SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६ मासश्राद्धप्रयोगः | " I मुकगोचस्य पितुरमुकशणो दत्तं श्राहमक्षय्यमस्तु इति पितृब्राह्मणहस्ते जलं दद्यात् । अस्त्वक्षय्यमिति भक्तप्रतिवचनम् । एवं पितामहप्रपितामहयेोः । एवं मातामहादीनामपि पृथक्पृथगक्षय्योदकदानम् । एक ब्राह्मणपतेऽप्येवं तचैव चिद्यात् । न तन्त्रं तदुक्तं कर्म्मप्रदीपे । “अय्योद के चैव पिण्डदानेऽवनेजने । तन्त्रस्य तु निवृत्तिः स्यात्खधावा चन एवच" इति ॥ ततोऽघेाराः पितरः सन्त्विति कर्त्ता । सन्त्वघोराः पितर इति प्रतिवदेयुभौक्तारः । गोचं नो वर्द्धतामिति कर्त्ता । वर्द्धतामिति भाक्तारः । ततो न्युजीकृत पिचर्घ्यपात्रमातामहापात्रयोरुपरि स्थापितास्वधानिनयनीयान्सपविचान्कुशान्सव्येनाप्रादक्षिण्येनादाय, पिचादिपिण्डोपरि मातामहादिपिण्डोपरि च क्रमेणास्तीर्य्य, स्वधां वाचयिष्ये इति पृच्छति । वाच्यतामिति भोक्तारः । ततो गोत्रेभ्य शभ्यः पितृभ्यस्वधोच्यताम् । अस्तुस्वधेति मोक्ता प्रतिवदेत् । एवं पितामहेभ्यः प्रपितामहेभ्यश्च । तथैव मातामहादीनामपि । ततो न्युजीकृत - पिचर्घ्यपाचमुत्तानं कृत्वा, तेनोदकमादाय, पिचादिपिण्डचयोपरि धारां दद्याज्जं वहन्तीरितिमन्त्रेण । एवं मातामच्चाद्यपात्रेण मातामहादिपिण्डचयोपरि धारां दद्यात् । अस्य मन्त्रस्य प्रजापतिर्ऋषि: पिपीलिकामध्योष्णिक्कन्दः पितरो देवता पिण्डपरिषेके विनियोगः । ऊर्जं वहन्तीरमृतं घृतं पयः कीलाल परितः स्वधास्य तर्पयत मे पितृन् ॥ ततो देवहस्ते जल दत्वा, विश्वेदेवाः प्रीयन्तामिति वा वयेत । प्रीयन्तां विश्वेदेवा इति 1 1 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy