________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६
मण्डपपूजादिप्रयोगे -
मेधा । ४ । साविची । ५ । विजया । ६ । जया । ७ । देवसेना | ८ | स्वधा | ८ | स्वाहा | १० | 'मातरो लोकमातरः । धृतिः | ११ | पुष्टिः | १२ | तथा तुष्टिः | १३ | आत्म देवतयासह । गणेशेनाधिका ह्येता वृ पूज्याश्चतुर्द्दश । 'आत्मदेवता' कुलदेवनेत्यर्थः । १४ । एतासां मातृणां पूजनं समस्ता भिव्याहृतिभिर्महागणपतिपूजनवत्कर्त्तव्यम् । तद्यथा । देशकाला सङ्कीर्त्त्यमुककमाङ्गत्वेन मातृकापूजनं करिष्ये इति सङ्कल्य, पटप्रतिभाक्षतपुञ्जान्यतमेषु मातृर्यजेत् । ततश्शुद्धोदकपूरनं पाचं स्वपुरतस्संस्थाप्य, गायच्याऽभिमन्त्र्य, तेनोदकेन पूजाद्रव्याण्यात्मानं च प्रोक्षयेत् । ॐ भूर्भुवः स्वः गौरीमावाहयामि । ॐ भूर्भुवः स्वः पद्मामावादयामि । ॐ भूर्भुवः स्वः शचीमावाचयामि । ॐ भूर्भुवः स्वः मेधामावाहयामि । ॐ भूर्भुव: स्वः साविचीमावाहयामि। ॐ भूर्भुवः स्वः विजयामावाहयामि । ॐ भूर्भुवः स्वः जयामावादयामि । ॐ भूर्भुवः स्वः देवसेनामावाचयामि । ॐ भूर्भुवः स्वः स्वधामावादयामि । ॐ भूर्भुवः स्वः स्वाचामावाहयामि । ॐ भूर्भुवः स्वः धृतिमावाहयामि । ॐ भूर्भुवः स्वः पुष्टिमावाचयामि । ॐ भूर्भुवः स्वः तुष्टिमाषादयामि । ॐ भूर्भुवः स्वः कुलदेवतामावादयामि । ॐ भूर्भुवः स्वः गौयादयो मातरो व इमान्यासनानि । एवमन्येऽपि महागणापतिपूजोक्तोपचाराः कर्त्तव्या: । ततो भित्तौ वसेाः पवित्रमसि शतधारं वसेाः पवित्रमसि सहस्रधारं देवस्त्वा सविता पुनातु वसेोः पवित्रेण शतधारेण सुधा कामधुक्ष - इतिमन्त्रेण
For Private And Personal