्वः भास्करादयो देवा इमानि व आच्म्नीयानि। OM भूर्भुव: स्व: भास्करादयो देवा इमानि वः स्नानीयानि । स्व: भास्करादयो देवा इमानि वो व्स्त्रान्नि। OM भूर्भुव: स्व: भास्करादयो देवा इमानि वो यज्ञोपवीतानि । OM भर्भवः स्वः भास्करादयो देवा इमे वो गन्धाः । OM भूर्भुव: स्व: भास्करादयो देवा इमानि वः पुष्पाणि । OM भूर्भुवः स्वः भास्करादयो देवा इमे वो धपाः । OM भूर्भुवः स्वः भास्करादयो देवा इमे वो दीपाः । OM भूर्भुवः स्वः भास्करादयो देवा इमानि वो नैवेद्यानि । OM भूर्भुवः स्वः भास्करादयो देवा इमानि वो नैवेद्यान्त आचमनीयानि । OM भूर्भव: स्व: भास्करादयो देवा इमानि वः ताम्बलानि । OM भूर्भुवः स्वः भास्करादये देवा इमानि वः सुवर्णपुष्पाणि । OM भूर्भुव: स्व: भास्करादयो देवा इदं वो नीराजनम् । OM भूर्भुवः स्व: भास्करादयो देवा अयं वः पुस्स्यान्य्ज्लिः। ततः प्रदक्षि नमस्कारस्तोत्राणि विधाय प्रार्थयेत् ॥ इति नवग्रह-लोकपालदिक्पाल-पूजाप्रयोगः ॥ ___ अथ मातृकापूजाप्रयोगः । स च शुभकारम्भदिवसस्य पवद्यः प्रातरभ्यदयश्राद्धात्पर्वमेव कर्तव्यः । ताश्च मातरः कर्मप्रदीपोक्ताः । गौरी । 1 / पद्मा । 3 / shcii। 3 / For Private And Personal Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 16 मण्डपपूजादिप्रयोगे - मेधा । 4 / साविची । 5 / विजया । 6 / जया । 7 / देवसेना । 8 | स्वधा । 8 | स्वाहा । 10 | 'मातरो लोकमातरः । धृतिः । 11 | पुष्टिः । 12 | तथा तुष्टिः । 13 | आत्म देवतयासह । गणेशेनाधिका ह्येता वृ पूज्याश्चतुर्द्दश । 'आत्मदेवता' कुलदेवनेत्यर्थः । 14 / एतासां मातृणां पूजनं समस्ता भिव्याहृतिभिर्महागणपतिपूजनवत्कर्त्तव्यम् । तद्यथा । देशकाला सङ्कीर्त्त्यमुककमाङ्गत्वेन मातृकापूजनं करिष्ये इति सङ्कल्य, पटप्रतिभाक्षतपुञ्जान्यतमेषु मातृर्यजेत् । ततश्शुद्धोदकपूरनं पाचं स्वपुरतस्संस्थाप्य, गायच्याऽभिमन्त्र्य, तेनोदकेन पूजाद्रव्याण्यात्मानं च प्रोक्षयेत् । OM भूर्भुवः स्वः गौरीमावाहयामि । OM भूर्भुवः स्वः पद्मामावादयामि । OM भूर्भुवः स्वः शचीमावाचयामि । OM भूर्भुवः स्वः मेधामावाहयामि । OM भूर्भुव: स्वः साविचीमावाह्यामि। OM भूर्भुवः स्वः विजयामावाहयामि । OM भूर्भुवः स्वः जयामावादयामि । OM भूर्भुवः स्वः देवसेनामावाचयामि । OM भूर्भुवः स्वः स्वधामावादयामि । OM भूर्भुवः स्वः स्वाचामावाहयामि । OM भूर्भुवः स्वः धृतिमावाहयामि । OM भूर्भुवः स्वः पुष्टिमावाचयामि । OM भूर्भुवः स्वः तुष्टिमाषादयामि । OM भूर्भुवः स्वः कुलदेवतामावादयामि । OM भूर्भुवः स्वः गौयादयो मातरो व इमान्यासनानि । एवमन्येऽपि महागणापतिपूजोक्तोपचाराः कर्त्तव्या: / ततो भित्तौ वसेआः पवित्रमसि शतधारं वसेआः पवित्रमसि सहस्रधारं देवस्त्वा सविता पुनातु वसेओः पवित्रेण शतधारेण सुधा कामधुक्ष - इतिमन्त्रेण For Private And Personal Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रायुश्शान्तिपः । 17 पञ्च सप्त वा घृतधारःः पातयेत् । एतमुत्यमिति साम्ना वा । अस्य साम्नः ककुभ ऋषिरु ष्णिक छन्दोऽग्निर्देवता वसेआधीराकरणे विनियोगः । एतमुत्यं मदच्युतधारं वृषभमदच्युतःसहस्त्रधारं 323 23 1 2 3 1 2 31 ऋस् 3 12 2 3 12 12 दिषेओदुहम् । विश्वावसूनि बिभ्रतम् ॥ ततः प्रदक्षिणनमस्कारस्तोत्राणि विधाय सम्प्रान्थ्यौदासयेत् । तत्र प्रार्थनामन्त्रः । कुर्बन्तु मातरस्वी गौयाद्या मम मङ्गलम् । लक्ष्मीं तन्वन्तु महे शुभकार्याणि सर्वदा ॥ OM भूर्भुवः स्वः गौरी मुद्दास्यामि । एवमन्या मातृः पृथक्पृथगुद्दास एत् । इति मातृकापूजाप्रयोगः ॥ 4 qsss 4 अथायुश्शान्तिजपः । उओम् । बोधिया । ग्नास्सि मिधाजनारनाम् । प्रतायिधेश्नुम् । इवायतीमुषासम् । यता 2 2 1 2 12 7 122 1 22 र 1 र 2 2 र 12 2 1 2 3वा । प्रवाश्यामुज्जिहानाः । प्रभाना23वाः । सरखतेनाकमच्छ । 1 3 2 3 इद्दा23भा343| au2345 इ । DA ॥ 1 ॥ महायिचा 234यि - 5 1 - 9 3283 5 1 - 1 णाम् । अवाररस्तु । द्युत्मा 234चा । स्याम्माः । इ 5 1र 5 4 दुराधा234षम् । वरौहा234 | वा । स्यायि ॥ 2 ॥ महिचीणामवररस्तूक्षे~ / द्युर्त्तम्मिचस्यार्यम्म्णाः । दुराधा23 21र 12 षाम् । वरौहा 5र 2 1 ^3 / हुम्मार । ए । स्योरया 234 औ हावा । RS 2 1 2 13 12 2 वा 2345 ॥ 3 ॥ त्वावतार । cau3hA31यि । हावा । पुरुवसेआ3 / चइआरहा31यि । वयमिन्द्रा 2 2 21 RS प्रणेता'3H । है 3 है 31यि। स्मंसिरस्थाता'3H । caiau3 ho31 yi / :1 55 For Private And Personal 25 2 / iha 31 yi / Rs5 Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 19 RA 3 यूनाजा 234तायि । A3 5 RS 1 र 2 2 बो 28 3 चरीणाम् । / 3 ho312345 / DA // 4 // इद्रन्ना 234 ॥ | / / 21 नेमाधा234यिता । देवन्ता 23 www.kobatirth.org RA मण्डप पूजादिप्रयोगे - धियास्स्ता 23: चकामार3यि । 21 2 ताश्रावा234साः । 3 5 1 S 2 15 31111 व्रजायिभा234जा । त्वन्नाश्वा3 । 3 | AyU2345: // 5 // न ईयया3 Acharya Shri Kailashsagarsuri Gyanmandir 5 ra ra 21111 ra 22 3 5 ra 32 2 1 त्यमृषु । वाजि । nA2345m । देवजूता 234m । सहावानन्ता । 2 2 3 5 यत्पारा 234याः । 2 2 3 4 5 2 Y 2 रुता3 / र रथानाम् । अरिष्टना 234 यिमीम् । पृतना 343 1 / शरोना234SI । आगोमा 234ती । 2 3 5 2 1 12 2032 2 4 जमाशुम् । स्वस्त । यायि । तार्क्ष्यमिहा 343 / हवापूइ । 2र 2 2र र 4. 23 5 mA656 ॥ 6 // ईयैया3हायि । त्यनषुवाजिना3nde3वजतं । 3 545र 3 5 र 32 2 1 2 2 3 4 5 I4इया । cA234यि । सहोवानन्ता । रुता3 / र-रथानाम् । 2 1 1 234 5 3 हायि । अरिष्टा3 / नायि। मीइम्पृत । नाजमाशुम् । 3 4 5र 2 1111 2 1 1 12 28 32 I4यया । cA2345यि । स्वस्त । यायि । तामिचा343 / र 1र नो 8 7 हवा5यिमा 656 ॥ 7 ॥ श्रातारमिन्द्रमविता । रमी 23 आ 2 21 न्द्राम् । | हवेहवे सुचव- / रमी 23न्द्राम् । हुवायिनुशक्रम्म्पुरुहू । RA 1 र 21र 2 4 स्वस्तिनो मघवा । vA343 | 35 For Private And Personal 2 21 2 1 तमी23न्द्राम् । इद यिन्द्रा656H ॥ 8 ॥ सेओमः पुना । हो 32 4 5र 2 र 2 2 2 23 अव्यंवारं विधाश्वाइती । अग्रेवा2345 / 3 42 5 5 | नऊर्मिणा । इ 111 1 चा 2345H । 5र 2 1 183 231111 पवमा 23 nA3 / कारना234 औ होवा । kadade2345 ॥ 8 // / Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नान्दीश्राद्धप्रयोगः । 4 5 25 1 सासू । न्वेयोव sU23नाम् । यौरा श्यामा रे । नेता वडा 23 नाम् । S 2 1 5 5 2 मारमा: / यः सुचिता 234 यिनाय ॥ 10 ॥ हाउ 25 S Acharya Shri Kailashsagarsuri Gyanmandir S हाउहावा । विश्श्वतोदावन्विश्वतानभर । हाउचाउ - S 1 र 2 12 र S 12 हाउवा । यन्त्वा शविष्ठमीमहे । चाउचाउहाउवा । आयुः । 2 20 S 1 20 S S 12. हाउ चाउ चउवा । सुवः । चाउ चाउ हाउवा । ज्योतिः । 20 S S र पह S 31111 र र चाउ चाउ चाउवा3 / I2345 ॥ 11 || चाउ चाउ चाउ । 1 2 1 21 आयुश्चक्षुज्ज्योतिः । औहोवा । ईरा । उदुत्तमं वरुणपाशमा 23 2 1 31 2 1 र Rs21 स्मात् । श्रवाधमंविमध्यमः श्रथा 23या । अथादित्यव्रते वय 2 nnA23वा । 2 *I अनागमोदितयेसिया 23 mA3 / हाउ चाउ र 18 द 1 2 91 3 हाऊ । आयुक्षु ज्योतिः । औहोवा । 2 | या 234 / 1 पूर र 3 1151 होत्रा । I2345 ॥ 12 ॥ इत्यायुश्शान्तिपः ॥ For Private And Personal I atha नान्दीश्राद्धप्रयेओगः । ततो मध्यान्हात्पूर्वं शुभकम्मारम्भपूर्वदिवसे नान्दीश्राद्धं कुर्यात् । तत्प्रयोगो गोभिलसूचे चतुर्थप्रपाठके, "वृर्त्तेइषु युग्मानाशयेत्प्रदक्षिणमुपचारा यवैस्तिलार्थे" इति सूत्रेण सङ्ग्रहेणेओक्तः । अस्यायमर्थः । जिनकी दिका, पत्तीनि शान्ति पौष्टिक देवता स्थापनादीनि । तेषु कर्मस्वादौ प्रकृतत्वात्पिचाद्यर्थे युग्मान् ब्राह्मणन्भोजयेदासनाद्युपचाराः प्रादक्षिण्येन कर्त्तव्याः, तिलार्थे यत्रैरिति । अन्यत्सर्वं "मासश्राद्ध" वत्कार्यम् । नाच प्राचीनावीती । 1 Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 20 मण्डपपूजादिप्रयोगेतृप्तिमश्ने सम्पन्नमिति ब्रूयात् । अस्तु सम्पन्नमिति प्रतिवचनम् । नाव पितृती) / उदगग्रा युग्मा ऋजवः कुशाः । पातितदक्षिणजानुरेवमादो धमाः कर्मग्रदीपोता ग्राह्याः । गोभिलीयश्राद्धकल्पेऽपि । "अथाभ्यदयिके श्राद्धे युग्मानाश. येत्प्रदक्षिणमुपचरा, कटजवा दी , यवैस्तिलार्थ, सम्पन्नमिति तृप्तिप्रश्ने, दधिबदराक्षमिश्राः पिण्डा:, नान्दीमुखाः पितर: प्रीयन्तामित्यक्षय्यस्थाने, नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः, मातामहेभ्यः प्रमातामहेभ्यो हड्प्रमातामहेभ्यश्च, स्वाहाच्यता । न स्वर्धा प्र्युन्य्जीत्। श्रद्धान्वित: श्राई कर्वोत शाकेनापि । नत्र पिचादिवयं मातामहादित्रयञ्च देवताः" / अतः परं प्रयोगोऽपि निख्यते । तत्राभ्यदयश्राद्धपर्वदिने रात्री साय मायासनानन्तरं ब्राह्मणानामन्त्र येत । तद्यथा । अमुकगोत्राणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुककाङ्गमाभ्युदयिकश्राद्धं श्वो भविष्यति तत्र सत्यवसुसञज्ञकेभ्यो विश्वभ्यो देवेभ्यो भवता क्षण: कर्त्तव्यः । OM तथेति प्रतिवचनम् । प्राप्नोतु भवानिति कता । प्राप्नवानीतीतरः । अथवा दक्षक्रतुसज्ज. केभ्यो विश्वेभ्यो देवेभ्य इति स्मत्यन्तरम् । अथ पिचादीनां षमा प्रत्येकमेक, हौ, चतरो वा वृन्न्यान्। अथवा पिवाद्य. र्थमेकं, द्वौ वा, मातामहाद्यर्थमेकं, हउवा, वृणुयात् । अत्र न देवार्थ एकः पिचाद्यर्थं मातामहाद्यर्थं चैक इतीमं जघन्यं पक्षमाश्रित्य प्रयोगः । स यथा । अमुकगीचाणामित्यारभ्य For Private And Personal Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir naandiishraadpryogH| आभ्युदयिक श्राद्धं शो भविष्यतीत्यन्तमुक्त्वा, तच नान्दीमुखेभ्यः पिपितामहप्रपितामहेभ्यो भवता क्षणः कर्त्तव्यः । अमुकगाचाणामित्यारभ्याभ्युदयिकश्राद्धं श्वो भविष्यतीत्यन्तमुक्ता, तत्र नान्दीमुखेभ्यो मातुः पिपितामहप्रपितामहेभ्यो भवता क्षण: कर्तव्यः । ततः कता भोक्ता च ग्राम्यधर्मादीन वर्जयेत् । श्राइदिने प्रातवा निमन्त्रणम् । ततः श्रावाङ्गस्नानं कृत्वा, स्नातान् पूर्वनिमन्त्रितान् ब्राह्मणान् समाहय, प्रक्षालिनपाणिपाहान कृताचमनान् प्राङ्मुखानुदक्संस्थानुदगग्रकुशासनेषप। वेश्य, कत्ता दर्भधासीन: कशपविचपाणियवानादाय, देवताभ्यः पितृभ्यश्चेति चिरुवा, सत्यवसुसज्जक्रेभ्यो विश्वेभ्यो देवेभ्यो नम इत्यभ्यर्चयेत् । मन्त्रस्तु । देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥ सत्यवसुसजकेभ्यो विश्वेभ्यो देवेभ्य इदमास नमित्यासनदक्षिण भागे कुशान् दद्यात् । ततः पानिनदक्षिणजानुरुदङ्मुखोऽमुकगोत्राणां नान्दीमुखानां पिपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां नान्दीमुखानां मातुः पिपितामहमपितामहानाममुकामुकशर्मणां प्रीत्यर्थममुकशर्मणः पुत्रस्यामुककागमाम्यदयिकश्रावमद्य भवति तत्र सत्यवानुसज्ञकेभ्यो विश्वेभ्यो देवेभ्यो भवता क्षण: कर्त्तव्यः । एवं पित्रादीनां मातुः पिचादीनामप्यासनं दत्वा वरणं कुर्यात् । ततो ब्राह्मणानां दक्षिणत उदमखो युग्मपवित्रपाणि भैधासीनो दर्भान्धारयमाण: सङ्कल्यं करोति । स च यथा । देशकाली For Private And Personal Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपूजादिप्रयोगेसङ्कीत्या मुकगोत्राणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोचाणां नान्दीमुखाना मातुः पिपितामहप्रपितामहानाममुकामुकशर्मणां प्रीत्यर्थममुककममाङ्गमाभ्युदयिकश्राद्धं सम्भवता नियमेन, सम्भवटुपचारैः, सम्भवत्या दक्षिणया, यथा तम्भवं पार्वणविधानेन करिष्ये इति सङ्कल्पः । ततो यवानादयोङ्कारं कृत्वा विश्वान्देवानावाहयिष्ये इति पृच्छति । ओमावास्येत्यनुज्ञातः विप्रस्य दक्षिणजानु स्पृष्ट्वा विश्वेदेवास आगत इत्यावा इरेत् । | विश्वेदेवास आगत श्रुणुताम इमश्हवम् । एदं बहिर्निषीदत ॥ विश्वेदेवाः श्रृणुतेम हवं मे ये अन्तरिक्ष य उपद्यविष्ठ । ये अग्निजिह्वा उत वा यजचा आसद्यास्मिन बर्हिषि मादयध्वम् । ओषधयः संवदन्ते सोमेन सह राज्ञा । यस्मै कृणेति ब्राह्मणत्वश्राजन् पारयामसि ॥ सत्यवस्तुसज्ञकान विश्वान्देवान भवत्खावाइयामीति यवान् ब्राह्मणस्य पुरतः प्रक्षिपेत् । ततो यवानादाय नान्दीमुखान पिढनावाहयिष्य इति पृष्ट्वा, ओमावाहयेत्यनुज्ञातो विप्रस्य दक्षिणजानु स्ष्टष्ट्वा, उशन्तस्त्वा निधीमयुशन्तस्समिधीमहि । उशन्नशत आवह पितृन हविषे अत्तवे ॥ एत पितरस्सोम्यामा गम्भीरभिः पथिभिः पविणेभिः । दत्तास्मभ्यं द्रविणेह भद्रयिञ्च नः सर्ववीर नियच्छत ॥ आयन्त नः पितरः सोम्यासेओ ऽग्निपात्ताः पथिभिवयानैः । अस्मिन्यन्ने स्वधया मदन्तोऽधिब्रुवन्त तेऽवन्त्वस्मान् ॥ अमुकगोवान् पितृपितामहप्रपितामहानमुका For Private And Personal Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नान्दीश्रादप्रयोगः । मकशर्मण आवाहयिष्य इति पृष्ट्वा, पिब्राह्मणस्य पुरतो यवान् प्रक्षिपेत् । पूर्ववन्मन्नान्तेऽमकगोवान् नान्दीमुखान् पितृपितामहपितामहानमुकामुकशर्मणो भवत्यावाहयामीत्युक्त्वोन्मुच्य दक्षिणजानु पुरतो यवान् प्रक्षिपेदपहता इतिमन्त्रेण । ततः पुनर्यवानादायामुकगोवान्नान्दीमुखान्मातुः पितृपितामहप्रपितामहानमुकामुकशर्मण आवाहयिष्य इति पृष्ट्वा, आवा हयेत्यनुज्ञात: पूर्ववत्कर्यात् । मन्त्र: / अपहता असुरा रक्षास वेदिषदः ॥ ततो यज्ञीयवृक्षचमसेषु वा सौवर्णराजतौदम्बरमणिमयपानान्यतमेषु वा पत्रपुटेषु वा 'यं गृह्णाति । तद्यथा । देवानां पाचव्यं पृथक्पको उदगग्रकुशेषु । संस्थाप्य, ततः पूर्वपङ्कावुदगग्रकुशेषु पिचादीनामुदक्संस्थानि चीणि पाचाणि संस्थाप्य, तत्पूर्वती मातामक्षादीनां त्रीणि पाचाणि पूर्ववदासादयेत् । प्रतिपावं देहे पवित्रे निधाय, तेषु पविचान्तहितेषु सकुशा अप आसिञ्चति shnnodeviiritimntrenn| अस्य प्रजापतिषिगायत्री छन्द आपो देवता अपामासेचने विनियोगः । OM शन्नो देवीरभिष्टये शन्नो भवन्तु पीतये । शयारभिसवन्त नः ॥ यवाऽसीतिमन्त्रण यवान् प्रक्षिपेत् । OM योऽसि यवयास्मद्देषो यवयारातोः ॥ कुशैः प्रच्छादयेत् । ततः शन्नोदेवीरितिमन्त्रेण पितृपाचं जलेन पूरयित्वा, यवासीति मन्त्रेण यवान् प्रक्षिपेत् । मन्त्रश्च । योसि वरुणदेवत्यो गोसो देव नर्मित: / प्रत्नमद्भिः प्रक्तः स्वाच्या नान्दीमुखान पितृनिमाल्लोकान् प्रीणयाहि नः स्वाहा ॥ प्रतिपाचं मन्त्रा 2 12 3 12 For Private And Personal Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 24 म्न्न्द्द्प्पूजादिप्र्योगेत्तिः। कश: प्रच्छादयेत् । प्रत्यर्यपात्रं च्न्द्नादिभिर्च्येत्। ततो देवकरे शुद्धोदकं निनीयार्थ्यपात्र स्थितपवित्रे प्रागग्रे तहस्ते निधाय, हस्तहयेनार्यमादाय, या दिया आप इतिम न्त्रात्ते गोत्रादिकमुक्त्वा देवकरे दद्यात् । मन्त्रो यथा । या दिव्या आप: पयसा सम्बभूवुया अन्तरिक्ष उत पार्थिवीयाः । हिरण्यवर्णा यज्ञियास्ता न आपः शिवा: शस्योनाः सुहवा भवन्त ॥ अमुकगोचाणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां नान्दीमुखानां मातुः पितृपितामहमपितामहानाममुकामुकशर्मणाममककङ्गिमाभ्युदयिकश्राद्धे सत्यवसुसज्ञका विश्वेदेवा एतद्दोऽयमिति देवहस्तेऽयं दद्यात् । अस्त्वयमिति भोक्ता प्रतिदेवत् । पुनः शुद्धोदकं दत्वा, पवित्रमादायायंपाचे स्थापयेत् । पितृहस्ते शुद्धोदकं दत्वा,पिवयंपावस्थपवित्रमादाय, पितृहस्ते प्रागग्रं तत्पवित्रं निधाय, हस्तदयेन तदर्य्यपात्रं गृहीत्वा, या दिव्या आप इतिमन्त्रान्ते.मगोवाणमित्यारभ्यामककाङ्गमाभ्य दयिकश्राद्धे इत्यन्तमुत्त्वाऽमुकगोत्र नान्दीमुख पितरमुकशर्म नेतत्तेऽध्यं ये चात्र त्वामनु याश्च त्वमनु तस्मै ते स्वाहेत्यध्य दद्यात् । अस्त्वर्थ्यमिति भक्तिः प्रतिवचनम् । पूर्ववच्छुवादकदानाद्ययंपाचपवित्र स्थापनान्तं कर्म कुर्यात । अप उपस्पृश्य, एवं पितामहप्रपितामक्ष्योरपि तत्तदयंपाचमुहृत्यायं दद्यात । ततो मातुः पितृपितामहप्रपितामहानां तत्तदर्थ्यपात्रमट्टत्य तत्तन्नामोच्चारणपूर्वकमयं दद्यात् । ये चात्र त्वामन्वि - - - For Private And Personal Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 35 / नान्दीश्रादृप्रयोगः । तिमन्त्रं पूर्ववज्जपेत । प्रत्ययंदानेऽप उपस्पृशेत् । ततः पितामहप्रपितामहाग्रंपात्र स्थितपवित्रकुशानादाय, पित्याचे संस्थाप्य, तत्याबद्दयस्थसवावान् पिटपाचे समवनीय, मातामहवर्गपात्र स्थपवित्रकुशान् नत्प्रथमपाचे संस्थाप्य, तत्पा. चद्दयमुत्तरदिशि पृथक् प्रागप्रदर्भापरि शुंदन्तां लोका इनिमन्त्रान्ते सकुशपवित्रं प्रागग्रं न्युजीकरोति । शंबन्ला लोकाः पितृषदनाः पितृषदनमसि नान्दीमुखेभ्यः पितृभ्यः स्थानमसि ॥ ततो न्युजीकृतपाचपूजनम् । ततो ब्राह्मणेभ्यो गन्धपूष्यधपदीपवासमा प्रदानं, तदलाभे यज्ञोपवीतं हिरण्यञ्च दद्यात् । तत्प्रकारो यथा-सम्बोधनान्तं तत्तन्नामोक्का, एष ते गन्धः । एवमेतत्ते पुष्पम् । एष ते धपः । एष ते दीयः । एतत्ते वास: / एतत्ते हिरण्यम् । ततो ब्राह्मणानां पुरतो नीवार चूर्णन पाषाणचूर्णन वा पित्रपूर्वकं मण्डलानि कृत्वा तब प्रक्षालितानि पाचाणि स्थापयेत् । नत उपवीती, एतातमन्नमवृत्याग्नौ करणं करिष्यामीति पितॄननुज्ञात: साग्निकश्चत कती गृ ह्याग्निसमीपमागत्योपविश्योपवीती क्षिआहोमविधिना तदग्नौ जुहुयात् । अनयो: प्रजापतिषियजुः पितरो देवतोपघात होमे विनियोगः । स्वाहा सामाय पितृमते । इति हुत्वा, हाहाऽग्नये कव्यवाहनायेति द्वितीयाहुति हुत्वाक्षिप्रहामविधिनोपरिष्टात्तन्त्र समापयेत् । निरग्निकश्चेद्भव खेवाग्नौ करणं करिष्ये इति पृष्ट्वा, पितृपतिमख्यब्राह्मणहस्तं भोजनपाचे कृत्वा, इस्ते शुद्दोदकं दत्वा, पूर्वोक्ताहुतियं For Private And Personal Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 26 मण्डप पूजादिप्रयोगे - कुर्यात् । ब्राह्मणाभावे जले उक्ताहुतिदयं कुर्यात् । हुतशेषं ब्राह्मणभोजनपाचे दत्वा किञ्चित्पिण्डार्थमवशेषयेत् ततो भोजनपात्रमाज्येनाभिघार्य्य, कती पत्न्या वा देव यथापरिवेषणं कार्य्यम । अथ भोजनपाचं वामहस्तेन स्पृष्ट्वा दक्षिणहस्तेनोदकमादाय, सत्यं त्वर्तेन परिषिष्वामीत्यन्नमभ्यक्ष्याग्रे प्रदक्षिणं यवान्विकीर्य, न्युजीकृताभ्यां दक्षिणोत्तराभ्यां पाणिभ्यां पृथिवी ते पाचमिति भोजनपाचमालभ्य जपेत् । मन्त्रस्तु-पृथिवी ते पाचं द्यैरभिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहामि स्वाहा ॥ मन्त्रादावालम्भः । तत इदं विष्णुर्बिचक्रम इति, विष्णो हव्य रक्षस्वेति यजुषा वा, भोक्तुरङ्गुष्ठमन्नेऽवस्थापयेत् । इदं विष्णुरितिकाखो मेधातिथिरृषि 3 2u 3 1 2 3 2 12 गायत्री छन्दो विष्णुद्देवता जपे विनियोगः । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं । सम्म्रढमस्य पारसुले ॥ ततो वामहस्तेनान्नपात्रमविमुञ्चन्दक्षिणहस्तेन कुशोदकमादायेदमन्नादिकमातृप्तेर्द्दत्तं दास्यमानञ्चव सत्यवसुसज्ञकेभ्यो विश्वेभ्योदेवेभ्यः स्वाहा । न ममेति ब्राह्मणपुरतो जलमुत्सृजेत् । एवं पित्रादिपि । तच विशेषः । दास्यमानमित्यन्तमुक्का, गोचेभ्यो नान्दीमखेभ्यः पितृपितामहप्रपितामहेभ्योऽमुकामुकशर्मभ्यः स्वाहा । एवं मातामचादिष्वपि । ततः पितृपूर्व पूर्व पोशनार्थं जलं दत्वा सव्याहृतिकां गायचीं हस्तच्युतेभिरित्यूचं जपित्वा मधुमधुमध्विति चिर्जपित्वा यथासुखं जुषध्व For Private And Personal Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नान्दीश्राद्धप्रयोगः । 2 33 र 1 2 31 22 3 मिति वदेत् । मन्त्रप्रकाशः । OM भूर्भुवः स्वः तत्सवितुर्वरेण्यं 1 13 ? ऋ 23 1 2 12 2 भगो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ चस्तच्युते 31 2 तानापावा svA3 / 31 2 र 23 1 2 3 12 भिरद्रिभिस्सुतः सोमं पुनीतन । मधावाधावता मधु ॥ एवममृतोपस्तरणमसीति प्रतिब्राह्मणं वदेत् । ततो ब्राह्मणाः पञ्च प्राणाहुतीः कुर्युः । प्राणाय स्वाहा । व्यानाय स्वाहा । Acharya Shri Kailashsagarsuri Gyanmandir अपानाय स्वाहा । समानाय स्वाहा । उदानाय स्वाहा । ततो भोजनकाले व्याहृतिपूर्वी सावित्रीं तस्यां च गायचं साम, यस्तेमदोवरेण्यमति चीणि सामसामान, अबोध्यग्निरित्याद्यरिष्टवर्ग माशु शिशान इति नव सामानि पठेत् । OM तत्सविनुवर्रेर्रोणयाम् । भार्गोदेवस्य धीमा ha2 / धियो यो नः 2 1 2 111 प्रचा1212 / हुम् । आ । दायो । 345 / यस्ते सोमो गायची मदोवरेण्य इति चीणिसेआमसाम्नां 4 2 मोमो जपे विनियोगः 9 2 7 2 9 म 5 / यस्मदाः । वरायिणिया: / 4 स्यस् 4 4 2 1 48 5र हाउ । घशा 57सचा । हो' / इ । DA ॥ यस्तायिमा 23 दोवरेणि । ॥ 23 1 3 अन्धा । दादिवावाइ 34 / 1 T 2 9 2 1 1 / तनाव । स्वधी 1 सा 2 | दाइवा 2 वाइरा 23 / 21 Y 4 15 5 र स्यस् घशो 234 वा । सा होई हायि । यस्त मदोवरेणिया थे । तेना र शर 2 1 2 1 2 पवस्वान्धसा । देवावीरा 23 / हायि । घाशा उवा । साचाउवा3 / For Private And Personal 3 1 ra U32345A || abodhyagnirityAdyariSTavarga: / AzuH zizAno Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपनादिप्रयोगे वृषभा न भीमा घनाघन: क्षोभणश्चर्षणीनां । सङ्कन्दना निमिष एकवीरः शनश्सेना अजयत्साकमिन्द्रः ॥ 1 ॥ सङ्गन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्समध्वं युधो नर इषुचस्तेन तृष्णा ॥ 2 ॥ स इषुचस्तैः स निगिभिर्वशी सःस्रष्टा सयुध इन्द्रो गणेन । ससृष्टजित्सोमपा बाहुशयूग्रधन्वा प्रतिक्षिताभिर सा ॥ 3 ॥ 1 ॥ वृक्षस्यने परिदीया रथेन रलोचा मिचाअपबाधमानः । प्रभञ्जन्सेना: प्रमणो युधा जयन्नस्माकमेध्य। विना रथानां ॥ 1 ॥ बलविज्ञाय स्थविर प्रवीग: सहस्वान्बाजी समान उग्रः । अभिवोरो अभिमत्वा सहजा जैत्रमिन्दर मातिष्ठगावित् ॥ 2 ॥ गोत्रभिदं गोविदं वजबाई 12 3 1 2 1 2 3 1 2 3 2 3 1 2 . " "", जयन्तमज्मप्रमृणंतमोजसा । इमसजाता अनुवीरयध्वमिन्द्र सखायो अन सरभध्वं ॥ 3 ॥ 2 ॥ अभिगोत्राणि सहसा 2 3 1 गाहमानो दया वीरः शतमन्य वनः पृतनाषा युध्योऽस्माक सेना अवतु प्रयुत्सु ॥ 1 ॥ इन्द्र आसां नेता वस्यनिहक्षिणा यज्ञः पुरस्तु सोमः । देवसेनानामभिभन्नतीनां जयंतीनामरुतो यन्वयं ॥ 2 ॥ इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताशई उ यं । महामना भुवनच्यवानां For Private And Personal Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir naandiishraadupryogH| 2 3 1 2 3 22.1 2 3 2 3 u. 3 2 घोषो देवानां जयतामुदस्थात् ॥ 3 ॥ 3 ॥ उदय मघवन्ना23 1- र . यधान्यत्सत्वनां मामकानां मनासि । उहचहन्वाजिनां 1 231- 23. 12. 3 1 2 3 2 3 2 3 यद्रथानां जयतां यन्त घोषाः ॥ 1 ॥ अस्माकमिन्द्रः समृतेषु ध्वजेवस्माकं या दूषवस्ताजयन्तु । अस्माकं वीरा उत्तरभवं वस्माउ देवा अवताइवेषु ॥ 2 ॥ असा या सेना मरुतः परेषामभ्येति न ओजसा स्पर्द्धमाना । तां गत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात ॥ 3 ॥ 4 ॥ अमीषां चित्तं प्रतिलोभयन्ती गृक्षाणांगान्यधेपरेछि । अभिप्रेषि निहह हृत्सु शोकैरंधनामिवास्तमसा सचन्तां ॥ 1 ॥ प्रेता जयतानर इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहोऽनाधृष्या यथासथ ॥ 2 ॥ अवसृष्टा परापत शरव्ये ब्रह्ममशिते । गच्छामिवान्प्रपद्यस्व मामीषां कंचनोच्छिषः ॥ 3 ॥ 5 ॥ 3.1 2 3 1 र 3 1 2 3 1 2 3 1 2 3 1 2 ' पणो अनुयन्त्वं नान् गृध्राणाम नमसा वस्तुसेना । मेषांभाच्यघहारश्च नेन्द्र क्याश्स्येनाननुसंयन्तु सर्वान् ॥ 1 ॥ अमित्रसेनां मघवन्नमांच्छचुयतीमभि । उभौतामिन्द्र वह अग्निश्च दक्षतं प्रति ॥ 2 ॥ यत्र बाणा: संपतन्ति कुमारा विशिखा इव । तत्र नो ब्रह्मणस्पतिरदिनिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ 3 ॥ 6 ॥ विरक्षो विमृधी जछि 12 3 12 3 123, 12 कका: सपणी नानी For Private And Personal Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 30 www.kobatirth.org मण्डप पूजादिप्रयोगे - 2323 12 2 3 1 2 3 12 वितृचस्य हनू रुज । विमन्युमिन्द्र वृत्रहन्नमिचस्याभिदास 12 3 12 3 1 2 32 तः ॥ 1 ॥ विन इन्द्र मृधो जहि नीचा यह पृतन्यतः । यो 1 युवानावनाधृष्यौ सुप्रतीकावसो । 3 1 2 3 2 3 12 3 1 2 1 2 31 न 3 अस्माभिदास्यत्यरं गमया तमः । इन्द्रस्य बाह sthavirau Acharya Shri Kailashsagarsuri Gyanmandir युञ्जीत प्रथम योग 1 2 3 1 2 31 र 3 12 32 5 2 आगते दाभ्यां जितमसुराणा सहा महत् ॥ 3 ॥ 7 ॥ मर्माणि 3 1 3 312 3 1 2 3 ते वर्मणा छादयामि मा नस्त्वा राजामृतेनानुवस्तां । उर्वरीयो 21 3 1 2 3 1 23 1 2 3 1 2 वहस्ते कृणोतु जयन्तं त्वानुदेवा मदन्त ॥ 1 ॥ अन्धा श्रमिचा 2 12 1 2 3 1 2 3 भवता शीर्षाणोच्य इव । तेषां वो अग्निनुनानामिन्द्रो हन्तु 12 2 3 1 23 2 3 23 1 2 बरंवरं ॥ 2 ॥ यो नः स्वोरण यश्च निष्ट्यो जिघासति । 31 3 2323 1- 23 23 23 7- 22 देवास्तव धर्वन्तु ब्रह्मवर्म ममातरश्शर्म वर्म ममान्तरं ॥ 3 ॥ 8 ॥ 3 23 3 1 2 3 1 2 31 23 23 1 2 3 12 मृगो न भीमः कुचो गिरिष्ठाः परावत आजगंथा परस्याः । 1- 22 31 र 3 1- 22 3 2 3 1 2 3 1 2 सृकःसश्शाय पविभिन्द्र निम्मं विशचन्तादि विमृधो नुदत्वख ॥ 1 ॥ 3 र 31. भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमानभिर्यजत्राः । 232 33 र 3 1 स्थिरैरंगैस्तुष्ठवासस्तनूभित्र्यशेम 31 23 1- 1र देवहितं यदायुः ॥ 2 3 2 3 12 35 2 3 1 3 3 2 312 स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 3 2 3 2 2 स्वस्ति नस्ताक्ष्या अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ 3 ॥ For Private And Personal 32 3 23 1 OM svasti no बृहस्पतिर्दधातु ॥ 8 ॥ तवलुप्तेः ब्राह्मणानामुच्छिष्टसमीपे ऋजून् दर्भानास्तीर्य्य, तेषु दर्भेषु Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नान्दीश्रादुप्रयोगः । असोमपाश्चेत्यन्नं विकिरेत् । सोमपाश्च ये देवा यज्ञभागबहिष्कृताः । तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम ॥ ततः पूर्वधृतकुशत्याग हस्तप्रक्षालनम् । आचमनं । अन्यकुशधारणम् । ततो ब्राह्मणेभ्यः पितृपूर्वकमुत्तरापोशनार्थमुदकं दत्वा पूर्वाहृत्यादिकं पठित्वा, मधुमधुमध्विति चिर्जपेत् । ततो ब्राह्मणैरुत्तरापोशने कृते सर्वान् सम्पन्नमिति पृच्छेत् । सुसम्पन्नमिति सर्वं ब्रूयुः । ततोऽन्नशेषैः किं ? क्रियतामिति पृच्छेत्। इष्टैस्महेओपभुज्यतामिति प्रत्युक्तिः । तत उच्छिष्टसनिधइअउ पिण्डदानम । उच्छिष्टपाचस्य बाहुमाचप्रदेशे चतुरस्वमण्डलं विधाय, गोमयेनोपलिप्य, प्राचीनप्रवणां सैकतेन वेदिकां कृत्वा 'भ्युक्ष्य, पिचाद्यर्थं प्रागग्रान् कुशानास्तीर्य्य, तदुत्तरभागे मातामहाद्यर्थं तथाग्रान् कुशानास्तीर्य्य, दक्षिणेन पिर्ली गृहीत्वा, पिज्जूल्यग्रेणास्तृतकुशोपरि प्रागग्रां रेखामुल्लिखेन्मन्त्रेण । अपहता असुरा रक्षासि वेदिषदः ॥ एवं मातामचादिदर्भेष्वपि । ततः पिज्जनीं त्यक्ता, अप उपस्पृशेत् । तत एतपितरस्तोम्यास इति पितृनावाचयेत् । तत ऋजुकुशोदकं गृहीत्वा, पाति दक्षिण जानुर्देवतीर्थेन पूर्वभिमुखा मूलमध्याग्रभागेष्वास्तृत कुशेषु क्रमेणावनेजनं कुर्य्यात् । अमुकगोचामुक शर्मन्नान्दीमुख पितरवनेनिंच्च ये चाच त्वाम नु याश्च त्वमनु तस्मै ते स्वाहा । अप उपस्पृश्य पितामह - प्रपितामच्चयोरप्यवनेजनं कुर्यात् । एवं मातामहादीनामपि । ततः सर्वपाकशेषाल्पेन हुतशेषं मिश्रीकृत्य, दधिमधुक्षीरैरु For Private And Personal 31 Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपूजादिप्रयोगेपसिच्य, बदरीफलैश्च मिश्री कृत्य, यवान् संयोज्य, बिल्वफलमाचान पिण्डान कृत्वा, दक्षिणहस्तेन गृहीत्वा, देवतीर्थनावनेजनक्रमेण पितुनीमयुक्तमन्त्रेण पिण्डान्निदध्यात् । अमकगोवामुकशर्मन्नान्दीमखपितरेष ते पिण्डः । ये चाच त्वामनु याश्च त्वमिति पूर्ववत् । अप उपस्पृश्य पितामहप्रपितामहाः पिण्डौ क्रमेण स्थापयेत् । एवं मातामहादीनामपि । एवं टिपण्डान्निधाय पिण्डपात्रक्षालनजलेन पूर्ववत्प्रत्यवनेजनं कृत्वा, पिण्डपाचमुत्तानं स्थापयेत् । ततोऽत्र पितरो मादयध्वमिति जपति । अव पितरो मादयध्वं यथाभागमावषायध्वम् ॥ प्रादक्षिण्येन पावत्योदमखोऽनुच्छसनमीमदन्त पितर इति जपन् प्रामुखो भवेत् । अमीमद न्त पितरो यथाभागमाषायिषत ॥ ततः काञ्जलिनमोवः पितर: पितर इति जपति । अस्य प्रजापतिऋषिरुष्णिकछन्दः पितरो देवता जपे विनियोगः । नमो वः पितरः पितरो नमो वः ॥ ततः पत्नीमवेक्षते । अस्य प्रजापतिषिर्यजुः पितरो देवता पत्न्यवेक्षणे विनियोगः । गृहान्नः पितरो दत्त-इति ॥ ततः पिन्न्द्दान्वेक्स्स्ते। अस्य प्रजापनिषियंजुः पितरो देवता पिण्डावेक्षणे विनियोग्ः। सदावः पितरो देम इति॥ ततः पिण्डोपरि सूत्रं द्द्यात्। अमुकगोवामुकशर्मन्नान्दीमुख पितरेतत्ते वास: / अप उपस्पृशेत् । एवं पितामहादीनाम् । ततो यथाचारं गन्धपुष्यधपदीपनैवेद्यादिभिः पिण्डपूजनम् । ततो भोक्तभ्यो मुखहस्त। प्रक्षालनाद्यर्थमुदकं दत्वा स्वयं वस्तौ प्रक्षाल्या चामेत् । अथा For Private And Personal Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir naandiishraadpryogH| चान्तेषु भोक्तषु सुसम्प्रोक्षितमस्तु । इति विजाग्रभूमि जले. नासिञ्चेत । अस्विति प्रतिवचनम । शिवा आपस्सन्त । इति हिजहस्तेषु जलं प्रयच्छेत् । सौमनस्यमस्त्विति भोक्तह स्तेषु कुसुमानि प्रयच्छेत् । अक्षतञ्चारिष्टञ्चास्त्वित्यक्षतान्द द्यात । दक्षिणं जान्वाच्य, कुशोदकं गृहीत्वा, नान्दीमुखाः पितर: प्रीयन्तां । प्रीर.न्तामिति प्रत्यक्तिः । ततः सौम्या नान्दीमुखाः पितरः सन्त । सन्त सौम्या नान्दीमुखाः पितर इति प्रत्युक्ति: / गोचं नो वीती। वईनामिति प्रत्यक्तिः । ततो न्युजीकृतपित्रग्रंपाच-माता महाग्रंपाचोपरिस्थापितान सपवित्रकशानादाय, पिचादिपिण्डोपरि मातामहादिपिण्डोपरि च क्रमेणास्तीर्य, स्वाहां वाचयिष्य इति पृष्ट्वा, वाच्यतामिति प्रत्युक्त, अमुकगोत्रेभ्यो नान्दीमुखेभ्यः पितृपितामहप्रपितामहेभ्यो ऽमुकाम कशर्मभ्यः स्वाहाच्यताम् । अस्तुस्वाहेति प्रत्यक्तिः । मातामहप्रमातामहड्प्रमातामहेभ्यश्चैवं वाचयेत् । ततो न्युजीकृतपिवयंपावमत्तानं कृत्वा, तेनोदकमादाय पिचादिपिण्डवयोपरि जलधारां दद्याद जवहन्तीरि त्यनेन । ऊज्ज वहन्तीरमृतं हतं पयः कीलाल परिनुतश्वधास्थ तर्पयत मे पितृन ॥ एवं मातामहार्णपात्रेण तदग्गपिण्डोपरि धारां दद्यात् । ततो विश्वेदेवहस्तेजलं दत्वा, | सत्यवसुसञज्ञका विश्वेदेवाः प्रीयन्तामिति वाचरेत् । प्रीयन्तां विश्वेदेवा इति प्रतिवचनम् । ततः पिण्डान् भोजनपात्राणि च स्वस्थानाचालयेत् । ततो देवपूर्व यथाशक्ति दक्षिणादानम् । For Private And Personal Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 34 मण्डपपजादिप्रयोगेविश्वेदेवा इयं वो दक्षिणा । नान्दीमखाः पितृपितामहप्रपितामहा इयं वो द्क्स्सिन्ना। एवं मातामहादीनाम् । तत: कती ब्राह्मणान प्रति वदेत । दातारो नोऽभिवर्द्धनां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्यगमद्दहुदेयं च नोऽस्तु ॥ ततो भोक्तारः । दातारो वोऽभिवईन्तां वेदाः सन्ततिरेव व्ः। श्रद्धा च वा माव्यगमहहुदेयश्च वो ऽस्तु ॥ इति प्रतिवदेयुः । ततः कता-अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि । या चतारश्च नः सन्तु मा चयाचिष्म कञ्चन ॥ ततो भोक्तारः । अन्नं च वो बहुभवेदतिथींश्च लभध्वं । याचितारश्च वः सन्त माचयाचिर्3ह कञ्चन । एता एवाशिषः सन्विति कती । एता: सन्त्वाशिष इति भोक्तारः । ततः कती स्वस्ति भवन्तो ब्रुवन्त । OM स्वस्तीति भोतीरः । ततः कती आशिषः प्रतिगृह्य पितृपूर्व वाजेवाज इति विसर्जयेत् । तद्यथा । पिपङ्किमख्यस्य ब्राह्मणम्याङ्गाष्ठं दक्षिणहस्तेन गुहीत्वा वाजेवाजेवत वाजिनो नो धनेषु विप्रा अमृता कृतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभि. वयानैः ॥ इत्येतया पितृपूर्व विसर्जनम् । मातामहादीनप्येवं विसृज्य दक्षिणहस्तेन विश्वान् देवान् विसृज्य सर्वानुत्थापयेत् । तत: पादप्रक्षालनदेशे प्राङ्मुखा देवा: पित्रादयश्च तिष्ठेयुः । कती जलपाचं गृहीत्वा ब्राह्मणानां परितो जलधारां प्रादक्षिण्यन दद्यात् आमावाजस्येति । आमावाजस्य प्रसो जगम्या देवे द्यावापृथीवी विश्वरूपे । आमागन्तां पितरा मातरा चामासोमो अमृतत्वेन गम्यात् । ततः सोमान्तमनुव्रज्य प्रदक्षि For Private And Personal Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हिरण्य श्रादप्रयोगः । 35 नमस्कारान् विधाय, गृहं प्रविश्य, वामदेव्यं गीत्वा, ब्रह्मा र्पणं कुर्यात् । जल हेआमविधानमन्य त्राग्निप्रतिनिधित्वात् । तञ्च "तैतिरीयब्राह्मणे" 'ग्निहोचप्रकरणे समाम्नातम् । ब्राह्मणाभावे कुशचटुप कुशानां ब्राह्मण प्रतिनिधित्वं प्रसिद्धमेव । इति नान्दीश्राप्रयोगः ॥ अथ हिरण्याम् ॥ उक्तरीत्या ब्राह्मणभोजनात्मकस्य चास्य वा 'नुष्ठानाऽसम्भवे हिरण्यरूपेण श्राद्धमवश्यं कुर्यात् । तच्च विवाहादिदिने सङ्कल्पात्प्रागेवानुष्ठेयम् । तत्प्रयोगो यथा । अमुकगोचाणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोचाणां नान्दीमुखानां मातुः पितृपितामहप्रपितामहानाममुकामुकशर्मणां नृत्यर्थममुककर्मीङ्गमाभ्युदयिकश्राद्धं हिरण्यरूपेण करिष्ये । एं वरणेऽपि गोचादिकमुक्का हिरण्यरूपामुककर्मीङ्गमाभ्युदकिश्राद्वे भवता तयः कर्त्तव्य इति विशेषः । ततः पादप्रक्षालनाद्युपचारांश्च कृत्वा हिरण्यं दद्यात् । यावना भोजनं तच्चतुर्गुणं हिरण्यं देयमिति शक्तौ । यत्किञ्चिदशक्तौ दद्यात् । मन्त्रो यथा । हिरण्यगर्भ गर्भस्थं हेम बीजं विभावसेआः । अनन्तपुण्य फल इमतः शान्तिं प्रयच्छ मे । गोचादिकमुक्कामुककर्मीङ्गाभ्युदयिकश्राद्धे सत्यवसुसज्ञकानां विश्वेषां देवानां प्रीतिं कामयमानः तृप्तिभोजनमूल्य चतुर्गुणमिदमाग्नेयं हिरण्यं तुभ्यमहं सम्प्रददे । ततः पूर्ववत्सर्वमुक्ता मुकगोचाणां नान्दीमुखानां पितृपितामहप्रपितामहानाम For Private And Personal Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपूजादिप्रयोगेमुकामुकशर्मणाममुकगोवाणां नान्दीमुखानाम्मानुः पिवृषितामहमपितामहानाममुकामुकशर्मणां प्रीति कामयमानः तृप्तिभोजनमूल्यचतुर्गणमिदमाग्नेयं हिरण्यं तुभ्यमहं सम्पदद इति दद्यात् । इति हिरण्यश्राद्धप्रयोगः ॥ / अथ पुण्याहवाचनप्रयोगः । तस्य सर्वकर्माङ्गत्वं कचियाख्यातम् । आभ्यदयिकश्राद्धाभावेऽपि शरीरशालादि शुद्ध्यर्थं प्रधानत्वमप्यस्ति । अतो गोभिलेन tatprayogasyAnuktatve'pyAvazyakatvA"cchaunakAzvalAyanagRhyapariziSTA" द्यनुसारेण तत्प्ररोग उच्यते । यजमानः सपत्नीकः सुस्नातो मङ्गलसम्भारं सम्भत्य, स्वलङ्कने गेहे गोमयोपलिप्तायां भूमा भद्रासने प्रामुख उदङ्मुखो वा उपविश्य, शुद्धे स्थण्डिले धान्यपुञ्जोपरि दक्षिणोत्तरयोः सौवर्ण-राजन ताम्र-मृन्मयान्यतमं नूतनं कलशहयं संस्थाप्य, पूजयित्वा, प्रशस्तान् प्रतिवचनसमाश्वचीन्दर्भपवित्रपाणीन्युग्मान्ब्राह्मणानासनेषुपवेश्य, गन्धपुष्पादिभिरभ्यर्च्य, उत्तरकलशे देवता कावाह्य, पुण्याहं वाचयेत् । तद्यथा देशकाला सङ्कीर्त्य, अमुककर्म कर्त्तममुककाङ्गं वा स्वस्तिपुण्याहवाचनं करिष्ये । तवादा निर्विघ्नतासिध्यर्थ महागणपतिपूजनं करिष्ये इति सङ्कल्य पूर्वातप्रकारेण महागणपतिं सम्पूज्य, कलशस्थापनादि कुर्यात् । स्वपुरतः इदम्भूमेरिति भूमिं स्पृष्ट्वा पठेत् । इदम्भमभजामह इदम्भद्रासुमङ्गलम् । परा सपत्नाबाधस्व अन्येषां विन्दते 3.1 2 3 1.23 - 12 1 2 3 120 धनम् । धानावन्त krmbhinmppvNtmukthinm| indraprAtajuSakha For Private And Personal Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पुण्याहवाचन प्रयोगः । 3 12 3 12 3 नः ॥ इतिमन्त्रेण यवादिधान्यं प्रतिप्य । श्रविशन्कलश सु 2 3 37 उ 1 2 3 3 11 र 1 2 तो विश्वा 'अर्षन्नभिश्रियः N । इन्दुरिन्द्राय धीयते ॥ इति 12 23. 123 2 कलशडयं धान्यपुञ्ज्ञ्जोपरि निधाय, इमं मे वरुण श्रुधी हवमद्याच मृडय । त्वामवस्युराचके ॥ इति जलेन पूरयित्वा कान्न्द्दात्कान्न्द्दात्प्र्रे|ह्न्ती परुषः परुषस्परि । एवानो टूर्वे प्रतनु सहखेण शतेन च ॥ इति दुवाः प्रक्षिप्य । अयम्मू जीवतो वृक्ष ऊर्जीव फलिनी भव । पर्णं वनस्पतेऽनुत्वाऽनुत्वा सूयतः रयिः ॥ इति 3 12 3 1 2 3 1 2 323 12 फलानि । अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । 1 2 31 2 होतारत्नधातमम ॥ इति पञ्चरत्नानि । स्योना पृथिवि नो भवान्तरा निवेशनी । यच्छा नः शर्म सप्रथो देवान्माभयादिति ॥ इति सप्तमृत्तिकाः । ओषधे चायस्वैनम् । इति सर्वोषधीः । वनस्पते वीडुंगो हि भूया अस्मत्सखा प्रतरण: सुवीरः । गोभिः सन्नद्धो असि वीडयस्व आस्थाता ते जयतु 3 3 1 22 3 1 232 जेत्वानि ॥ इति पञ्चपल्लवान् । अभिवस्त्रा सुवसनान्यषाभिधेनः 23 312 312 1 सुदुघाः पूयमानाः । अभिचन्द्रा भवे नो हिरण्याभ्यश्वान् रथिनो देव सोम ॥ इति वस्त्रेण रक्तसूत्रेण वा वेष्टयेत् । 23 1 23 231 2 1 2 2 संघातं वृषणश्रथर्मधितिष्ठाति गोविंदम् । यः पाचश्चारियोजनं 12 3 31 2 3 3u 3 12 पूर्णमिन्द्राचिकेतति योजान्विन्द्रते हरी ॥ इति कलशयेओरुपरि तण्डुलपरितकांस्यपाचादि निधाय, सर्वच प्रतिकलशं मन्त्रा For Private And Personal Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्ड पयजादिप्रयोगेत्तिः, उत्तरसंस्थता c। तत इमं मे वरुणेति प्रस्कण्वषिर्गायचीछन्दो वरुणो देवता वरुणावाहने विनियोगः । इमं में वरुण श्रुधीश्वमद्याच मृडय । त्वामवस्युराचके ॥ इत्युत्तरकलशे व्रुन्नामावाह्रेत्। वरुणाय नमो वरुणमावाच्यामीति प्रतिमादिधावाह्य षोडशोपचारैः सम्पूज्योत्तर कलशे देवता आवाहयेदेवम् । कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः । कुक्षौ तु सागराः सर्वे सप्तद्दोपा वसुन्धरा ॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदो यथर्वण: / अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ॥ अच गायत्री सावित्री शान्तिः पुष्टिकरी तथा । श्रायान्त मम शान्त्यर्थं दुरितक्षयकारकाः ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धकावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ ततस्तत्कलोऽक्षतान्क्षिपेत् । मातृदेवो भव । पितृदेवो भव । आचार्य्यदेवो भव । अतिथिदेवो भव । सवभ्यो ब्राह्मणेभ्यो नमोनमः । तत अआशिषः प्रार्थयन्ते । प्रार्थनामाह । एताः सत्या आशिष: सन्तु । अवनि कृतजानुमण्डलः कमलमुकुलसदृशमञ्जलिं शिरस्याधाय, दक्षिणेन पाणि ना सुवर्णपर्णकलशं धारयित्वा, दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च तेनायुः प्रमाणेन पुण्याहं दीर्घमायुरस्तु इति भवन्तो ब्रुवन्तु । तेनायुः प्रमाणेन पुण्याहं दीर्घमायुरस्तु । इति ब्राह्मणबचनम । एवं सर्वत्र । शिवा आप: सन्त्विति भवन्ता bravanta । For Private And Personal Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुण्याहवाचनप्रयेओगः । | / सौमनस्यमस्त्विति भवन्तो ब्रुवन्तु । अक्षतञ्चारिष्टं चास्त्विति भवन्तो ब्रुवन्तु । गन्धाः पान्तु सुमङ्गल्यश्वास्त्विति भवन्तो ब्रुवन्तु । ताः पान्तु आयुष्यमस्त्विति भवन्तो ब्रुवन्तु । पुष्पाणि पान्तु सइआ श्रेयस मस्त्विति भवन्तो ब्रुवन्तु । ताम्बूलानि पान्तु ऐश्वर्य्यमस्त्विति भवन्तो ब्रुवन्तु । दक्षिणाः पान्तु बहुदेयश्वास्त्विति भवन्तो ब्रुवन्तु । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्त्विति भवन्तो ब्रवन्त । ब्राह्मणैः प्रतिवचनं सर्वत्रास्त्विति देयम् । श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं चायुष्यं चातु । यं कृत्वा सर्व वेददेवयज्ञक्रियाकरण क्रमारम्भाः शुभाः शोभनाः प्रवर्त्तन्ते । तमहमोंकारमादिं कृत्वा ऋग्यजुः सामाशीर्वचनं बहुऋषिमतं संविज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये । विप्राः वाच्यतामिति वदेयुः । एवं 5ra Acharya Shri Kailashsagarsuri Gyanmandir 5ra 4 2 4 उत्तरचापि यथायोग्यं देयम् । देवोश्वा3द्रविणोदाः । पूण 2 4 2 1 र विवष्ट्वा सिचं । UhA1सिंचार । ध्वमुपवा पृणध्वम् । श्रदिहोदेर । 1 39 RA 5 1र 28 वदते । iDA23343 / 2345i / DA // 1 // 4 र भरपूर 4 21 1 र 2 अद्यनोदेवसवितः । औहावा । इहश्रुधाई । प्रजावा23त्सा । 2 21 12 5र 2 वी. सभां । परादू23SA3 / हावा3चा । प्रियःसू2345 12 1151 21 र 2 21 2 vAi56 | दत्ताश्या 2345 ॥ 2 ॥ चन्द्रमा आउवा । सर्वांताराउवा । For Private And Personal para suparNeaudhAuvA / vtedivi / नवोचिरावा । ण्यनाईमायाउवा । I पदविन्दावा । तिविद्युताः । वित्तमा वा । स्यदा23 2 Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 40 मण्डप पूजादिप्रयोगे 2 5 र 2 4 र 5 sA343 यि । 2345 इ । DA ॥ 3 ॥ उच्चाना3 इजातमन्धसाः । Acharya Shri Kailashsagarsuri Gyanmandir 21 2 1 2 1 दिवा सार । मिया 23द्दाई। उग्रोशमी । महार3 ऋस् 2 28 2र 31111 4 3 4 2 4र वाउ । vA3 | स्तोषे 23 ॥ 4 ॥ upA5स्मै । गाइया3ना 2 ऋस् 5 2 1 2 2 1 नाराः । पाश्वामाइना । yA23 2 1 Ru 32 1111 वाई । श्रभिदेवा या क्षनाउ । bA2345 ॥ 5 ॥ इत्येतानि सामानि पुण्या हे ब्रूयात् । व्रत नियम तपः स्वाध्याय - ऋतु दमदान - विशिष्टानां ब्राह्मणानां मनः समाधीयतां । समाहितमनसः स्मः । प्रसीदन्तु भवन्तः । प्रसन्नास्मः । यजमानः । शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । स्वस्तिशिवं कर्मस्तु । कर्मसमृद्धिरस्तु । धर्मसम्मृद्धिरस्तु । वेदसम्मृद्धिरस्तु । शास्त्रसम्मृद्धिरस्तु । पुत्रसमृद्धिरस्तु । धनधान्यसम्मृद्धिरस्तु । इष्टसम्पदस्तु । बर्दिशे । अरिष्ट निरसनमस्तु । यत्पापं तत्प्रतिहतमस्तु । अन्तः । यच्छ्रेयस्तदस्तु । उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरमचरचरभिवृद्धिरस्तु । उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् । तिथि करण-मुहर्त्त-नक्षत्र ग्रह-लग्न- सम्पदस्तु । तिथि करण- मुहूर्त्त - नक्षच-ग्रह- लग्नाधिदेवताः प्रीयन्ताम् । तिथिकरणे मुहर्त्तनक्षत्रे सग्रहे सदैवते प्रीयेताम् । दुर्गापावाल्यौ प्रीयेताम् । अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम् । इन्द्रपुरोगा मरुङ्गणाः प्रीयन्ताम् । शचीपुरोगा देवपत्न्यः प्रीयन्ताम् । ब्रह्मपुरोगाः सर्व वेदा: प्रीयन्ताम् । विष्णुपुरोगाः 1 For Private And Personal 1 2 / humAI | dA Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पुण्याहवाचन प्रयोगः । 41 N 1 सर्वेदेवाः प्रीय्न्ताम्। माहेश्वरी पुरोगा उमामातरः प्रीयन्ताम् । वसिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् । अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् । ऋषयश्छन्दांस्याचार्य वेदा देवा यज्ञाश्व प्रीयन्ताम् । ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् । श्रीसरस्वत्यइअउ प्रीयेताम् । श्रामेधे प्रीयेताम् । भगवती कात्यायनी प्रीयताम् । भगवती माहेश्वरी प्रीयताम् । भगवती वृद्धकरी प्रीयताम् । भगवनी ऋद्धिकरी प्रीयताम् । भगवती पुष्टिकरी प्रीयताम् । भगवती तुष्टिकरी प्रीयताम् । भगवन्तौ विघ्नविनायका प्रीयेताम् । भगवान्स्वामी महासेनः सपत्नीकः ससुतः सपार्षद : सर्वस्थानगतः प्रीयताम् । चरिचरचिरण्यगर्भः प्रीयन्ताम् । सर्वी ग्रामदेवता : प्रीयन्ताम् । सर्वीः कुलदेवताः प्रीयन्ताम । बहिः । चता ब्रह्मद्विषः । चताः परिपन्थिनः । चता अस्य कर्मणो विघ्नकर्त्तारः । शचवः पराभवं यान्तु शाम्यन्तु घोराणि । शाम्यन्तु । शाम्यन्तु पापानि । शाम्यन्त्वीतयः । अन्तः । शुभानि वर्द्धन्ताम् । शिवा आपः सन्तु । शिवा ऋतवः सन्तु । शिवा अग्नयः सन्तु । शिवा आहुतयः सन्तु । शिवा तिथयः सन्तु । शिवा ओषधयः सन्तु । शिवा वनस्पतयस्सन्तु । अहाराचे शिवे स्यातां । निकामेनिका मे नः पर्जन्यो वर्षतु । फलिन्यो न ओषधयः पच्यन्ताम् । योगक्षेमा नः कल्यताम् । शुक्रा ङ्गारक-बुध-बृहस्पति-शनैश्चरराहु-केतु सेआमसहितादित्यपुरोगाः सर्व ग्रहाः प्रीयन्ताम् । भगवान्नारायणः प्रीयताम् । भगवान्पर्जन्यः प्रीयता 1 1 1 / For Private And Personal Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 42 ma मण्डपपूजादिप्रयोगेभगवान्स्वामी महासेन: प्रीयताम् । पुण्याहकालान् वा च्यिस्स्ये। वाच्य्ताम्। त्वष्टाइट । नोदैवियं विचाः। पर्जन्यो ब्रह्मणस्पा23तीः । पुर्वीभिरदिति-पातूरश्नाः । दुष्टाराचा । मणवारश्चा343: / au2345I । DA // 6 // मह्यं सहकुटुम्बिने महाजनान्नमस्कुवाणायाशीर्वचनमपेक्षमाणायामुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु । OM पुण्याहम् । इतिवः । पुनान: सामाधारा234या । आपोवसानो अर्षस्यारत्नधायोनिमृतस्य सार इदमाई । ओहारौवा । उत्सोदेवोचिराश्चाई । ओहाउवा । ण्यया । इहावा । होई । DA ॥ 7 ॥ पुण्यसम्मृदिरस्तु । मह्यं सहकुटुम्बिने महाजनान्नमस्कुर्वाणाय0 अमुककर्मण: कल्याणं भवन्तो ब्रुवन्तु । अस्तु कल्याणम् । काऽश्या । नश्चाइयिचाइआभूवात् । ऊ । तीसदाधः से। खा। और हाहायि । क्या3shcaayi। ष्ठया हो । हुम्मार । वारत्ता35 हायि ॥ 8 ॥ क्ल्यान्न्म्स्स्त्त्रिस्तु। मह्यं सहकुटुम्बिने. अमुककर्मण ऋड्विं bhavanto bruvnt| karma Rdhytaam| 3 / द्धिः समृद्धिः । श्री होवा औहोवा hoshvaa। अगन्मज्योतिः । 3 / 1र 2 1र 2 1 अगन्मज्योति: / अमृता अभूम्॥ अमृता अभूमा। त पृथिव्या अध्यारुहामा । 2 / तरिक्षं पृथिव्या अध्यारुहाम । / - - - - - -- For Private And Personal Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 पुण्याहवाचन प्रयोगः । S 9 2 1 22 1 र 22 1 र ra1र दिवमन्तरिक्षादध्यारुहाम । 3 | अविदामदेवान् । 3 x Acharya Shri Kailashsagarsuri Gyanmandir ra 43 samudevairaganmahi / 3 / औहोवा र 3 1115 सुवाती234 ॥ ॥ 8 ॥ ऋद्धि: समृद्धिः । मह्यं सहकुटुम्बिने 0 अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु । आयुष्मते स्वस्ति । 3 ॥ चातारमिन्द्रमविता । रमी23न्द्राम् । हवेहवेसुदव । / तमी23न्द्राम् 2 हवा हवा । रमी23न्द्राम् । हुवायिनुशकंपुरुहू । / / 21 2 1 र 252 2 2 4 इदम्स्वस्ति नो मघवा । vA343 यि । तवापूयिन्द्रा656: ॥ 10 ॥ र र र र स्वस्तिसम्मृद्धिरस्तु । चाउ । 3 | यशोदाउ । 3 | वचा हाउ । 3 | आस्मिन् हाथि । 2 / आस्मिन् cA317 / vA2 / तदिन्द्रावमंवसु । त्वं पुष्यसमध्यमं । संचा विश्वस्यपरमस्यरा 2 1र 1 र 12 3 र 2र र र जसि । नकिष्ट्वा गोष्खते । हाउ । 3 | yshe। हाउ । 3 | I ra 2 1 2 varceauhAu | 3 | Asmin चायि । 2 / श्रमिन् hA31u । 1र र र 2 पर 21 2 4 वार । आयुर्विश्वायुर्विश्वं विश्वमायूरशीमहि प्रजां त्वष्टर dhini For Private And Personal r 2 1 21 ra ra 1 22 1 3 1115 धेआरमेशतं जीवेम शरदेआवयन्ते 2345 ॥ 11 ॥ मह्यं सहकुटुम्बिने0 कर्मणः श्रीरस्त्विति भवन्तो ब्रुवन्तु । अस्तु श्रीः । श्रायन्तवरायां । विश्वादिन्द्रार । स्वभारताता । 1 - 9 र 2 र 1र वासूनी जातेओजनिमा । नियोजा 1 सार । प्रतिभागंनदी र धिमः । 2 2 2 1 3 प्रारती । भागांनाइदा । हुं । धीमा3: / au234vA । Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 44 1 ra 2ra प्रजापते 2 1 र 1र 1 र श्रिये ॥ 12 ॥ दाउ । 3 | इमाः । 3 | प्रजाः । 3 / www.kobatirth.org 1 मण्डप पूजादिप्रयोगे र त्शा 2 हृदयम् । 2 / ए । हृदया31u । वार । प्रजारूपमजीजने 111 र 2र 2 र AI । 2 / प्रजापते cA317 | वार । ए । 211 र र 3 / र आ 2 इट्वडा2345 ॥ 13 ॥ अस्तु श्रीरिति त्रिः ॥ ईयम 3 हायि । 2 ra ra 4 2 325 54 55 3 Acharya Shri Kailashsagarsuri Gyanmandir 234yi / 2 yA / 2 1 2 " 23 4 5 3 54 5ra अरिष्टा3 / नायि । मिम्पृत । नाजमाशुम् । I4यइया । 2 त्यम्रषुवाजिना3न्देश्वजतं । I4 / 2र 2 सहावानन्ता । रुताः । रथानां । 3 2 1 2 1111 1 पर 2 4 3 2 2345 | स्वस्त । यायि । तार्क्ष्यमा 343 | हवा5 यिमा656 ॥ 14 ॥ मङ्गलानि भवन्त । वर्षशतं पूर्णमस्तु । गोचाभिवृद्धिरस्तु । कर्मीङ्गदेवताः प्रीयन्ताम् । तत उत्तरकन्नशं दक्षिणहस्ते दक्षिणकलशं वामहस्ते गृहीत्वा ताभ्यां धारादयं 2 1 पात्रे सन्ततं निषिच्वेदेभिर्मन्त्रैः ॥ वास्तोष्पताः । ध्रुवा । Ru 1 2 स्थूणाओ234वा । अश्सच साम्यानाम् । द्रप्सः पुराम्भेत्ता 3 1 र 2 शश्वना23दूनाम् । A234इन्द्राः । मुनीर । nA31 uvA23 / 5 32 4र 5 र र 32 2 1 4 5 र sA234खा । वास्तोष्पतेधवा । स्थूणा3 / 234 | सचश्मा । 1 ररर 2 1 2 Y 42 5 21 म्यानाम् । द्रसः पुराम्भत्ताशश्वता 23 दूनाम् । 23इन्द्राः । 3 5 31- ध्रुवा 2 3 मुनीर । nA234वा । sA234खा ॥ वास्तोष्पते र 3 2 1 र 3 2 3231 स्थूणाः सच से । म्यानाम् । द्रप्सः पुराम्भेता शश्वतीनामिन्द्रो For Private And Personal 12 3 1 2 मुनीनाखा ॥ शिवं शिवम् । अभिषेके पत्नी वामत upavizet । Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 45 12 23 2 3 12 पुण्याहवाचनप्रयोगः । ततो ब्राह्मणाः पाचपातितजलेन पल्लववादिभिरुद मुखास्तिष्ठ- | न्तो यजमानमभिषिच्चेयुः । य: पावमानीरध्येत्यषिभिः संमनःरसम् । सर्वर स पतमनाति स्वदितम्मातरिश्वना निईया अध्येत्यषिभिः संभन रकम । तस्मै सरस्वती दुधे क्षीरसा मधदकम् ॥ पावमानी म्वन्त्ययनी: / सुदुधा हि तश्चतः । कटषभिः संवतो रस ब्राह्मणेधमृतहितम् । पावमानीर्दधन्तु न इम लोकमयो अमुम् । कामान् समईयंतु नो देवीर्देवैः समाहृताः ॥ येन देवाः पवित्रणात्मानं पुनते सदा । तेन सहस्रधारेण पावमानी: पुनन्तु नः ॥ पावमानीस्वस्त्ययनी ताभिर्गच्छति नान्दनम् । पुण्याच भक्षान भक्षयत्यमृतत्वं च । गच्छति ॥ OM यो रोचनस्तमिह गृह्णामि तेनाहं मामभिषिञ्चामि । यशसे तेजसे ब्रह्मवर्चसाय बलायेन्द्रियाय वीयर्यायानाद्याय रायस्पोषाय त्विष्या अपचित्यै ॥ येन स्त्रियमकृणतं येनापामशतःसुरा । येनाक्षानभ्यषिञ्चतं येनेमां पृथिवीम्म्हीम्। यहां तदश्विनायशस्तेन मामभिषिञ्चतं ॥ शन्नो देवीरभिष्टये शन्नो भवन्त पीतये । शय्योरभिम्रवन्त नः ॥ अमृताभिषे कोऽस्त्विति विप्रा वदेयुः । ततः पत्नी स्वस्थान उपविशेत् । यजमान आचम्याभिषेककर्तभ्यो ब्राह्मणेभ्यो दक्षिणां दत्वा पुण्याहवाचनफलसमृद्धिरस्विति भवन्तो ब्रुवन्तु इति ब्राह्मणा For Private And Personal Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपूजादिप्रयोगेन्प्रार्थयेत । पुण्याहवाचनफलसम्मृद्विस्त्विति प्रतिवचनम इत्याश्वलायनगृह्यपरिशिष्टाद्यक्तं शिष्टाचार प्राप्तञ्चैकीकृत्य पुण्याहवाचमुनतम् ॥ इति पुण्याहवाचनप्रयोगः ॥ इत्थमनुष्ठितसमण्डपपूजनाद्यङ्गजाताभ्युदयिकश्राद्धपुण्याहवाचनकृतनित्यक्रिय: सुप्रसन्नो ब्राह्मणैरनुज्ञातादिकायां दर्भष्वासीनो दीन्धारयमाण: पत्न्या सह प्राणानायम्य प्रधानसङ्कल्पं कुर्यात् । सङ्कल्पो यथा । OM तत्सत श्रीमन्महाभगवत श्राद्यब्रह्मणो द्वितीयपराई श्वेतवराजकल्ये वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बू हीपे भरतखण्डे आर्यावर्त पुण्यक्षेत्र मेगदक्षिणपार्श्व विन्ध्य. स्योत्तरे विक्रमशके बाईस्पत्यमानेन प्रभवादिषष्ठिसंवत्सराणां मध्येऽमुकनामसंवत्सरेऽमुकायनेऽमुकतावमुक्रमासेऽमुकपक्षेऽमुकतिथावमुकवारेऽमुकनक्षत्रेऽमुकराशिस्थे चन्द्रेऽमुकराशिस्थे सूर्योऽमुकराशिस्थे देवगुरी शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु एवं गुणविशेष गविशिष्टायां शुभपुण्यतिथौ अमुकगोत्रो ऽमुकवेदान्तर्गतामुकशाखाध्यायी अमुकशाऽहममुककर्म करिष्ये इ निक्ष कल्याचार्2यादिवरणं कुर्यात् । तद्यथा-अमुकगोत्रोत्पन्नोऽमुकशाहममुकगोत्रममुकवेदान्तर्गतामुकशाखाध्यायिनममुकशाणममुककर्मण्याचायं त्वां वृणे । ततोऽमिन्कर्मणि ब्रह्माणं त्वां वृणे इति पूर्ववहणुयात् । बहुब्राह्मणसाध्येषु नवग्रहादिषु यज्ञेषु ऋत्विजं त्वां वृणे इत्यपेक्षितान ऋत्विजो तृणुयात् । वरणसमये आचार्य्यादयः प्राङ्मुखाः । For Private And Personal Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्राज्यतन्त्र प्रयोगः । यजमानस्तदमखः तृणे इति फलमक्षतान् कुशान्वा दद्यात् ॥ तोऽस्मि कर्म करिष्यामीति फलादिकं गृह्णीयात् । ततो गोभिलसूत्रे चतुर्थप्रपाठके मधुपर्कखण्डे श्राचार्य्यऋत्विग्भ्यो मधुपर्कदानस्योक्तत्वान्मधुपर्कं दद्यात् । अथवा वस्त्राभरणालकारपाच दक्षिणादिकं दद्यात् । तच गर्भाधान- पुंसवन- सीमन्तोन्नयनादिषु नैमित्तिकेषु कर्मसु यजमान एव कत्ती । एक एव ब्रह्मा ऋत्विक् । नाचार्य्यवरणम् । सप्तसु पाकयज्ञे वप्येवम् । अत्रसूत्रम् "ब्रह्मैव ऋत्विक् पाकयज्ञेषु स्वय होता भवतीति ॥ For Private And Personal 40 atha गोभिलवतां विवाहादिकर्मसु प्रधानाज्याहुतेः प्रायश: सत्वाद्दर्शपइअउर्णमास स्थालीपाकतन्त्रस्य साकल्येन तचातिदेशासम्भवाच्च मन्दत्रियां सुबोधाय चरुतन्त्रं विद्या याज्यतन्त्रप्रयोग उच्यते । अथ यजमानः प्रातः कृतनित्यक्रिय उद्दिष्टटह्याकमादि करिष्यन् नचतच कर्मणि पाचासादनका लोक्तान्पदार्थानुपकल्य, प्राङ्मुखः पत्न्यासच कुशेष्ठासीनः कुशपविचपाणिः प्राणानायम्या मुककर्म कर्तुमग्निस्थापनं करिष्ये इति सकल्य प्राचीनप्रवणमुदी चीनप्रवणं समं वा देशमुपलिप्य, तत्र समं चतुरस्रमरत्नमाचं स्थण्डिलं यथेओक्तलक्षणं कुण्डं वा निमीय वैश्यग्टचाचा, 'म्बरीषगृहादा, बहुसोमयाजिनो ब्राह्मणस्य गृहाद्दा, राजन्यस्य गृहा, 'भिन्न पाच कपालापक्कगोमयशुष्कादिभिन्ने शुभे नवीने कांस्यपाचेऽशक्तौ नवे शरावे वाऽग्निमाहृत्याथवा मथिताग्निं निधाय पश्च भूसंस्कारान् kuryyata । Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपजादिप्रयोगे पर्वा a0 24 4 नला सौम्या 5 प्रदेशमात्रा ऐन्द्री a0 10 प्रादेशमात्रा प्राजापत्या 3 a0 10 12 अगुला पार्थिवी 1 उत्तरा दक्षिणा 2 अग्नेयो 21 अङ्खला zra0 24 पश्चिमा, विहाय a0 12 024 पश्चिमा a0 24 तद्यथा । चिभिः कुशैः प्राञ्चमुदञ्चं वा स्थण्डिलस्थपांस्वादिकं परिसमूह्य विर्गामयजलेन प्रागपवर्गमपलिप्य सव्यहस्तं भूमी निधायाग्निस्थापनपर्यंतमनुत्थापयन् फलपुष्यपर्णकुशान्यतमेन स्थण्डिलस्य दक्षिणतो मध्यात्मागायतां हादशाङ्गलां पार्थिवीं शुक्लवणीं पीतवर्णीं वा ध्यात्वा रेखामुल्लिखेत् । अथ तत्पश्चिमसल्लग्नामुदगायतामेकविंशत्यङ्गुलामाग्नेयीं लोहितवणी ध्यात्वा रेखामल्लिखेत । मागायतरेखाया उत्तरतः प्रागायते प्रादेशमाचे उदगायतरेखासल्लग्ने सप्ताङ्गलान्तरिते उत्तरोत्तरे क्रमेण प्रजापतीन्द्रदेवताके कृष्णनीलवर्णं दे रेखे उल्लिखेत् । पुनः सप्ताङ्गग्लान्तरितामाआनेयीसल्लग्नां प्रागायतां हादशाङ्गलां सोमदेवताका पीतवर्णी शुलवणीं वा ध्यात्वा रेखामुनिखेत । ततो रेखाभ्यो मृदमदृत्य स्थण्डिन्नस्यैशानदेशेऽरत्निमात्रे प्रक्षिप्यावाचीनहस्तेनानुगुप्ताझिरद्भिरभ्युक्षेत् । एवं भूने stha For Private And Personal Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आज्यतन्त्रप्रयोगः । ण्डिले पात्रस्थमग्निं भूर्भुवस्स्वर मुकनामानं प्रतिष्ठापयामीत्याभिमुख्येन प्रतिष्ठापयति । अथाग्निनामानि । गर्भाधाने मारुतः, पुंसवने चान्द्रमसः, गुङ्गाकर्मणि शोभनः, सीमन्ते मङ्गलः, जातकर्मणि प्रगल्भः, नामकर्मणि पार्थिवः, अन्नप्रा शने शुचिः, चौलकर्मणि सभ्यः, व्रातिकादिज्यैश्व सामान्तेषु व्रतेषु समुद्भवः, गोदाने सूर्यनामा, केशान्तेऽग्निनामा, समावतने वैश्वानरः, विवाह योजकः, चतुर्थीकर्मणि शिखी, धृतिहोमे धृतिनामा, आवसथ्ये भवः, वैश्वदेवे पावकः, lksshe। मे वन्दि:, कोटिहोमे हुताशन:, प्रायश्चित्ते विधिः पाकयज्ञे साहसः, पूर्णाहुत्यां मृड:, शान्तिके वरदः, पौष्टिके बलदः, आभिचारिके क्रोधः, वश्यार्थं कामदः, - एतान्यग्निनामानि तत्तत्कर्मसु ज्ञेयानि । ततस्तूष्णीं समिधमाधाय पश्चादग्नेर्भूमा न्या पाणी प्रतिष्ठाप्येदम्भूमेर्भजामच इति मन्त्रञ्जपति वस्वन्तं राचौ, धनमित्यन्तं दिवा । न्यश्वकरणप्रकार छन्दोगपरिशिष्टे । "दक्षिणं वामतो बाद्यमात्माभिमुखमेव च । करं करस्य कुर्वीत करणे न्यश्वकर्मणः ॥ अस्यैव भूमिजप इति सञ्ज्ञा । अस्य मन्त्रस्य प्रजापतिविरनुष्टुप् छन्दोऽग्निईवना भूमिजपे विनियोगः । ब्रदम्भमेर्भजामह इदं भद्राश्सुमङ्गस्वम् । परासपत्नान् बाधस्वान्येषां विन्दते वसु ॥ अन्येषां विन्दते धनम् ॥ तत इमस्ताममिति च्यचेन हस्ताभ्यां चिभिः कुशैय्वाग्निपरिसमूहनं कुर्यात् । तत्प्रकारस्तु कर्मप्रदीपे । कृत्वाऽग्न्याभिमुखा पाणी स्वस्थानस्था सुसंहिता । प्रदक्षिणं 27 For Private And Personal 59 Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 50 मण्डप पूजादिप्रयोगे - तथासीनः कुर्य्यात्परिसम्रचनम् ॥ तिसृणां प्रजापतिरृषिर्जगमी दोन परिसमूह ने विनियोगः । इम स्तोमम जातवेदसे रथमिव संमहेमा मनीषया । भद्रा हि नः प्रमतिरस्य सद्यग्ने सख्ये मारिषामा वयं तव ॥ भरामेध्यं कृणवामा वीषि ते चितयन्तः पर्वणा पर्वणा वयम । जीवातवे प्रतराश्साधया धियोग्ने सख्ये मारिषामा वयं तव ॥ शकेम त्वा समिधः साधया धियस्त्वे देवा दविरदन्त्या हुतं । त्वमादित्याशावह तान् ह्युश्मस्यग्ने सख्ये मारिषामा वयं तव ॥ ततोऽस्मिन् कर्मणि ब्रह्माणं त्वा वणे इति कृत्वा यथेओपचारं यथाविभव सम्पूज्यायेणाग्निं गत्वाऽग्नेई पिता ब्रह्मासनेऽग्निस्थण्डिलमारभ्य दक्षिणाग्रामविच्छिन्नामुदकधारां दत्वा प्रागग्रान् दर्भान् ब्रह्मासनार्थमास्तीर्य्यप्रादक्षिण्येनाग्निं प्रत्यागत्य पाचाण्यासादयति । ततो ब्रह्माऽग्नेरुत्तरतो यज्ञोपवीत्याऽऽच म्याग्रेणाग्निं गत्वा, दक्षिणत आस्तीर्णदर्भाणां पुरस्तात्प्रत्यङ्मुखस्तिष्टन्वामहस्ताङ्गुष्ठानामिकाभ्यामास्तीर्णदर्भाणामेकं दर्भेगृहीत्वा मन्त्रेण निरस्यति । अस्य मन्त्रस्य प्रजापति पर्यजुः परावसुर्देवता तृणनिरसने विनियोगः । निरस्तः परावसुः । इति नैरृते देशे निरस्याप उपस्पृशेत् । अस्य प्रजापतिरृषिर्यजुः प्राव्सुर्हेव्ते|ptreshne विनियोगः । श्रवसेआः सदने सीदामि । इत्यासन उपविशति । श्रग्निमभिमुखीकृत्य कर्मसमाप्ति पर्य्यन्तं प्राञ्चलिर्मोनी भूत्वा प्रयोगं पश्येत् । यदि होमकती प्रयोगमन्यथा करोति तं देववाण्या बोधयेत् । एवं कुर्षवं 1 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्राज्यतन्त्रप्रयोगः । मार्बिति । यदि देववाणी न जानाति देशभाषया प्रयोगं वदेत् । देशभाषाच्चारणप्रायश्चित्तार्थमिदं विष्णवि चक्रम इत्यचं, विष्णोरराटमसीति यजुर्वा, नमो विषण वे इति सौचमन्त्र वाजपेत् । इदंविष्णुरिति काण्खो मेधातिथि षिगायत्रीछन्दो विष्णदेवता जपे विनियोगः । इदं विष्णर्विचक्रमे बंधा निदधे पदं । समूढमस्य पार्स्ले॥ उपविष्टे ब्रह्मणि यजमानोऽग्नेहत्तरतः प्रागग्रानुदगग्रान्वा कुशानात र्य, तेवचोक्तपाचाणि प्राक्संस्थान्युदगग्राण्यधोमुखानि यथाविनियोगमासाद्य तत्तत्कर्मापयुक्तद्रव्याण्यामादयेत् । वचनादन्यत्रापि । शुद्धजलपूर्णपात्र बहिर्मुष्टिं विंशतीध्मान्याज्यमाज्यस्थाली सुवं संमार्गकुशान् जलपूर्णचमसं समीयं तबतचोक्तदक्षिणाद्रव्यश्चासादयेत् । तान्यत्तानानि कृत्वा चमसोदकेनाभ्यक्षम् वीक्षणं कुर्य्य t । ततोऽग्निमुपसमाधाय पूर्वीसादितबईइर्मुष्टि मादाय समन्तं परिस्तुणाति । पवित्राद्यर्थ किचिदवशेषयेत् । पुरस्तादक्षिणत उत्तरतः पश्चात् सर्वतस्विरतं पञ्चरतं वा प्रागौर्बहुदभैः परिस्तरेत् । पश्चादास्तृतदीग्रेः पूर्वपरिस्तुतदभाणं मूलान्याच्छादयेत् । अवान्तरदिक्ष परिस्तृतदर्भाणां संयोगः । ततः पर्वासादिनविंशतीधाकाष्ठान्यादाय प्रजापति मनसा ध्यत्वा, तूष्णीमग्नौ प्रक्षिपेत् । तत आस्तृतबहिश्शेषाकशी समावच्छिन्नाग्रावनन्तगी समादाय प्रादेशमाचे पविचे कुरुते । अस्य मन्त्रस्य प्रजापतिषिर्यजुः पवित्र देवते पविचछेदने विनियोगः । पवित्र स्थो वैष्णव्यौ । For Private And Personal Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपूजादिप्रयोगेइतिमन्त्रेणौषधिग्रीह्यादिकमन्त हाय छिनत्ति न नखेन । अप उपस्पृश्य वामहस्तेन पवित्रमूलं धृत्वा, प्रजापतिऋषिर्यजः पविचे देवतेऽनुमाजने विनियोगः । विष्णोर्मनसा पते स्थः । इतिमन्त्रेण दक्षिणहस्तेनाभिः प्रक्षालयति । ततः स्वपुरत आज्यस्थाल्यामुदगग्रे पवित्रेऽन्तबीय, नत्राज्यमवनीय, हस्तयोरङ्गष्ठानामिकाभ्यां धृताभ्यामुदगग्राभ्यां पविचाभ्यामाज्य प्राक्शस्त्रिरुत्पनाति सकृन्मन्त्रेण दिस्तषणीम् । प्रजापतिषिर्यजुराज्यं देवताऽऽज्योत्पवने विनियोगः । देवत्वा सवितो. त्पनात्वच्छिद्रेण पवित्रण वसा: सूर्यस्य रश्मिभिः ॥ अविमवन्यविवेऽद्विरभ्युझ्याग्नी प्रक्षरेत् । उत्यूतमाज्यमग्नी संस्थाप्याग्नेरुत्तरत उद्दासयेत् । ततः सुवमादाय प्रक्षाल्य प्राक्संस्थं संमार्गकुशैमूलादारभ्य तदनदेशाभिमुखं सम्मृज्याग्नौप्रताप्य, जलेनाभ्युक्ष्य पुन: प्रतितप्याज्यस्थाल्या उत्तरतो निदध्यात् । नत अग्नेः पश्चादास्तृतबहिष्याज्यं तदुत्तरत: नुवं चासादयेत् । अग्निमुपसमाधाय तूष्णीं परिसमूह्यदक्षिणजानु भूमी संस्थाप्य, चमोदकमादायाग्नेर्दक्षिणतो नितिमारभ्याग्निदिक्पर्यन्तं सन्ततामुदकधारामञ्जलिना कुर्याददितेऽनुमन्यस्वेतिमन्त्रेण । एवमग्नेः पश्चान्नितिमारभ्य वायुदिक्पर्य्यन्तमञ्चलिना सिच्चे नुमतेऽनुमन्यस्वेनिमन्त्रेण । अग्नेरुत्तरतो बायुदिशमारभ्यशानीपर्यन्तमञ्जलिनोदकधारी कुर्यात्सरस्वत्यनुमन्यखेतिमन्त्रेण । एषां चयाणां मन्त्राणां प्रजापतिषिरेकपदा गायत्रोछन्दोऽदित्यनुमतिसरस्वत्यो देपता उदकाचलिमेचने विनियोगः । adite'numanyava / For Private And Personal Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 53 आज्य्त्न्त्र्प्र्योग्ः। अनुमतेऽनुमन्यस्व । सरस्वत्यनुमन्यस्व ॥ ततोऽञ्जलिनोदकमादाय देवसवितरित्यनेन मन्त्रेण सचिवाऽग्नि परिषिञ्चति । अस्य मन्त्रस्य प्रजापतिषिर्यजुः सविता देवताऽनुपर्युक्षणे विनियोगः । देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपति भगाय दिव्यो गन्धर्वः । केतपः केतं नः पुनातु वा वस्पतिवीचं नः स्वदनु ॥ अच पर्युक्षणप्रकारः । पर्युक्षणारम्भकोटिमभ्यन्तरत अवसानकोटिच्च बहिः कुर्वन् हामीयद्रव्यं पर्युक्षणधाराया अभ्यन्तरतः कुर्वन् परिषिञ्चेत् । ततः समित्यष्याक्षतानादाय प्रपदवैरूपाक्षञ्जपेत् । तद्यथा, तपश्चेत्यारभ्य प्रपद्य इत्यन्तमनुच्छसन्नर्थमनस्को जपित्वा, विरूपाक्षोसोत्यारभ्योच्छसन्निगदशेषज्ञपित्वाऽक्षतपुष्पाणि प्रादक्षिण्येन समाचाराब्रह्मणे दत्वा, तथैव इस्तं पाहत्याग्नी समिधं क्षिपेत् । अस्य मन्त्रस्य प्रजापतिषिर्निगटो रुद्ररूपोऽनिर्देवताजपे विनियोग्ः। तपश्च तेजश्च श्रद्धा च हीच सत्यञ्चाक्रोधश्च त्यागश्चधृतिश्च धर्मश्च सत्वञ्च वाक् च मनश्चात्मा च ब्रह्म च तानि प्रपद्ये तानि मामवन्त भूर्भुवः स्वरों महान्तमात्मानं प्रपद्ये । विरूपाक्षोसि दन्नांनिस्तस्य ते शय्यापर्ण गृहा अन्तरिक्ष विमतहिरण्ययं तद्देवाना हृदयान्ययस्मये कुम्भे अन्नः सन्निहितानि तानि बलमञ्च बलसाच रक्षता प्रमनी अनिमिषतः सत्यं यत्ते हादशपुत्रास्ते त्वा संवत्सरेसंवत्सरे कामप्रेण यज्ञेन याजयित्वा पुनर्ब्रह्मचर्यमुपयन्ति त्वं देवेषु ब्राह्मणेआस्यहं मनुष्येषु ब्राह्मणो वै ब्राह्मणमुपधावत्युप त्वा For Private And Personal Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 54 मण्डपपूजादिप्रयोगेधावामि जपन्तं मा माप्रतिजापीर्जुहन्तं मा माप्रतिहौषो: कर्वन्तं मा माप्रतिकार्षीत्वां प्रपद्ये त्वया प्रसत इदं कर्म करिष्यामि तन्मे राध्यतां तन्मे समृध्यतां तन्म उपपद्यतासमुद्रो मा विश्वव्यचा ब्रह्माऽनुजानातु तुथो मा विश्ववेदा ब्रह्मणः पुत्रोऽनुजानातु श्वाबो मा प्रचेता मैत्रावरुणोऽनुजानातु तस्मै विरूपाक्षाय दन्ताञ्जये समुद्राय विश्वव्यचसे तुथाय विश्ववेदसे श्वाचाय प्रचेतसे सहस्राक्षाय ब्रह्मणः पुत्राय नमः ॥ ततः स्रवणाज्यमादाय व्याहृतिभिहनेत । व्याहतीनां विश्वामित्र. जमदग्निभरद्दाजा ऋषयो, गायच्युष्णिगनुष्टुप्छन्दांसि, अग्निवायुसर्या देवता, आय होमे विनियोगः । भूः स्वाहा। अग्नयैदं न मम । भूवः स्वाहा । वायव इदं न मम । स्व: स्वाहा । सूर्यायेदं न मम । एवमाज्येन व्याहृविषयं छुत्वा, तबतचोपदिष्टप्रधानाज्याहुती: कुर्यात् । येषु पंसवना दिषु प्रधानाज्या हुतयो नोपदिष्टास्तानि कर्माणि व्याहृतित्रयहोमान्ते कर्तव्यानि । एवं प्रधानाज्याहुती: प्रधानकर्माणि या शत्वा, व्याहृविषयमाज्येन हुत्वा, तणी समिधमाधाय, प्रायश्चित्तार्थं पुनर्व्याहृति चतुष्टयं हुत्वा, देववितरिति पूर्ववत्पर्युक्ष्योदकाञ्जलिसेचनं कुर्यात् । तत्र विशेषः । अदिते ऽन्वमश्स्थाः । अनुमतेऽन्वमश्स्थाः । सरस्यत्यन्वमम्थाः । - ष्यादयः पूर्ववत् । तत आस्तृतबहिरादायाज्येऽग्राणि मध्यानिमूलानि घिरवदध्यात् । प्रजापतिषियजुर्विश्वेदेवा देवता । बर्हिरभ्यञ्जने विनियोगः । अक्तुरिहाणा व्यन्त वयः । iti For Private And Personal Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्राज्यतन्त्रप्रयोगः । 55 स्थानभेदान्मन्त्रावृत्तिः । अथाक्तं बर्हिरद्भिरभ्युक्ष्य, प्रजापति - ऋषिरनुष्टुप्छन्दो रुद्रो देवता बईइ है|मे विनियोगः । यः पशूनामधिपती रुद्रस्तन्ति चरो वृषा । पशूनस्माकं माहिसीरेतदस्तु हुतं तव स्वाहा ॥ पशूनामधिपतये रुद्राय तन्तिचरायेदं न-मम । अप उपस्पृश्य ततः सुषेण वसुभ्यः स्वाहेत्याज्यं जुहुयात् । प्रजापतिरृषियजुर्वसवो देवता होमे विनियोगः । वसुभ्यः स्वाहा । वसुभ्य इदं न मम । ततो हविः शेषमत्तरत उद्दास्य ब्रह्मणे तच चोद क्षणां दद्यात् । जोमद्यकृतैतदमुककर्मणः साङ्गता सिद्यर्थमिमां यथाशक्ति दक्षिणां ब्रह्मणे सम्प्रददे न मम । ततोऽग्निं परिक्रम्य नमस्कृत्य चमसं निनीय पूरयित्वा प्रतिष्ठाप्याग्निं प्रार्थयेत् । आरोग्यमायुरैश्वर्यंधीधृतिः शं बलं यशः । श्रजो वर्चः पशून्वीर्यम्ब्रह्म ब्राह्मण्यमेव c॥ सइआभाग्यं कर्मसिद्धिश्व कुलज्यैष्यं सुकर्त्तनाम् । सर्वमेतत्सर्वसाक्षिन्द्रविणोद रिरीहि नः ॥ ततस्सर्वच कर्मान्तेऽनुष्ठिता मुककर्मणोङ्गवैकल्यदोषपरिहाराय साहुण्यसिद्धये च यथाशक्ति हिरण्यदानं करिष्ये इति सङ्कल्य हिरण्यगर्भगर्भस्थं हेम बीजं विभावसेआ: / अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ अनुष्ठितस्यामुककर्मणा वैगुण्यपरिहारं सागण्यसिद्धिं कामयमानः इदमाग्नेयं हिरण्यं ब्रह्मणेभ्यस्तम्प्रददे । ततो ब्राह्मणभोजनसङ्कल्पः । अनुष्ठितामुककर्मीङ्गं यथाशक्ति यथासम्भवं ब्राह्मणभोजनं करिष्ये । ततो वामदेव्यगानम् । वामदेव्यस्य vAmadevaRforest छन्द इन्द्रो देवता शान्तिकर्मणि jape vini 1 8 For Private And Personal Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ___3 ra 1 ra 21ra 2 मण्डपपूजादिप्रयोगे-- 2 र 5 योगः । काऽपया । नश्शाचा3आभुवात । ज । तीमदाधः से । खा । यहाहाइ । कया23शचाइ । ध्याः|3 / हुम्मार । वारलाइ हाइ ॥ 1 ॥ का': स्त्वा । सत्योइमा3दानाम् । मा । शिष्ठोमात्सादन्ध । सा । श्रीश्होहाइ । हढारयचिदा । जोहो3 / हुम्मार । वा'-सोऽपचाथि ॥ 2 ॥ आऽभी । पुन्नाःसार्खीनाम्। shrii। विनाजरायित् । णाम् । और होचाय । शता23म्भवा । सियौहा3 / हुम्मार । ताऽश्योहायि ॥ 3 ॥ ततो भगवत्स्मरणम् । तद्यथा । अस्मिन्कर्मणि मध्ये सम्भावितमन्त्रलोपतन्त्रलोपक्रियालापन्यनातिरिक्तविपर्यासविस्मृताङ्गविध्यपराधप्रायश्चित्तार्थं विष्णोः स्मरणं करिष्ये इति सङ्कल्य,विष्णो विष्णोविष्णविति बहुवार वदेत् । प्रमादात्कुर्वतां कर्म प्रच्यवत्यध्वरेषु यत् । स्मरणादेव तविष्णोः सम्पूर्ण स्यादिति श्रुतिः ॥ ततः कृतं कर्म ब्रह्मार्पणं कुर्यात् । ब्रह्मार्पणं ब्रह्मैविब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ब्रह्मण्याधाय कीणि सङ्गन्त्यका करोति यः । लिप्यते न स पान पद्मपत्रमिवाम्भसा ॥ इति पठित्वा मयाऽनुष्ठितं कर्म OM तत्सद्ब्रह्मार्पणमस्तु । ततो यजमान आचार्यो वा प्रार्थयेत् । तद्यथा-स्वस्तिमन्त्राआस्सफलास्सन्त्विति भवन्तो महान्तोऽनुगृह्णन्तु । तथा स्त्विति प्रतिवचनम । अस्य सकटुम्बस्य यजमानस्य वेदोक्तं For Private And Personal Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रार्थनाप्रयोगः । दीर्घमायभूदिति भवन्तो महान्तोऽनुग्रहन्त । तथास्तु । अनेमानष्ठिनमिदं कर्म यथोक्तं यथाशास्त्रमच्छिद्रमविकल साङ्ग सुगुणं भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु । तथास्तु । अनुष्ठितेऽस्मिन्कर्मणि मन्त्र तन्त्र-द्रव्य-क्रियालोप-अहाजाद्यादयस्मर्व दोषाशान्ता भूयासुरिति भवन्तो म्हान्तोऽनुगृह्न्न्न्त्। तथास्तु । अनेन कर्मणा परमेश्वर स्म तृप्तस्मप्रसन्नो भूत्वाऽस्य यजमानस्य तथास्तु भटित्येव वाञ्छितार्थसिद्धिप्रदो भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु । तथास्तु । अस्य यजमानस्य गृहे हिपदाचतुष्पदाचारोग्यं दीर्घमायुश्च भूयादिति भवन्तो म्हान्तोऽनुगृह्न्न्न्तु। तथास्तु । इति सम्पार्थयेत् ॥ / इतिश्रीमद्राजाधिराजश्रौतस्मातीनुष्ठानतत्परोदयप्रतापाद्यादत्तदेववर्मसोमयाजिनो निदेशेन सुब्रह्मण्यविदुषा विरचितोऽयं मण्डपपजादिप्रयोगः समाप्तः ॥ ॥ zubhamastu / For Private And Personal Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zuddham मवाश्यामि ऐशानकेणे 1 त्यत्रा र र कोओस् 2 उता श्रार । मण्डप पूजादिप्रयोगशुद्धिपत्रम् ॥ पृष्ठे । paM0 | अशुद्धम् 32312 3231 2 प्रमाणत मोजसा प्रमतमोजसा 28 शुद्धम् मावाहयामि ऐशानकोणे Q 1. 9 2 त्वचा 2श र देवज 2 कता3 2 श्रार । www.kobatirth.org 7 4 6 0 0 27 1-1 यदायुः 332 नः पूषा 3 स्ताक्ष्या तद्व्यथा 11, सल्लग्ना 5 6 10 iti zuddhipatram / Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal zuddham 1- 22 यदायुः 2 32 नः पूषा स्ताक्ष्यां यथा संलग्ना ( एवमरोप ) पृष्ठे । paM0 12 30 14 0 15 0 48 0 16 1 MA Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal