SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ एकोद्दिष्टश्राद्धप्रयोगः | विश्वरूपे । आमागन्तां पितरा मातरा चामा सोमो अमृतत्वेन गम्यात् ॥ अथ सीमान्तमनुव्रज्य, प्रदक्षिणां कृत्वा, ब्राह्मणानभिवाद्य, गृहं प्रविश्य, वामदेव्यं गीत्वा ब्रह्मार्पणं कुर्यात् । अस्य वामदेव्यस्य वामदेव ऋषिगायचीछन्द इन्द्रो देवता जपे ३ र ४ २ ४र ५ ૧ विनियोगः । काऽपूया । नश्चा३चा३भुवात् । ऊ । । २ Acharya Shri Kailashsagarsuri Gyanmandir र २ १२ २ १ २ र २ सदावृधः स । खा । औ३ हाहा । कया२३शचा | १ ३ ३ र २ ૧ २ र ष्ठयौहार | हुम्मा | वाता३५ हाइ ॥ १ ॥ काऽस्त्वा । १ २ र २ सत्योश्मा३दानाम् । मा । चिष्ठोमात्सादन्ध । सा । और हो हाइ । ३ र १ २ दृढा२३चिदा । रुजौहा३ । हुम्मा | वा २ मा ३९५ चायि ॥ २ ॥ ४ १ २र । २ 8 आऽ५भी ! पुणाःसा३खीनाम् । ૧ । 20 इति मासश्राद्ध प्रयोगः । For Private And Personal १२ १ ३ र २ णाम् । औ२३हाहायि । शतारम्भवा । सियोहार | १ हुम्मा२ । तःऽस्या३ऽ५हायि ॥ ३ ॥ ति अथैकेाद्दिष्टश्राद्धप्रयेोगः । अथ पिचादिमृत तिथावेकोद्दिष्टं कर्त्तव्यमिति केचित् । पार्वणं कर्त्तव्यमित्यपरे । पार्वणश्राद्धप्रयोगस्तु मासश्राप्रयोगवदेव | एकोद्दिष्टश्राद्धप्रयोगो ऽपि प्रायशो मासश्राद्धप्रयोगवदेव । तथाऽपि बालबोधाय पुनर्लिख्यते ।
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy