________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मांसश्रादप्रयोगः। प्रतिवचनम । तत: पिण्डान्मोजनपाचाणि च स्वस्थानाच्चालयेत् । ततो देवपर्वं यथाशक्ति दक्षिणां दद्यात । विश्वेदेवा इयं वो दक्षिणा । पितृपितामहपितामहा इयं वो दक्षिणा । एवं मातामहादीनाम् । ततः कती भोक्तून्प्रति प्रार्थयेत् । दातारो नोऽभिवईन्तां वेदाः संततिरेव च। श्रद्धाच ना माव्यगमहादेयञ्च नोऽस्त्विति ॥ ततो भोक्तारः । दातारो वाऽभिवईन्सां वेदाः सन्ततिरेव वः । श्रद्धा च वो माव्यंगमबहुदेयञ्च वास्त्विति प्रतिवदेयः ॥ ततः कती । अन्नच नो बहभवेदतियों लभेहि। याचितारश्च न: सन्त माच याचिष्म कञ्चन ॥ ततो भोक्तारः । अन्नं च वो बहुभवेदतिथींच लभध्वम । याचितारश्च वः सन्त माच याचिट्वं कञ्चन ॥ एता एवाशिषस्मन्त्विति की। एता: सन्त्वाशिष इति भोक्तारः । ततः स्वस्ति भवन्तो ब्रवन्त । ॐ स्वस्तीति भोक्तारः । ततः कता अाशिषः प्रतिगृह्य पिटपूर्व वाजेवाजे इति विसर्जयेत् । तद्यथा । पितृपतिमुख्यस्य ब्राह्मणस्याङ्गुष्ठमपसव्येन गृहीत्वा, वाजेवाजेवत वाजिनो नो धनेषु विप्रा अमृता तज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥ इत्येतया पितृपूर्व विसृज्य मातामहादीन्विसृजेत् । ततः सव्येन विश्वानदेवान्विसज्य सर्वानुत्थापयेत् । ततः सर्वे देवविप्राः पादप्रक्षालनदेशे प्राङ्मुखाः पित्रादयश्चोदङ्मुखास्तिष्ठेयुः । ततः कता जलपाचं गृहीत्वा, ब्राह्मणानां परितो जलधारां प्रादक्षिण्येन दद्यात अामावाजस्येतिमन्त्रेण । आमा वाजस्य प्रसवो जगम्या देवे द्यावापृथिवी
For Private And Personal