________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एकोद्विष्टश्राद्धप्रयोगः |
9
I
पूर्वेद्युस्सायं मासश्राद्धोक्तन्नक्षणं ब्राह्मणमाहूय, गोमयेनोपलिप्तायाम्भूमावासन उपवेश्य प्राचीनावीती, अमुकगोचा या मुकशणे पिच इदमासनं स्वधा । भोक्तुर्दक्षिणजानु स्वदक्षिणहस्तेनान्वारभ्य, अमुकगेोचस्यामुकशर्मणो मम पितुः वः प्रत्याब्दिकैकोद्दिष्टश्राद्धं भविष्यति तच पिचर्थे भवता क्षण: कर्त्तव्यः । ॐ तथेति प्रतिवचम् | प्राप्नोतु भवान् प्राप्तवानीति भोक्ता । ततः कर्त्ता भोक्ता च मैथुनादिकं वज्र्ज्जयेत् । श्राद्धदिने प्रातर्वा निमन्त्रणम् । ततः परेद्युः प्रातः स्नात्वा शुचौ देशे स्वयं सपिण्डद्दारा वा पाकमारभेत् । ततो मध्याह्ने सुखान: कती सुनातं प्रानिमन्त्रितं ब्राह्मणं प्रक्षालितपाणिपादमाचान्तं गृहे शुचौ देशे उदङ्मुखमासने उपवेशयेत् । श्राद्धसमाप्तिपर्य्यन्तं दीपं प्रज्वाल्य स्थापयेत् । ततः प्राङ्मुखा दर्भेवासीना दभीन्धारयमाणः पविचपाणिः, आचम्य प्राणानायम्य, देशकाली सङ्कीर्त्त्य, प्राचीनावीती, अमुकगोत्रस्य ममपितुरमुकशर्मण: प्रत्याब्दिकश्राद्धं सम्भवता नियमेन सम्भवद्भिरुपचारैः सम्भवन्त्या दक्षिणया यथासम्भवमेको द्दिष्ट विधानेन करिष्ये इति सङ्कल्पः । पातितवामजानुर्दक्षिणाभिमुखः प्राचीनावीती द्दिगु
`
कुशैः पितृकर्म कुर्य्यात् । नाचावाचनमेकोद्दिष्टे तन्निषेधात् । किन्त्वासनादिकमेव । तद्यथा - गोत्राय पिचे इदमासनं स्वधा प्रत्यासनवामभागे कुशान्दत्वा, भोक्तुर्दक्षिणजान्वन्वारभ्य, गोत्रस्य मम पितुश्शर्म्मणः प्रत्याब्दि कै कोहिष्टश्राद्धं भवति तच पिचर्थे भवता क्षणः कर्त्तव्यः । प्राप्नोतु भवान् ।
For Private And Personal
१६