SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रायुश्शान्तिपः । १७ पञ्च सप्त वा घृतधारःः पातयेत् । एतमुत्यमिति साम्ना वा । अस्य साम्नः ककुभ ऋषिरु ष्णिक छन्दोऽग्निर्देवता वसेाधीराकरणे विनियोगः । एतमुत्यं मदच्युतधारं वृषभमदच्युतःसहस्त्रधारं ३२३ २३ १ २ ३ १ २ ३१ ₹ ३ १२ २ ३ १२ १२ दिषेोदुहम् । विश्वावसूनि बिभ्रतम् ॥ ततः प्रदक्षिणनमस्कारस्तोत्राणि विधाय सम्प्रान्थ्यौदासयेत् । तत्र प्रार्थनामन्त्रः । कुर्बन्तु मातरस्वी गौयाद्या मम मङ्गलम् । लक्ष्मीं तन्वन्तु महे शुभकार्याणि सर्वदा ॥ ॐ भूर्भुवः स्वः गौरी मुद्दास्यामि । एवमन्या मातृः पृथक्पृथगुद्दास ेत् । इति मातृकापूजाप्रयोगः ॥ ४ qsss ४ अथायुश्शान्तिजपः । उोम् । बोधिया । ग्नास्सि मिधाजनारनाम् । प्रतायिधेश्नुम् । इवायतीमुषासम् । यता २ २ १ २ १२ ७ १२२ १ २२ र १ र २ २ र १२ २ १ २ ३वा । प्रवाश्यामुज्जिहानाः । प्रभाना२३वाः । सरखतेनाकमच्छ । ૧ ३ २ ३ इडा२३भा३४३। औ२३४५ इ । डा || १ || महायिचा २३४यि - ५ १ - 9 ३२८३ ५ १ - १ णाम् । अवाररस्तु । द्युत्मा २३४चा | स्याम्म्ाः । i ५ १र ५ ४ दुराधा२३४षम् । वरौहा२३४ | वा | स्यायि ॥ २ ॥ महिचीणामवररस्तूक्ष्एँ । द्युर्त्तम्मिचस्यार्यम्म्णाः । दुराधा२३ २१र १२ षाम् । वरौहा ५र २ १ ^३ । हुम्मार | ए | स्योरया २३४ औ हावा । RS २ १ २ १३ १२ २ वा २३४५ ॥ ३ ॥ त्वावतार | चौ३हा३१यि । हावा | पुरुवसेा३ । चैारहा३१यि । वयमिन्द्रा २ २ २१ RS प्रणेताऽ३ः । है ३ है ३१यि। स्मंसिरस्थाताऽ३ः । चैौ३ हो३१ यि । :1 ५५ For Private And Personal 25 २ । इह ३१ यि । ₹5
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy